TITUS
Atharva-Veda-Samhita (Saunaka)
Part No. 481
Previous part

Hymn: 3 
Verse: 1 
Halfverse: a     imé dyā́vāpr̥tʰivī́ jajā́na drā́pim kr̥tvā́ bʰúvanāni váste /
Halfverse: c    
yásmin kṣiyánti pradíśaḥ ṣáḍ urvī́r yā́ḥ pataṅgó ánu vicā́kaśīti /
Halfverse: e    
tásya devásya kruddʰásyaitád ā́go eváṃ vidvā́ṃsaṃ brāhmaṇáṃ jinā́ti /
Halfverse: g    
úd vepaya rohita prá kṣiṇīhi brahmajyásya práti muñca pā́śān //1//

Verse: 2 
Halfverse: a    
yásmād vā́tā r̥tutʰā́ pávante yásmāt samudrā́ ádʰi vikṣáranti /
Halfverse: c    
tásya devásya kruddʰásyaitád ā́go eváṃ vidvā́ṃsaṃ brāhmaṇáṃ jinā́ti /
Halfverse: e    
úd vepaya rohita prá kṣiṇīhi brahmajyásya práti muñca pā́śān //2//

Verse: 3 
Halfverse: a    
māráyati prāṇáyati yásmāt prāṇánti bʰúvanāni víśvā /
Halfverse: c    
tásya devásya kruddʰásyaitád ā́go eváṃ vidvā́ṃsaṃ brāhmaṇáṃ jinā́ti /
Halfverse: e    
úd vepaya rohita prá kṣiṇīhi brahmajyásya práti muñca pā́śān //3//

Verse: 4 
Halfverse: a    
yáḥ prā́ṇena dyā́vāpr̥tʰivī́ tarpáyaty apānéna samudrásya jaṭʰáraṃ yáḥ píparti /
Halfverse: c    
tásya devásya kruddʰásyaitád ā́go eváṃ vidvā́ṃsaṃ brāhmaṇáṃ jinā́ti /
Halfverse: e    
úd vepaya rohita prá kṣiṇīhi brahmajyásya práti muñca pā́śān //4//

Verse: 5 
Halfverse: a    
yásmin virā́ṭ parameṣṭʰī́ prajā́patir agnír vaiśvānaráḥ sahá paṅktyā́ śritáḥ /
Halfverse: c    
yáḥ párasya prāṇáṃ paramásya téja ādadé /
Halfverse: e    
tásya devásya kruddʰásyaitád ā́go eváṃ vidvā́ṃsaṃ brāhmaṇáṃ jinā́ti /
Halfverse: g    
úd vepaya rohita prá kṣiṇīhi brahmajyásya práti muñca pā́śān //5//

Verse: 6 
Halfverse: a    
yásmin ṣáḍ urvī́ḥ páñca díśo ádʰiśritā́ś cátasra ā́po yajñásya tráyo 'kṣárāḥ /
Halfverse: c    
antarā́ ródasī kruddʰáś cákṣuṣaíkṣata /
Halfverse: e    
tásya devásya kruddʰásyaitád ā́go eváṃ vidvā́ṃsaṃ brāhmaṇám jinā́ti /
Halfverse: g    
úd vepaya rohita prá kṣiṇīhi brahmajyásya práti muñca pā́śān //6//

Verse: 7 
Halfverse: a    
annādó ánnapatir babʰū́va bráhmaṇas pátir utá yáḥ /
Halfverse: c    
bʰūtó bʰaviṣyát bʰúvanasya yás pátiḥ /
Halfverse: e    
tásya devásya kruddʰásyaitád ā́go eváṃ vidvā́ṃsaṃ brāhmaṇáṃ jinā́ti /
Halfverse: g    
úd vepaya rohita prá kṣiṇīhi brahmajyásya práti muñca pā́śān //7//

Verse: 8 
Halfverse: a    
ahorātraír vímitaṃ triṃśádaṅgaṃ trayodaśáṃ mā́saṃ nirmímīte /
Halfverse: c    
tásya devásya kruddʰásyaitád ā́go eváṃ vidvā́ṃsaṃ brāhmaṇáṃ jinā́ti /
Halfverse: e    
úd vepaya rohita prá kṣiṇīhi brahmajyásya práti muñca pā́śān //8//

Verse: 9 
Halfverse: a    
kr̥ṣṇáṃ niyā́naṃ hárayaḥ suparṇā́ apó vásānā dívam út patanti /
Halfverse: c    
ā́vavr̥trant sádanād r̥tásya /
Halfverse: e    
tásya devásya kruddʰásyaitád ā́go eváṃ vidvā́ṃsaṃ brāhmaṇáṃ jinā́ti /
Halfverse: g    
úd vepaya rohita prá kṣiṇīhi brahmajyásya práti muñca pā́śān //9//

Verse: 10 
Halfverse: a    
yát te candráṃ kaśyapa rocanā́vad yát saṃhitáṃ puṣkaláṃ citrábʰānu yásmint sū́ryā ā́rpitāḥ saptá sākám /
Halfverse: c    
tásya devásya kruddʰásyaitád ā́go eváṃ vidvā́ṃsaṃ brāhmaṇáṃ jinā́ti /
Halfverse: e    
úd vepaya rohita prá kṣiṇīhi brahmajyásya práti muñca pā́śān //10// {12}

Verse: 11 
Halfverse: a    
br̥hád enam ánu vaste purástād ratʰaṃtaráṃ práti gr̥hṇāti paścā́t /
Halfverse: c    
jyótir vásāne sádam ápramādam /
Halfverse: e    
tásya devásya kruddʰásyaitád ā́go eváṃ vidvā́ṃsaṃ brāhmaṇáṃ jinā́ti /
Halfverse: g    
úd vepaya rohita prá kṣiṇīhi brahmajyásya práti muñca pā́śān //11//

Verse: 12 
Halfverse: a    
br̥hád anyátaḥ pakṣá ā́sīd ratʰaṃtarám anyátaḥ sábale sadʰrī́cī /
Halfverse: c    
yád róhitam ájanayanta devā́ḥ /
Halfverse: e    
tásya devásya kruddʰásyaitád ā́go eváṃ vidvā́ṃsaṃ brāhmaṇáṃ jinā́ti /
Halfverse: g    
úd vepaya rohita prá kṣiṇīhi brahmajyásya práti muñca pā́śān //12//

Verse: 13 
Halfverse: a    
váruṇaḥ sāyám agnír bʰavati mitró bʰavati prātár udyán /
Halfverse: c    
savitā́ bʰūtvā́ntárikṣeṇa yāti índro bʰūtvā́ tapati madʰyató dívam /
Halfverse: e    
tásya devásya kruddʰásyaitád ā́go eváṃ vidvā́ṃsaṃ brāhmaṇáṃ jinā́ti /
Halfverse: g    
úd vepaya rohita prá kṣiṇīhi brahmajyásya práti muñca pāśān //13//

Verse: 14 
Halfverse: a    
sahasrāhṇyáṃ víyatāv asya pakṣaú hárer haṃsásya pátataḥ svargám /
Halfverse: c    
devā́nt sárvān úrasy upadádya saṃpáśyan yāti bʰúvanāni víśvā /
Halfverse: e    
tásya devásya kruddʰásyaitád ā́go eváṃ vidvā́ṃsaṃ brāhmaṇáṃ jinā́ti /
Halfverse: g    
úd vepaya rohita prá kṣiṇīhi brahmajyásya práti muñca pā́śān //14//

Verse: 15 
Halfverse: a    
ayáṃ devó apsv à1ntáḥ sahásramūlaḥ paruśā́ko áttriḥ /
Halfverse: c    
idáṃ víśvaṃ bʰúvanaṃ jájāna /
Halfverse: e    
tásya devásya kruddʰásyaitád ā́go eváṃ vidvā́ṃsaṃ brāhmaṇáṃ jinā́ti /
Halfverse: g    
úd vepaya rohita prá kṣiṇīhi brahmajyásya práti muñca pā́śān //15//

Verse: 16 
Halfverse: a    
śukráṃ vahanti hárayo ragʰuṣyádo deváṃ diví várcasā bʰrā́jamānam /
Halfverse: c    
yásyordʰvā́ dívaṃ tanvà1s tápanty arvā́ṅ suvárṇaiḥ paṭaraír bʰā́ti /
Halfverse: e    
tásya devásya kruddʰásyaitád ā́go eváṃ vidvā́ṃsaṃ brāhmaṇáṃ jinā́ti /
Halfverse: g    
úd vepaya rohita prá kṣiṇīhi brahmajyásya práti muñca pā́śān //16//

Verse: 17 
Halfverse: a    
yénādityā́n harítaḥ samváhanti yéna yajñéna bahávo yánti prajānántaḥ /
Halfverse: c    
yád ékaṃ jyótir bahudʰā́ vibʰā́ti /
Halfverse: e    
tásya devásya kruddʰásyaitád ā́go eváṃ vidvā́ṃsaṃ brāhmaṇáṃ jinā́ti /
Halfverse: g    
úd vepaya rohita prá kṣiṇīhi brahmajyásya práti muñca pā́śān //17//

Verse: 18 
Halfverse: a    
saptá yuñjanti rátʰam ékacakram éko áśvo vahati saptánāmā /
Halfverse: c    
trinā́bʰi cakrám ajáram anarváṃ yátremā́ víśvā bʰúvanā́dʰi tastʰúḥ /
Halfverse: e    
tásya devásya kruddʰásyaitád ā́go eváṃ vidvā́ṃsaṃ brāhmaṇáṃ jinā́ti /
Halfverse: g    
úd vepaya rohita prá kṣiṇīhi brahmajyásya práti muñca pā́śān //18//

Verse: 19 
Halfverse: a    
aṣṭadʰā́ yuktó váhati váhnir ugráḥ pitā́ devā́nāṃ janitā́ matīnā́m /
Halfverse: c    
r̥tásya tántuṃ mánasā mimā́naḥ sárvā díśaḥ pavate mātaríśvā /
Halfverse: e    
tásya devásya kruddʰásyaitád ā́go eváṃ vidvā́ṃsaṃ brāhmaṇáṃ jinā́ti /
Halfverse: g    
úd vepaya rohita prá kṣiṇīhi brahmajyásya práti muñca pā́śān //19//

Verse: 20 
Halfverse: a    
saṃyáñcaṃ tántuṃ pradíśó 'nu sárvā antár gāyatryā́m amŕ̥tasya gárbʰe /
Halfverse: c    
tásya devásya kruddʰásyaitád ā́go eváṃ vidvā́ṃsaṃ brāhmaṇáṃ jinā́ti /
Halfverse: e    
úd vepaya rohita prá kṣiṇīhi brahmajyásya práti muñca pā́śān //20// {13}

Verse: 21 
Halfverse: a    
nimrúcas tisró vyúṣo ha tisrás trī́ṇi rájāṃsi dívo aṅgá tisráḥ /
Halfverse: c    
vidmā́ te agne tredʰā́ janítraṃ tredʰā́ devā́nāṃ jánimāni vidmá /
Halfverse: e    
tásya devásya kruddʰásyaitád ā́go eváṃ vidvā́ṃsaṃ brāhmaṇáṃ jinā́ti /
Halfverse: g    
úd vepaya rohita prá kṣiṇīhi brahmajyásya práti muñca pā́śān //21//

Verse: 22 
Halfverse: a    
aúrṇot pr̥tʰivī́ṃ jā́yamāna ā́ samudrám ádadʰāt antárikṣe /
Halfverse: c    
tásya devásya kruddʰásyaitád ā́go eváṃ vidvā́ṃsaṃ brāhmaṇáṃ jinā́ti /
Halfverse: e    
úd vepaya rohita prá kṣiṇīhi brahmajyásya práti muñca pā́śān //22//

Verse: 23 
Halfverse: a    
tvám agne krátubʰiḥ ketúbʰir hitò3 'rkáḥ sámiddʰa úd arocatʰā diví /
Halfverse: c    
kím abʰy ā̀rcan marútaḥ pŕ̥śnimātaro yád róhitam ájanayanta devā́ḥ /
Halfverse: e    
tásya devásya kruddʰásyaitád ā́go eváṃ vidvā́ṃsaṃ brāhmaṇáṃ jinā́ti /
Halfverse: g    
úd vepaya rohita prá kṣiṇīhi brahmajyásya práti muñca pā́śān //23//

Verse: 24 
Halfverse: a    
ātmadā́ baladā́ yásya víśva upā́sate praśíṣaṃ yásya devā́ḥ /
Halfverse: c    
yò3 'syéśe dvipádo yáś cátuṣpadaḥ /
Halfverse: e    
tásya devásya kruddʰásyaitád ā́go eváṃ vidvā́ṃsaṃ brāhmaṇáṃ jinā́ti /
Halfverse: g    
úd vepaya rohita prá kṣiṇīhi brahmajyásya práti muñca pā́śān //24//

Verse: 25 
Halfverse: a    
ékapād dvípado bʰū́yo cakrame dvípāt trípādam abʰy èti paścā́t /
Halfverse: c    
cátuṣpāc cakre dvípadām abʰisvaré saṃpáśyan paṅktím upatíṣṭʰamānaḥ /
Halfverse: e    
tásya devásya kruddʰásyaitád ā́go eváṃ vidvā́ṃsaṃ brāhmaṇáṃ jinā́ti /
Halfverse: g    
úd vepaya rohita prá kṣiṇīhi brahmajyásya práti muñca pā́śān //25//

Verse: 26 
Halfverse: a    
kr̥ṣṇā́yaḥ putró árjuno rā́tryā vatsó 'jāyata /
Halfverse: c    
ha dyā́m ádʰi rohati rúho ruroha róhitaḥ //26// {14}

Next part



This text is part of the TITUS edition of Atharva-Veda-Samhita (Saunaka).

Copyright TITUS Project, Frankfurt a/M, 4.3.2015. No parts of this document may be republished in any form without prior permission by the copyright holder.