TITUS
Atharva-Veda-Samhita (Saunaka)
Part No. 555
Hymn: 39
Verse: 1
Halfverse: a
aítu
devás
trāyamāṇaḥ
kúṣṭʰo
himávatas
pári
/
Halfverse: c
takmā́naṃ
sárvaṃ
nāśaya
sárvāś
ca
yātudʰānyàḥ
//1//
Verse: 2
Halfverse: a
trī́ṇi
te
kuṣṭʰa
nā́māni
nadyamāró
nadyā́riṣaḥ
/
Halfverse: c
nádyāyáṃ
púruso
riṣat
/
Halfverse: e
yásmai
paribrávīmi
tvā
sāyáṃprātar
átʰo
dívā
//2//
Verse: 3
Halfverse: a
jīvalā́
nā́ma
te
mātā́
jīvantó
nā́ma
te
pitā́
/
Halfverse: c
nádyāyáṃ
púruṣo
riṣat
/
Halfverse: e
yásmai
paribrávīmi
tvā
sāyáṃprātar
átʰo
dívā
//3//
Verse: 4
Halfverse: a
uttamó
asy
óṣadʰīnām
anaḍvā́n
jágatām
iva
vyāgʰráḥ
śvápadām
iva
/
Halfverse: c
nádyāyáṃ
púruṣo
riṣat
/
Halfverse: e
yásmai
paribrávīmi
tvā
sāyáṃprātar
átʰo
divā
//4//
Verse: 5
Halfverse: a
tríḥ
śā́mbubʰyo
áṅgirebʰyas
trír
ādityébʰyas
pári
/
Halfverse: c
trír
jató
viśvádevebʰyaḥ
/
Halfverse: e
sá
kúṣṭʰo
viśvábʰeṣajaḥ
sākáṃ
sómena
tiṣṭʰati
/
Halfverse: g
takmā́naṃ
sárvaṃ
nāśaya
sárvāś
ca
yātudʰānyàḥ
//5//
Verse: 6
Halfverse: a
aśvattʰó
devasádanas
tr̥tī́yasyām
itó
diví
/
Halfverse: c
tátrāmŕ̥tasya
cákṣaṇaṃ
tátaḥ
kúṣṭʰo
ajāyata
/
Halfverse: e
sá
kúṣṭʰo
viśvábʰeṣajaḥ
sākáṃ
sómena
tiṣṭʰati
/
Halfverse: g
takmā́naṃ
sárvaṃ
nāśaya
sárvāś
ca
yātudʰānyàḥ
//6//
Verse: 7
Halfverse: a
hiraṇyáyī
naúr
acarad
dʰíraṇyabandʰanā
diví
/
Halfverse: c
tátrāmŕ̥tasya
cákṣaṇaṃ
tátaḥ
kúṣṭʰo
ajāyata
/
Halfverse: e
sá
kúṣṭʰo
viśvábʰeṣajaḥ
sākáṃ
sómena
tiṣṭʰati
/
Halfverse: g
takmā́naṃ
sárvaṃ
nāśaya
sárvāś
ca
yātudʰānyàḥ
//7//
Verse: 8
Halfverse: a
yátra
nā́vaprabʰráṃśanaṃ
yátra
himávataḥ
śíraḥ
/
Halfverse: c
tátrāmŕ̥tasya
cákṣaṇaṃ
tátaḥ
kúṣṭʰo
ajāyata
/
Halfverse: e
sá
kuṣṭʰo
viśvábʰeṣajaḥ
sākáṃ
sómena
tiṣṭʰati
/
Halfverse: g
takmā́naṃ
sárvaṃ
nāśaya
sárvāś
ca
yātudʰānyàḥ
//8//
Verse: 9
Halfverse: a
yáṃ
tvā
véda
pū́rva
íkṣvāko
yáṃ
vā
tvā
kuṣṭʰa
kāmyàḥ
/
Halfverse: c
yáṃ
vā
váso
yám
ā́tsyas
ténāsi
viśvábʰeṣajaḥ
//9//
Verse: 10
Halfverse: a
śīrṣaśokáṃ
tŕ̥tīyakaṃ
sadaṃdír
yáś
ca
hāyanáḥ
/
Halfverse: c
takmā́naṃ
viśvadʰāvīryādʰarā́ñcaṃ
párā
suva
//10//
This text is part of the
TITUS
edition of
Atharva-Veda-Samhita (Saunaka)
.
Copyright
TITUS Project
, Frankfurt a/M, 4.3.2015. No parts of this document may be republished in any form without prior permission by the copyright holder.