TITUS
Atharva-Veda-Samhita (Saunaka)
Part No. 613
Hymn: 25
Verse: 1
Halfverse: a
áśvāvati
pratʰamó
góṣu
gacʰati
suprāvī́r
indra
mártyas
távotíbʰiḥ
/
Halfverse: c
tám
ít
pr̥ṇakṣi
vásunā
bʰávīyasā
síndʰum
ā́po
yátʰābʰíto
vícetasaḥ
//1//
Verse: 2
Halfverse: a
ā́po
ná
devī́r
úpa
yanti
hotríyam
aváḥ
paśyanti
vítataṃ
yátʰā
rájaḥ
/
Halfverse: c
prācaír
devā́saḥ
prá
ṇayanti
devayúṃ
brahmapríyaṃ
joṣayante
varā́
iva
//2//
Verse: 3
Halfverse: a
ádʰi
dváyor
adadʰā
uktʰyà1ṃ
váco
yatásrucā
mitʰunā́
yā́
saparyátaḥ
/
Halfverse: c
ásaṃyatto
vraté
te
kṣeti
púṣyati
bʰadrā́
śaktír
yájamānāya
sunvaté
//3//
Verse: 4
Halfverse: a
ā́d
áṅgirāḥ
pratʰamáṃ
dadʰire
váya
iddʰā́gnayaḥ
śámyā
yé
sukr̥tyáyā
/
Halfverse: c
sárvaṃ
paṇéḥ
sám
avindanta
bʰójanam
áśvāvantaṃ
gómantam
ā́
paśúṃ
náraḥ
//4//
Verse: 5
Halfverse: a
yajñaír
átʰarvā
pratʰamáḥ
patʰás
tate
tátaḥ
sū́ryo
vratapā́
vená
ā́jani
/
Halfverse: c
ā́
gā́
ājad
uśánā
kāvyáḥ
sácā
yamásya
jātám
amŕ̥taṃ
yajāmahe
//5//
Verse: 6
Halfverse: a
barhír
vā
yát
svapatyā́ya
vr̥jyáte
'rkó
vā
ślókam
āgʰóṣate
diví
/
Halfverse: c
grā́vā
yátra
vádati
karúr
uktʰyà1s
tásyéd
índro
abʰipitvéṣu
raṇyati
//6//
Verse: 7
Halfverse: a
prógrā́ṃ
pītíṃ
vŕ̥ṣṇa
iyarmi
satyā́ṃ
prayaí
sutásya
haryaśva
túbʰyam
/
Halfverse: c
índra
dʰénābʰir
ihá
mādayasva
dʰībʰír
víśvābʰiḥ
śácyā
gr̥ṇānáḥ
//7//
This text is part of the
TITUS
edition of
Atharva-Veda-Samhita (Saunaka)
.
Copyright
TITUS Project
, Frankfurt a/M, 4.3.2015. No parts of this document may be republished in any form without prior permission by the copyright holder.