TITUS
Atharva-Veda-Samhita (Saunaka)
Part No. 613
Previous part

Hymn: 25 
Verse: 1 
Halfverse: a    áśvāvati pratʰamó góṣu gacʰati suprāvī́r indra mártyas távotíbʰiḥ /
Halfverse: c    
tám ít pr̥ṇakṣi vásunā bʰávīyasā síndʰum ā́po yátʰābʰíto vícetasaḥ //1//

Verse: 2 
Halfverse: a    
ā́po devī́r úpa yanti hotríyam aváḥ paśyanti vítataṃ yátʰā rájaḥ /
Halfverse: c    
prācaír devā́saḥ prá ṇayanti devayúṃ brahmapríyaṃ joṣayante varā́ iva //2//

Verse: 3 
Halfverse: a    
ádʰi dváyor adadʰā uktʰyà1ṃ váco yatásrucā mitʰunā́ yā́ saparyátaḥ /
Halfverse: c    
ásaṃyatto vraté te kṣeti púṣyati bʰadrā́ śaktír yájamānāya sunvaté //3//

Verse: 4 
Halfverse: a    
ā́d áṅgirāḥ pratʰamáṃ dadʰire váya iddʰā́gnayaḥ śámyā sukr̥tyáyā /
Halfverse: c    
sárvaṃ paṇéḥ sám avindanta bʰójanam áśvāvantaṃ gómantam ā́ paśúṃ náraḥ //4//

Verse: 5 
Halfverse: a    
yajñaír átʰarvā pratʰamáḥ patʰás tate tátaḥ sū́ryo vratapā́ vená ā́jani /
Halfverse: c    
ā́ gā́ ājad uśánā kāvyáḥ sácā yamásya jātám amŕ̥taṃ yajāmahe //5//

Verse: 6 
Halfverse: a    
barhír yát svapatyā́ya vr̥jyáte 'rkó ślókam āgʰóṣate diví /
Halfverse: c    
grā́vā yátra vádati karúr uktʰyà1s tásyéd índro abʰipitvéṣu raṇyati //6//

Verse: 7 
Halfverse: a    
prógrā́ṃ pītíṃ vŕ̥ṣṇa iyarmi satyā́ṃ prayaí sutásya haryaśva túbʰyam /
Halfverse: c    
índra dʰénābʰir ihá mādayasva dʰībʰír víśvābʰiḥ śácyā gr̥ṇānáḥ //7//

Next part



This text is part of the TITUS edition of Atharva-Veda-Samhita (Saunaka).

Copyright TITUS Project, Frankfurt a/M, 4.3.2015. No parts of this document may be republished in any form without prior permission by the copyright holder.