TITUS
Atharva-Veda: Kausika-Sutra
Part No. 102
Kandika: 10[102]
Sutra: 1
atʰa
yatra
_etat
samā
dāruṇā
bʰavati
tatra
juhuyāt
Sutra: 2
<yā
samā
ruśaty
eti
prājāpatyān
vi
dʰūnute
\
tr̥ptiṃ
yāṃ
devatā
vidus
tāṃ
tvā
saṃ
kalpayāmasi
\\
vyādʰakasya
mātaraṃ
hiraṇyakukṣīṃ
hariṇīm
\
tāṃ
tvā
saṃ
kalpayāmasi
\\
yat
te
gʰoraṃ
yat
te
viṣaṃ
tad
dviṣatsu
ni
dadʰmasy
amuṣminn
[-]>
iti
brūyāt
Sutra: 3
<śivenāsmākaṃ
same
śāntyā
sahāyuṣā
samāyai
svāhā
[-]>
_iti
hutvā
Sutra: 4
<samās
tvāgna
[ŚS
2.6.1]>
_ity
etena
sūktena
juhuyāt
Sutra: 5
sā
tatra
prāyaścittiḥ
This text is part of the
TITUS
edition of
Atharva-Veda: Kausika-Sutra
.
Copyright
TITUS Project
, Frankfurt a/M, 30.8.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.