TITUS
Atharva-Veda: Kausika-Sutra
Part No. 102
Previous part

Kandika: 10[102] 
Sutra: 1    atʰa yatra_etat samā dāruṇā bʰavati tatra juhuyāt

Sutra: 2    
<yā samā ruśaty eti prājāpatyān vi dʰūnute \ tr̥ptiṃ yāṃ devatā vidus tāṃ tvā saṃ kalpayāmasi \\ vyādʰakasya mātaraṃ hiraṇyakukṣīṃ hariṇīm \ tāṃ tvā saṃ kalpayāmasi \\ yat te gʰoraṃ yat te viṣaṃ tad dviṣatsu ni dadʰmasy amuṣminn [-]> iti brūyāt

Sutra: 3    
<śivenāsmākaṃ same śāntyā sahāyuṣā samāyai svāhā [-]>_iti hutvā

Sutra: 4    
<samās tvāgna [ŚS 2.6.1]>_ity etena sūktena juhuyāt

Sutra: 5    
tatra prāyaścittiḥ



Next part



This text is part of the TITUS edition of Atharva-Veda: Kausika-Sutra.

Copyright TITUS Project, Frankfurt a/M, 30.8.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.