TITUS
Atharva-Veda: Kausika-Sutra
Part No. 104
Previous part

Kandika: 12[104] 
Sutra: 1    atʰa yatra_etad brāhmaṇā āyudʰino bʰavanti tatra juhuyāt

Sutra: 2    
<ya āsurā manuṣyā āttadʰanvaḥ puruṣamukʰāś carān iha \ devā vayaṃ manuṣyās te devāḥ pra viśāmasi \\ indro no astu purogavaḥ sa no rakṣatu sarvataḥ \ indrāya svāhā [-, cf. AVPariś 32.29]>_iti hutvā

Sutra: 3    
<mā no vidan [ŚS 1.19.1]> <namo devavadʰebʰyo [ŚS 6.13.1]>_iti etābʰyāṃ sūktābʰyāṃ juhuyāt

Sutra: 4    
tatra prāyaścittiḥ



Next part



This text is part of the TITUS edition of Atharva-Veda: Kausika-Sutra.

Copyright TITUS Project, Frankfurt a/M, 30.8.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.