TITUS
Atharva-Veda: Kausika-Sutra
Part No. 120
Kandika: 28[120]
Sutra: 1
atʰa
yatra
_etad
grāme
vāvasāne
vāgniśaraṇe
samajyāyāṃ
vāvadīryeta
catasro
dʰenava
upakl̥ptā
bʰavanti
śvetā
kr̥ṣṇā
rohiṇī
surūpā
caturtʰī
Sutra: 2
tāsām
etad
dvādaśarātraṃ
saṃdugdʰaṃ
navanītaṃ
nidadʰāti
Sutra: 3
dvādaśyāḥ
prātar
yatra
_evādo
_avadīrṇaṃ
bʰavati
tata
uttaram
agnim
upasamādʰāya
Sutra: 4
parisamuhya
paryukṣya
paristīrya
barhiḥ
śvetāyā
ājyena
saṃnīya
Sutra: 5
<agnir
bʰūmyām
[ŚS
12.1.19]>
iti
tisr̥bʰir
abʰimantryālabʰya
Sutra: 6
atʰa
juhuyāt
Sutra: 7
tatʰā
dakṣiṇārdʰe
Sutra: 8
tatʰā
paścārdʰe
Sutra: 9
uttarārdʰe
saṃstʰāpya
vāstoṣpatyair
juhuyāt
Sutra: 10
avadīrṇe
saṃpātān
ānīya
saṃstʰāpya
homān
Sutra: 11
avadīrṇaṃ
śāntyudakena
saṃprokṣya
Sutra: 12
tā
eva
brāhmaṇo
dadyāt
Sutra: 13
sīraṃ
vaiśyo
_aśvaṃ
prādeśiko
grāmavaraṃ
rājā
Sutra: 14
sā
tatra
prāyaścittiḥ
This text is part of the
TITUS
edition of
Atharva-Veda: Kausika-Sutra
.
Copyright
TITUS Project
, Frankfurt a/M, 30.8.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.