TITUS
Atharva-Veda: Kausika-Sutra
Part No. 120
Previous part

Kandika: 28[120] 
Sutra: 1    atʰa yatra_etad grāme vāvasāne vāgniśaraṇe samajyāyāṃ vāvadīryeta catasro dʰenava upakl̥ptā bʰavanti śvetā kr̥ṣṇā rohiṇī surūpā caturtʰī

Sutra: 2    
tāsām etad dvādaśarātraṃ saṃdugdʰaṃ navanītaṃ nidadʰāti

Sutra: 3    
dvādaśyāḥ prātar yatra_evādo_avadīrṇaṃ bʰavati tata uttaram agnim upasamādʰāya

Sutra: 4    
parisamuhya paryukṣya paristīrya barhiḥ śvetāyā ājyena saṃnīya

Sutra: 5    
<agnir bʰūmyām [ŚS 12.1.19]> iti tisr̥bʰir abʰimantryālabʰya

Sutra: 6    
atʰa juhuyāt

Sutra: 7    
tatʰā dakṣiṇārdʰe

Sutra: 8    
tatʰā paścārdʰe

Sutra: 9    
uttarārdʰe saṃstʰāpya vāstoṣpatyair juhuyāt

Sutra: 10    
avadīrṇe saṃpātān ānīya saṃstʰāpya homān

Sutra: 11    
avadīrṇaṃ śāntyudakena saṃprokṣya

Sutra: 12    
eva brāhmaṇo dadyāt

Sutra: 13    
sīraṃ vaiśyo_aśvaṃ prādeśiko grāmavaraṃ rājā

Sutra: 14    
tatra prāyaścittiḥ



Next part



This text is part of the TITUS edition of Atharva-Veda: Kausika-Sutra.

Copyright TITUS Project, Frankfurt a/M, 30.8.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.