TITUS
Atharva-Veda: Kausika-Sutra
Part No. 133
Previous part

Kandika: 41[133] 
Sutra: 1    atʰa yatra_etad grāmyo_agniḥ śālāṃ dahati_<apamityam apratīttaṃ [ŚS 6.117-119]>_ity etais tribʰiḥ sūktair maiśradʰānyasya pūrṇāñjaliṃ hutvā

Sutra: 2    
<mamobʰā mitrāvaruṇā [PS 1.40]> <mahyam āpo madʰumad erayantāṃ [ŚS 6.61.1]>_ity etābʰyāṃ sūktābʰyāṃ juhuyāt

Sutra: 3    
<mamobʰā mitrāvaruṇā mamobʰendrābr̥haspatī \ mama tvaṣṭā ca pūṣā ca mamaiva savitā vaśe \\ mama viṣṇuś ca somaś ca mamaiva maruto bʰavan \ sarasvāṃś ca bʰagaś ca viśve devā vaśe mama \\ mamobʰe [ed. misprint mamobʰā] dyāvāpr̥tʰivī antarikṣaṃ svar mama \ mamemāḥ sarvā oṣadʰīr āpaḥ sarvā vaśe mama \\ mama gāvo mamāśvā mamājāś cāvayaś ca mamaiva puruṣā bʰavan \ mamedaṃ sarvam ātmanvad ejat prāṇad vaśe mama \\ [PS 1.40]>_iti

Sutra: 4    
araṇī pratāpya stʰaṇḍilaṃ parimr̥jya

Sutra: 5    
atʰāgniṃ janayet

Sutra: 6    
<ita eva pratʰamaṃ jajñe agnir ābʰyo yonibʰyo adʰi jātavedāḥ \ sa gāyatryā triṣṭubʰā jagatyānuṣṭubʰā devo devebʰyo havyaṃ vahatu prajānann [-]> iti janitvā

Sutra: 7    
<bʰavataṃ naḥ samanasau samokasāv [-, cf. KauśS 108.2]> ity etena sūktena juhuyāt

Sutra: 8    
tatra prāyaścittiḥ



Next part



This text is part of the TITUS edition of Atharva-Veda: Kausika-Sutra.

Copyright TITUS Project, Frankfurt a/M, 30.8.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.