TITUS
Atharva-Veda: Kausika-Sutra
Part No. 133
Kandika: 41[133]
Sutra: 1
atʰa
yatra
_etad
grāmyo
_agniḥ
śālāṃ
dahati
_
<apamityam
apratīttaṃ
[ŚS
6.117-119]>
_ity
etais
tribʰiḥ
sūktair
maiśradʰānyasya
pūrṇāñjaliṃ
hutvā
Sutra: 2
<mamobʰā
mitrāvaruṇā
[PS
1.40]>
<mahyam
āpo
madʰumad
erayantāṃ
[ŚS
6.61.1]>
_ity
etābʰyāṃ
sūktābʰyāṃ
juhuyāt
Sutra: 3
<mamobʰā
mitrāvaruṇā
mamobʰendrābr̥haspatī
\
mama
tvaṣṭā
ca
pūṣā
ca
mamaiva
savitā
vaśe
\\
mama
viṣṇuś
ca
somaś
ca
mamaiva
maruto
bʰavan
\
sarasvāṃś
ca
bʰagaś
ca
viśve
devā
vaśe
mama
\\
mamobʰe
[ed
.
misprint
mamobʰā]
dyāvāpr̥tʰivī
antarikṣaṃ
svar
mama
\
mamemāḥ
sarvā
oṣadʰīr
āpaḥ
sarvā
vaśe
mama
\\
mama
gāvo
mamāśvā
mamājāś
cāvayaś
ca
mamaiva
puruṣā
bʰavan
\
mamedaṃ
sarvam
ātmanvad
ejat
prāṇad
vaśe
mama
\\
[PS
1.40]>
_iti
Sutra: 4
araṇī
pratāpya
stʰaṇḍilaṃ
parimr̥jya
Sutra: 5
atʰāgniṃ
janayet
Sutra: 6
<ita
eva
pratʰamaṃ
jajñe
agnir
ābʰyo
yonibʰyo
adʰi
jātavedāḥ
\
sa
gāyatryā
triṣṭubʰā
jagatyānuṣṭubʰā
devo
devebʰyo
havyaṃ
vahatu
prajānann
[-]>
iti
janitvā
Sutra: 7
<bʰavataṃ
naḥ
samanasau
samokasāv
[-,
cf
.
KauśS
108.2]>
ity
etena
sūktena
juhuyāt
Sutra: 8
sā
tatra
prāyaścittiḥ
This text is part of the
TITUS
edition of
Atharva-Veda: Kausika-Sutra
.
Copyright
TITUS Project
, Frankfurt a/M, 30.8.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.