TITUS
Atharva-Veda: Mandukya-Upanisad
Part No. 5
Previous part

Paragraph: 5 
Sentence: a    yatra supto na kañcana kāmaṃ kāmayate na kañcana svapnaṃ paśyati tat suṣuptam.
   
yatra suptaḥ na kañcana kāmam kāmayate na kañcana svapnam paśyati tat suṣuptam.
      
suṣuptastʰāna ekībʰūtaḥ prajñānagʰana evānandamayo hy
      
suṣuptastʰānaḥ ekībʰūtaḥ prajñānagʰanaḥ eva ānandamayaḥ hi

Sentence: b    
ānandabʰuk cetomukʰaḥ prājñas tr̥tīyaḥ pādaḥ.
   
ānandabʰuk cetomukʰaḥ prājñaḥ tr̥tīyaḥ pādaḥ.

Next part



This text is part of the TITUS edition of Atharva-Veda: Mandukya-Upanisad.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.