TITUS
Text collection: AV 
Atharva-Veda
Text: MandUp 
Māṇḍūkya-Upaniṣad


On the basis of the edition by Limaye-Vadekar,
Māṇḍūkya-Upaniṣad,
Poona (Vaidika Saṃśodhana Maṇḍala) 1958
electronically edited by Paolo Magnone,
January 1986;
TITUS version by Jost Gippert,
Frankfurt a/M, 31.1.1997 / 28.2.1998 / 21.6.1998 / 20.10.1999 / 1.6.2000 / 7.12.2008 / 21.4.2012



Original markup system:
- between diamond brackets, code t...: title.
- between chevrons, code p: prose passage.
- between chevrons, code v: verse passage.
- between braces: comments.
- between brackets: sandhi-free text.
- between parentheses: transcriptional text.
- after bar: text divisions.
- @: proper name of person or place (not god).




prose
Paragraph: 1 
Sentence: a    
om ity etad akṣaram idaṃ sarvam.
   
om iti etat akṣaram idam sarvam.
      
tasyopavyākʰyānam.
      
tasya upavyākʰyānam.
      
bʰūtaṃ bʰavad
      
bʰūtam bʰavat

Sentence: b    
bʰaviṣyad iti sarvam oṅkāra eva.
   
bʰaviṣyat iti sarvam oṅkāraḥ eva.
      
yac cānyat trikālātītaṃ tad apy
      
yat ca anyat trikālātītam tat api

Sentence: c    
oṅkāra eva.
   
oṅkāraḥ eva.

Paragraph: 2 
Sentence: a    
sarvaṃ hy etad brahma.
   
sarvam hi etat brahma.
      
ayam ātmā brahma.
      
ayam ātmā brahma.
      
so 'yam ātmā catuṣpāt.
      
saḥ ayam ātmā catuṣpāt.

Paragraph: 3 
Sentence: a    
jāgaritastʰāno bahiḥprajñaḥ saptāṅga ekonaviṃśatimukʰaḥ stʰūlabʰug
   
jāgaritastʰānaḥ bahiḥprajñaḥ saptāṅgaḥ ekonaviṃśatimukʰaḥ stʰūlabʰuk

Sentence: b    
vaiśvānaraḥ pratʰamaḥ pādaḥ.
   
vaiśvānaraḥ pratʰamaḥ pādaḥ.

Paragraph: 4 
Sentence: a    
svapnastʰāno 'ntaḥprajñaḥ saptāṅga ekonaviṃśatimukʰaḥ praviviktabʰuk
   
svapnastʰānaḥ antaḥprajñaḥ saptāṅgaḥ ekonaviṃśatimukʰaḥ praviviktabʰuk

Sentence: b    
taijaso dvitīyaḥ pādaḥ.
   
taijasaḥ dvitīyaḥ pādaḥ.

Paragraph: 5 
Sentence: a    
yatra supto na kañcana kāmaṃ kāmayate na kañcana svapnaṃ paśyati tat suṣuptam.
   
yatra suptaḥ na kañcana kāmam kāmayate na kañcana svapnam paśyati tat suṣuptam.
      
suṣuptastʰāna ekībʰūtaḥ prajñānagʰana evānandamayo hy
      
suṣuptastʰānaḥ ekībʰūtaḥ prajñānagʰanaḥ eva ānandamayaḥ hi

Sentence: b    
ānandabʰuk cetomukʰaḥ prājñas tr̥tīyaḥ pādaḥ.
   
ānandabʰuk cetomukʰaḥ prājñaḥ tr̥tīyaḥ pādaḥ.

Paragraph: 6 
Sentence: a    
eṣa sarveśvaraḥ.
   
eṣaḥ sarveśvaraḥ.
      
eṣa sarvajñaḥ.
      
eṣaḥ sarvajñaḥ.
      
eṣo 'ntaryāmī.
      
eṣaḥ antaryāmī.
      
eṣa yoniḥ sarvasya.
      
eṣaḥ yoniḥ sarvasya.

Sentence: b    
prabʰavāpyayau hi bʰūtānām.
   
prabʰavāpyayau hi bʰūtānām.

Paragraph: 7 
Sentence: a    
nāntaḥprajñaṃ na bahiḥprajñaṃ nobʰayataḥprajñaṃ na prajñānagʰanaṃ na prajñaṃ nāprajñam.
   
na antaḥprajñam na bahiḥprajñam na ubʰayataḥprajñam na prajñānagʰanam na prajñam na aprajñam.
      
adr̥ṣṭam avyavahāryam agrāhyam alakṣaṇam acintyam
      
adr̥ṣṭam avyavahāryam agrāhyam alakṣaṇam acintyam

Sentence: b    
avyapadeśyam ekātmapratyayasāraṃ prapañcopaśamaṃ śāntaṃ śivam advaitaṃ
   
avyapadeśyam ekātmapratyayasāram prapañcopaśamam śāntam śivam advaitam

Sentence: c    
caturtʰaṃ manyante.
   
caturtʰam manyante.
      
sa ātmā.
      
saḥ ātmā.
      
sa vijñeyaḥ.
      
saḥ vijñeyaḥ.

Paragraph: 8 
Sentence: a    
so 'yam ātmādʰyakṣaram oṅkāraḥ.
   
saḥ ayam ātmā adʰyakṣaram oṅkāraḥ.
      
adʰimātraṃ pādā mātrā mātrāś ca pādā
      
adʰimātram pādāḥ mātrāḥ mātrāḥ ca pādāḥ

Sentence: b    
akāra ukāro makāra iti.
   
akāraḥ ukāraḥ makāraḥ iti.

Paragraph: 9 
Sentence: a    
jāgaritastʰāno vaiśvānaro 'kāraḥ pratʰamā mātrāpter ādimattvād .
   
jāgaritastʰānaḥ vaiśvānaraḥ akāraḥ pratʰamā mātrā āpter ādimattvāt .

Sentence: b    
āpnoti ha vai sarvān kāmān ādiś ca bʰavati.
   
āpnoti ha vai sarvān kāmān ādiḥ ca bʰavati.

Paragraph: 10 
Sentence: a    
svapnastʰānas taijasa ukāro dvitīyā mātrotkarṣād ubʰayatvād va.
   
svapnastʰānaḥ taijasaḥ ukāraḥ dvitīyā mātrā utkarṣāt ubʰayatvāt va.

Sentence: b    
utkarṣati ha vai jñānasantatim.
   
utkarṣati ha vai jñānasantatim.
      
samānaś ca bʰavati.
      
samānaḥ ca bʰavati.
      
nāsyābrahmavit
      
na asya abrahmavit

Sentence: c    
kule bʰavati ya evaṃ veda.
   
kule bʰavati yaḥ evam veda.

Paragraph: 11 
Sentence: a    
suṣuptastʰānaḥ prājño makāras tr̥tīyā mātrā miter apīter .
   
suṣuptastʰānaḥ prājñaḥ makāraḥ tr̥tīyā mātrā miteḥ apīteḥ .
      
minoti ha idaṃ sarvam apītiś ca bʰavati ya evaṃ veda.
      
minoti ha vai idam sarvam apītiḥ ca bʰavati yaḥ evam veda.
   
{miti: minoti; apīti: mināti Deussen}

Paragraph: 12 
Sentence: a    
amātraś caturtʰo 'vyavahāryaḥ prapañcopaśamaḥ śivo 'dvaitaḥ.
   
amātraḥ caturtʰaḥ avyavahāryaḥ prapañcopaśamaḥ śivaḥ advaitaḥ.

Sentence: b    
evam oṅkāra ātmaiva.
   
evam oṅkāraḥ ātmā eva.

Sentence: c    
saṃviśaty ātmanātmānaṃ ya evaṃ veda.
   
saṃviśati ātmanā ātmānam yaḥ evam veda.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.