TITUS
Text collection: AV 
Atharva-Veda
Text: MundUp 
Muṇḍaka-Upaniṣad


On the basis of the edition by Limaye-Vadekar,
Muṇḍaka-Upaniṣad,
Poona (Vaidika Saṃśodhana Maṇḍala) 1958
electronically edited by Paolo Magnone,
March 1986;
TITUS version by Jost Gippert,
Frankfurt a/M, 31.1.1997 / 28.2.1998 / 21.6.1998 / 20.10.1999 / 1.6.2000 / 7.12.2008



Markup system:
- diamond brackets, code t...: title.
- bar, code b: muṇḍaka.
- bar, code c: khaṇḍa.
- bar, code p: paragraph/strophe.
- chevrons, code p: prose passage.
- chevrons, code v: verse passage.
- between braces: comments.
- between brackets: sandhi-free text.
- between parentheses: transcriptional text.
- @: proper name of person or place (not god).
- *: difficult / irregular / ambiguous.




Chapter: 1 
Paragraph: 1 
Verse: 1    
{verse}
Sentence: a    
brahmā devānāṃ pratʰamaḥ sambabʰūva viśvasya kartā bʰuvanasya goptā.
   
brahmā devānām pratʰamaḥ sambabʰūva viśvasya kartā bʰuvanasya goptā.
Sentence: b    
sa brahmavidyāṃ sarvavidyāpratiṣṭʰām atʰarvāya jyeṣṭʰaputrāya prāha.
   
saḥ brahmavidyām sarvavidyāpratiṣṭʰām @atʰarvāya jyeṣṭʰaputrāya prāha.

Verse: 2 
Sentence: a    
atʰarvaṇe yāṃ pravadeta brahmā atʰarvā tāṃ purovācāṅgire brahmavidyām.
   
@atʰarvaṇe yām pravadeta brahmā @atʰarvā tām purā uvāca @aṅgire brahmavidyām.
Sentence: b    
sa bʰāradvājāya satyavahāya prāha bʰāradvājo 'ṅgirase parāvarām.
   
saḥ @bʰāradvājāya @satyavahāya prāha @bʰāradvājaḥ @aṅgirase parāvarām.



Verse: 3    
{prose}
Sentence: a    
śaunako ha vai mahāśālo 'ṅgirasaṃ vidʰivad upasannaḥ papraccʰa.
   
@śaunakaḥ ha vai mahāśālaḥ @aṅgirasam vidʰivat upasannaḥ papraccʰa.
Sentence: b    
kasmin nu bʰagavo vijñāte sarvam idaṃ vijñātaṃ bʰavatīti.
   
kasmin nu bʰagavaḥ vijñāte sarvam idam vijñātam bʰavati iti.

Verse: 4 
Sentence: a    
tasmai sa hovāca.
   
tasmai saḥ ha uvāca.
      
dve vidye veditavya iti ha sma yad brahmavido vadanti
      
dve vidye veditavye iti ha sma yat brahmavidaḥ vadanti
Sentence: b    
parā caivāparā ca.
   
parā ca eva aparā ca.

Verse: 5 
Sentence: a    
tatrāparā r̥gvedo yajurvedaḥ sāmavedo 'tʰarvavedaḥ śikṣā kalpo
   
tatra aparā r̥gvedaḥ yajurvedaḥ sāmavedaḥ atʰarvavedaḥ śikṣā kalpaḥ
Sentence: b    
vyākaraṇaṃ niruktaṃ cʰando jyotiṣam iti.
   
vyākaraṇam niruktam cʰandaḥ jyotiṣam iti.
      
atʰa parā yayā tad akṣaram
      
atʰa parā yayā tat akṣaram
Sentence: c    
adʰigamyate.
   
adʰigamyate.


Verse: 6    
{verse}
Sentence: a    
yat tad adreśyam agrāhyam agotram avarṇam acakṣuḥśrotraṃ tad apāṇipādam.
   
yat tat *adreśyam agrāhyam agotram avarṇam acakṣuḥśrotram tat apāṇipādam.
Sentence: b    
nityaṃ vibʰuṃ sarvagataṃ susūkṣmaṃ tad avyayaṃ yad bʰūtayoniṃ paripaśyanti
   
nityam vibʰum sarvagatam susūkṣmam tat avyayam yat bʰūtayonim paripaśyanti
Sentence: c    
dʰīrāḥ.
   
dʰīrāḥ.

Verse: 7 
Sentence: a    
yatʰorṇanābʰiḥ sr̥jate gr̥hṇate ca yatʰā pr̥tʰivyām oṣadʰayaḥ sambʰavanti.
   
yatʰā ūrṇanābʰiḥ sr̥jate gr̥hṇate ca yatʰā pr̥tʰivyām oṣadʰayaḥ sambʰavanti.
Sentence: b    
yatʰā sataḥ puruṣāt keśalomāni tatʰākṣarāt sambʰavatīha viśvam.
   
yatʰā sataḥ puruṣāt keśalomāni tatʰā akṣarāt sambʰavati iha viśvam.

Verse: 8 
Sentence: a    
tapasā cīyate brahma tato 'nnam abʰijāyate.
   
tapasā cīyate brahma tataḥ annam abʰijāyate.
Sentence: b    
annāt prāṇo manaḥ satyaṃ lokāḥ karmasu cāmr̥tam.
   
annāt prāṇaḥ manaḥ satyam lokāḥ karmasu ca amr̥tam.

Verse: 9 
Sentence: a    
yaḥ sarvajñaḥ sarvavid yasya jñānamayaṃ tapaḥ.
   
yaḥ sarvajñaḥ sarvavit yasya jñānamayam tapaḥ.
Sentence: b    
tasmād etad brahma nāma rūpam annaṃ ca jāyate.
   
tasmāt etat brahma nāma rūpam annam ca jāyate.


Next part



This text is part of the TITUS edition of Atharva-Veda: Mundaka-Upanisad.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.