TITUS
Text collection: AV 
Atharva-Veda
Text: VaitS 
Vaitāna-Sūtra


On the basis of the editions by
Vishva Bandhu,
Hoshiarpur 1967,

and
Richard Garbe
Vaitâna Sûtra. The Ritual of the Atharvaveda,
edited with critical notes and indices,
1878 / Repr. Delhi: Mahalakshmi 1982

electronically edited by Arlo Griffiths,
August 2009;
TITUS version by Jost Gippert,
Frankfurt a/M, 30.8.2009


Please send corrections to: <arlo.griffiths@efeo.net>



Adhyaya: 1 
Khanda: 1_(1) 
Sutra: 1    atʰa vitānasya \ brahmā karmāṇi brahmavedavid dakṣiṇato vidʰivad upaviśati vāgyataḥ \\

Sutra: 2    
homān ādiṣṭān anumantrayate \\

Sutra: 3    
mantrānādeśe liṅgavateti bʰāgaliḥ \ <prajāpate na tvad etāny anyaḥ [ŚS 7.85(80).3]> iti yuvā kauśikaḥ \ yatʰādevatam iti māṭʰaraḥ \ <oṃ bʰūr bʰuvaḥ svar janad o3m> ity ācāryāḥ \\

Sutra: 4    
pradʰānahomamantrān purastāddʰomasaṃstʰitahomeṣv āvapanty eke \\

Sutra: 5    
vācayati yajamānaṃ bʰr̥gvaṅgirovidā saṃskr̥tam \\

Sutra: 6    
agnir āhavanīyaḥ \\

Sutra: 7    
saṃcaravāgyamau brahmavad yajamānasya \\

Sutra: 8    
devatāhavirdakṣiṇā yajurvedāt \\

Sutra: 9    
āgnīdʰrasyottarata upācāraḥ \ spʰyasaṃmārgapāṇes tiṣṭʰato dakṣiṇāmukʰasya \\

Sutra: 10    
yatʰāsvaram <astu śrau3ṣaṭ> iti pratyāśrāvaṇam \\

Sutra: 11    
yajamāno 'māvāsyāyāṃ pūrvedyur upavatsyadbʰaktam aśnāty aparāhṇe \\

Sutra: 12    
āhavanīyagārhapatyadakṣiṇāgniṣu <mamāgne varcaḥ [ŚS 5.3.1]> iti samidʰo 'nvādadʰāti vibʰāgam \\

Sutra: 13    
vratam upaiti <vratena tvaṃ vratapate [ŚS 7.78(74).4]> iti \ anaśanam ityādi \\

Sutra: 14    
<mamāgne varcaḥ [ŚS 5.3.1-4]> iti catasr̥bʰir devatāḥ parigr̥hṇāti \ <sinīvāli pr̥tʰuṣṭuke [ŚS 7.48(46)]> iti mantroktām \\

Sutra: 15    
<anv adya naḥ [ŚS 7.21(20)]> iti paurṇamāsyām \\

Sutra: 16    
prātar hutvāgnihotram <kuhūṃ devīm [ŚS 7.49(47)]> <yat te devāḥ [ŚS 7.84(79)]> ity amāvāsyāyām \ <rākām aham [ŚS 7.50(48)]> <pūrṇā paścāt [ŚS 7.85(80)]> iti paurṇamāsyām \\

Sutra: 17    
atʰa brahmāṇaṃ vr̥ṇīte <bʰūpate bʰuvanapate bʰuvāṃ pate mahato bʰūtasya pate brahmāṇaṃ tvā vr̥ṇīmahe [TB 3.7.6.1]> iti \\

Sutra: 18    
vr̥to japati <ahaṃ bʰūpatiḥ, ahaṃ bʰuvanapatiḥ, ahaṃ bʰuvāṃ patiḥ, ahaṃ mahato bʰūtasya patiḥ, tad ahaṃ manase prabravīmi mano vāca vāg gāyatryai gāyatry uṣṇiha uṣṇig anuṣṭubʰe 'nuṣṭub br̥hatyai br̥hatī paṅktaye paṅktis triṣṭubʰe triṣṭub jagatyai jagatī prajāpataye prajāpatir viśvebʰyo devebʰyaḥ [TB 3.7.6.1+2, MānŚS 5.2.15.2]> <oṃ bʰūr bʰuvaḥ svar janad o3m> iti apratiratʰañ ca \\

Sutra: 19    
jīvābʰir ācamyetyādi prapadanāntam \\

Sutra: 20    
uttarato 'gner dakṣiṇato 'parāgnibʰyāṃ prapadyāsādaṃ vīks.ya <ahe daidʰiṣavya [TS 3.2.4.4]> ityādy ā dyāvāpr̥tʰivyoḥ samīkṣaṇāt \\

Next part



This text is part of the TITUS edition of Atharva-Veda: Vaitana-Sutra.

Copyright TITUS Project, Frankfurt a/M, 30.8.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.