TITUS
Atharva-Veda: Vaitana-Sutra
Part No. 2
Previous part

Khanda: 2_(2) 
Sutra: 1    yatra vijānāti <brahmann apaḥ praṇeṣyāmīti tatra praṇaya yajñaṃ devatā vardʰaya tvam \ nākasya pr̥ṣṭʰe svarge loke yajamāno astu sapta r̥ṣīṇāṃ sukr̥tāṃ yatra lokas tatremaṃ yajñaṃ yajamānaṃ ca dʰehi, oṃ bʰūr bʰuvaḥ svar janad o3ṃ praṇaya [cf. AapŚS 1.16.5]> iti yatʰāsvaram anujānāti \ evaṃ sarvatrānujñāpadam ādyantayoḥ \\

Sutra: 2    
praṇītāsu praṇīyamānāsu vācaṃ yaccʰaty ā haviṣkr̥ta udvādanāt \\

Sutra: 3    
yadi vaded vaiṣṇavīṃ japet \\

Sutra: 4    
āgnīdʰro 'nvāhāryādʰiśrayaṇād vediṃ parisamuhyotkaradeśe nidadʰāti \ stambayajuṣo dvitīyapurīṣe prahr̥te 'vastabʰnāti ca <araro divaṃ paptaḥ [VSM 1.26]> iti \\

Sutra: 5    
<br̥haspate parigr̥hāṇa [sakala at KauśS 137.11, KātyŚS 2.2.12]> iti vediṃ parigr̥hyamāṇām anumantrayate \\

Sutra: 6    
<āśāsānā saumanasam [ŚS 14.1.42]> iti patnīṃ saṃnahyamānām \\

Sutra: 7    
<gʰr̥taṃ te agne [ŚS 7.87(82).6]> ity ājye nirupyamāṇe 'gnim \ <pari str̥ṇīhi [ŚS 7.104(99)]> iti vediṃ paristr̥ṇantam \\

Sutra: 8    
<yasyāṃ vr̥kṣāḥ [ŚS 12.1.27]> iti paridʰīn nidʰīyamānān \\

Sutra: 9    
<r̥ṣīṇāṃ prastaro 'si [ŚS 16.2.6]> iti prastaram \\

Sutra: 10    
āsāditeṣu haviḥṣūktān purastāddʰomān juhoti \ abʰicāreṣv ābʰicārikān saṃstʰitahomāṃś ca \\

Sutra: 11    
<agner manve [ŚS 4.23]> iti sāmidʰenīr anumantrayate \\

Sutra: 12    
<prajāpate na tvad etāny anyaḥ [ŚS 7.85(80).3]> iti prājāpatyam āgʰāram \\

Sutra: 13    
<agnīt paridʰīṃś cāgniṃ ca tristriḥ saṃmr̥ḍḍʰi [cf. AapŚS 2.12.10]> iti preṣati āgnīdʰraḥ spʰyam agniṃ ca [Caland, al̥., suggests {agniṃ ca}: interpolation] saṃmārgam antarā kr̥tvā paridʰīn madʰyamadakṣiṇottarān tristriḥ saṃmārṣṭi <agne vājajit vājaṃ tvā sariṣ.yantaṃ vājajitaṃ saṃmārjmi [VSM 2.7]> iti \ saṃmārgeṇārvāñcam agnim upavājayati <vājaṃ tvāgne jeṣyantaṃ saniṣyantaṃ saṃmārjmi vājaṃ jaya [cf. BaudʰŚS 1.15:23.2 etc.]>; iti \\

Sutra: 14    
<indremam [ŚS 6.5.2]> ity aindram āgʰāram \\

Sutra: 15    
pravare pravriyamāṇe vācayed <devāḥ pitaraḥ [ŚS 6.123.3-5]> iti tisraḥ \\

Sutra: 16    
<grīṣmo hemantaḥ [ŚS 6.55.2]> iti prayājān \\

Sutra: 17    
<ahaṃ jajāna [ŚS 6.61.3]> ity ājyabʰāgau \\

Next part



This text is part of the TITUS edition of Atharva-Veda: Vaitana-Sutra.

Copyright TITUS Project, Frankfurt a/M, 30.8.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.