TITUS
Atharva-Veda: Vaitana-Sutra
Part No. 4
Previous part

Khanda: 4_(4) 
Sutra: 1    <edʰo 'si [ŚS 7.94(89).4]> iti samidvatyā samidʰam ādʰāya sakr̥tsakr̥t paridʰīn saṃmārṣṭi <agne vājavid vājaṃ tvā sasr̥vāṃsaṃ vājajitaṃ saṃmārjmi [cf. BaudʰŚS 1.19:28.2 etc.]>; iti \\

Sutra: 2    
agniṃ ca prāñcaṃ <vājaṃ tvāgne jigīvāṃsaṃ saṃmārjmi vājam ajaiḥ [cf. BaudʰŚS 1.19:28.2]> iti \\

Sutra: 3    
<manojyotir juṣatām ājyam ariṣṭaṃ yajñaṃ sam imaṃ tanotu br̥haspatiḥ pratigr̥hṇātu no viśve devāsa iha mādayantām [cf. AVPariś 22.9.4, TS 1.5.3.2 etc.]>; ity anuyājān \\

Sutra: 4    
<ye devā divi ṣṭʰa [ŚS 1.30.3]> ity anuvaṣaṭkāram \\

Sutra: 5    
<nudasva kāma [ŚS 9.2.4]> iti srucau vipraṇudyamāne anumantrayate \\

Sutra: 6    
<sam barhir aktam [ŚS 7.103(98)]> iti prastaraṃ prahriyamāṇam \\

Sutra: 7    
<saṃsrāvabʰāgāḥ [sakala at KauśS 6.9, PS 20.35.2]> iti saṃsrāvam \\

Sutra: 8    
<na gʰraṃs tatāpa [ŚS 7.19(18).2]> <saṃ varcasā [ŚS 6.53.3]> <devānāṃ patnīḥ [ŚS 9.7.6]> <sugārhapatya [ŚS 12.2.45cd]> iti patnīsaṃyājān \\

Sutra: 7    
dakṣiṇāgnihomān \ tr̥tīyam <ulūkʰale musale [ŚS 10.9.26]> iti \\

Sutra: 10    
āgnīdʰraḥ saṃmārgam agnau praharati <yo agnau [ŚS 7.92(87).1]> iti \\

Sutra: 11    
<vi te muñcāmi [ŚS 7.83(78).1]> <ahaṃ vi ṣyāmi [ŚS 14.1.57]> <pra tvā muñcāmi [ŚS 14.1.19]> iti patnīṃ yoktreṇa vimucyamānām anumantrayate \\

Sutra: 12    
<vedaḥ svastiḥ [ŚS 7.29(28)]> iti vedaṃ vicr̥tati \\

Sutra: 13    
samiṣṭayajuṣaḥ <yān āvahaḥ [ŚS 7.102(97).3-8]> iti ṣaḍbʰiḥ saṃstʰitahomān juhoti \ <manasaspate [ŚS 7.102(97)].8]> ity āsām uttamā \\

Sutra: 14    
praṇītā vimucyamānāḥ <sasruṣīḥ [ŚS 6.23]> ity anumantrayate \\

Sutra: 15    
<yeṣāṃ prayājāḥ [ŚS 1.30.4]> iti yajamānam āśāste \\

Sutra: 16    
<yad annam [ŚS 6.71]> iti bʰāgaṃ prāśya <deva savitar etat te prāha, tat pra ca suva pra ca yaja \ br̥haspatir brahmā sa yajñaṃ pāhi, sa yajñapatiṃ pāhi sa māṃ pāhi, sa māṃ karmaṇyaṃ pāhi [GB 2.1.4 etc.]>; ity āha \\

Sutra: 17    
yajamāna udapātre 'ñjalāv āsikte <saṃ varcasā [ŚS 6.53.3]> iti mukʰaṃ vimārṣṭi \\

Sutra: 18    
antareṇāparāgnī dakṣiṇenāgniṃ viṣṇukramādīkṣaṇāntam \\

Sutra: 19    
<agne gr̥hapate [sakala at KauśS 70.9, cf. VSM 2.27 etc.]>; iti gārhapatyam upatiṣṭʰate \\

Sutra: 20    
<yasyoruṣu [ŚS 7.26.3]> ity āhavanīyam abʰivrajya <prāṇāpānau [ŚS 2.16]> <ojo 'si [ŚS 2.17]> iti_uktam \\

Sutra: 21    
<ayaṃ no agniḥ [sakala at KauśS 89.13, PS 20.61.5-6]> iti dvābʰyām upastʰāya <saṃ yajñapatir āśiṣā [VSM 6.10 etc.]>; iti bʰāgaṃ prāśnāti \\

Sutra: 22    
<vratāni vratapataye [sakala at KauśS 42.17, PS 19.51.4]> iti vratavisarjanīm ādadʰāti \\

Sutra: 23    
etasmād yājamānād r̥te_apasiddʰiḥ \ tad api ślokau vadataḥ <pravargyo yājamānāni patnīmantrāś ca tat trayam \ aṅgaṃ ca yajñe bʰavaty r̥te caibʰyo 'pasiddʰyati \\ pravargyāc cʰauryam āpnoti yājamānena cāśiṣaḥ \ patnīmantraiḥ prajām āyus tasmāt tenaiva siddʰyati \\> iti \\

Sutra: 24    
darśapaurṇamāsau triṃśataṃ varṇāni \ pañcadaśa dākṣāyaṇayajñaḥ \\

Sutra: 25    
paurṇamāsyāṃ paurṇamāsam aparedyuś ca \ evam amāvāsyāyām \\

Sutra: 26    
saṃvatsaraṃ \\

Sutra: 27    
sākaṃprastʰāyyādīni ca \ etābʰyām iṣṭayo vyākʰyātā vyākʰyātāḥ \\

Next part



This text is part of the TITUS edition of Atharva-Veda: Vaitana-Sutra.

Copyright TITUS Project, Frankfurt a/M, 30.8.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.