TITUS
Brhaspati-Smrti
Part No. 3
Previous part

Chapter: 3 
Verse: 1 
Half verse: a    yadā tv evaṃvidʰaḥ pakṣaḥ kalpitaḥ pūrvavādinā/
Half verse: b    
\dadyāt tadpakṣasambaddʰaṃ prativādī tadā_uttaram//
Verse: 2 
Half verse: a    
viniścite pūrvapakṣe grāhya-agrāhya-viśeṣite/
Half verse: b    
pratijñāte stʰirībʰūte \lekʰayed uttaraṃ tataḥ//


3.1: prārtʰayamānāya kālo deyaḥ


Verse: 3 
Half verse: a    
śālīnatvād bʰayāt tadvat pratyartʰī smr̥tivibʰramāt/
Half verse: b    
kālaṃ \prārtʰayate yatra tatra_imaṃ \labdʰum \arhati//
Verse: 4 
Half verse: a    
ekāha-tryaha-pañcāha-saptāhaṃ pakṣam eva vā/
Half verse: b    
māsaṃ catus trayaṃ varṣaṃ \labʰate śaktyapekṣayā//
Verse: 5 
Half verse: a    
pakṣasya vyāpakaṃ sāram asandigdʰam anākulam/
[p.37]

Half verse: b    
avyākʰyānagamyam etad uttaraṃ tadvido \viduḥ//
Verse: 6 
Half verse: a    
uttaraṃ caturvidʰaṃ samprati [ṣatmu?]raṃ,/
Half verse: b    
mitʰyā-uttaraṃ prāṅnyāya-uttaraṃ kāraṇa-uttaraṃ ca_iti/
Verse: 7 
Half verse: a    
pūrvapakṣe yatʰārtʰaṃ tu na \dadyād uttaraṃ tu yaḥ/
Half verse: b    
pratyakṣī dāpanīyaḥ \syāt sāmādibʰir upakramaiḥ//
Verse: 8 
Half verse: a    
priyapūrvaṃ vacaḥ sāma bʰedas tu bʰayadarśanam/
Half verse: b    
artʰāpakarṣaṇaṃ daṇḍas tāḍanaṃ bandʰanaṃ tatʰā//
Verse: 9 
Half verse: a    
sāhasa-steya-pāruṣya-go_abʰiśāpe tatʰātyaye/
Half verse: b    
bʰūmau \vivādayet kṣipram akāle_api br̥haspatiḥ//
Verse: 10 
Half verse: a    
anyavādī kriyādveṣī na_upastʰāyī niruttaraḥ/
Half verse: b    
āhutaḥ prapalāyī ca hīnaḥ pañcavidʰaḥ smr̥taḥ/
Verse: 11 
Half verse: a    
kanyāyā dūṣaṇe steye kalahe sāhaseṣu ca/
Half verse: b    
upadʰau kūṭasākṣye ca sadya eva \vivādayet//
Verse: 12 
Half verse: a    
dʰenāvanaḍuhi kṣetre strīṣu prajanane tatʰā/
Half verse: b    
nyāse yācitake \datte tatʰā_eva kraya-vikraye//
Verse: 13 
Half verse: a    
prāṅnyāye kāraṇa-uktau ca pratyartʰī \nirdiśet kriyām/
Half verse: b    
mitʰyā-uktau pūrvavādī tu praipattau na \sambʰavet//
Verse: 14 
Half verse: a    
anuktvā kāraṇaṃ yatra pakṣaṃ vādī \prapadyate/
Half verse: b    
pratipattis tu jñeyā kāraṇaṃ tu_uttaraṃ pr̥tʰak//
Verse: 15 
Half verse: a    
sarvālāpaṃ tu yaḥ \kr̥tvā mitʰas_alpam api \saṃvadet/
Half verse: b    
sarvam eva tu dāpyaḥ \syād \abʰiyukto br̥haspatiḥ//
Verse: 16 
Half verse: a    
vākpāruṣye ca bʰūmyau ca divyaṃ tu \parivarjayet/
Half verse: b    
vikrayādānasambandʰe kriyādānam \aniccʰati//


3.2: caturvidʰam uttaram


Verse: 17 
Half verse: a    
\abʰiyuktas_abʰiyogasya yadi \kuryāt tu nihnavam/
Half verse: b    
mitʰyā tat tu \vijānīyād uttaraṃ vyavahārataḥ//
Verse: 18 
Half verse: a    
\śrutvā_abʰiyogaṃ pratyartʰī yadi tat \pratipadyate/
Half verse: b    
tu sampratipattis tu śāstravidbʰir \udāhr̥tā//
Verse: 19 
Half verse: a    
artʰinā_\abʰihito yo_artʰaḥ pratyartʰī yadi taṃ tatʰā/
Half verse: b    
\prapadya kāraṇaṃ \brūyāt pratyavaskandanaṃ hi tat//
Verse: 20 
Half verse: a    
yo_artʰinā_artʰaḥ \prabʰāṣyeta pratyartʰī yadi taṃ tatʰā/
Half verse: b    
\prapadya kāraṇaṃ brūyād ādʰaryaṃ manur \abravīt//
Verse: 21 
Half verse: a    
ācāreṇa_avasanno_api punar \lekʰayate yadi/
Half verse: b    
sa vineyo \jitaḥ pūrvaṃ prāṅnyāyas tu sa \ucyate//
Verse: 22 
Half verse: a    
tatʰye tatʰyaṃ \prayuñjīta mitʰyāyāṃ ca_api \lekʰayet/
Half verse: b    
kāraṇaṃ kāraṇa-upete prāgjaye tu jayaṃ tatʰā//
Verse: 23 
Half verse: a    
bʰayadr̥ṣṭa-udbʰavā mitʰyā garhitā śāstravedibʰiḥ/
Half verse: b    
satyā sampratipattis tu dʰarmyā parikīrtitā//
Verse: 24 
Half verse: a    
prāṅnyāyakaraṇe tatʰyaṃ ślāgʰyaṃ sadbʰir udāhr̥tam/
Half verse: b    
viparītam adʰarmyaṃ \syāt pratyartʰī hānim \āpnuyāt//
Verse: 25 
Half verse: a    
ahaṃpūurvikayā yātāv artʰipratyartʰinau yadā/
Half verse: b    
vādo varṇānupūrvyeṇa grāhyaḥ pīḍām \avekṣya ca//
Verse: 26 
Half verse: a    
ekakāle \samānīte pratyartʰī sabʰyasannidʰau/
Half verse: b    
pūrvapakṣākṣarasamaṃ \lekʰayed uttaraṃ tataḥ//
Verse: 27 
Half verse: a    
pratyartʰavidʰir ākʰyātaḥ saṅgatārtʰaprapādane/
Half verse: b    
caturvidʰasya_api_adʰunā yat tad grāhyaṃ tad \ucyate//
Verse: 28 
Half verse: a    
prastutād anyan madʰyastʰaṃ nyūna-adʰikam asaṅgatam/
Half verse: b    
avācyasāraṃ sandigdʰaṃ pratipakṣam na \lakṣayet//
Verse: 29 
Half verse: a    
bʰayaṃ \karoti bʰedaṃ bʰīṣaṇaṃ nirodʰanam/
Half verse: b    
etāni vādino_artʰasya vyavahāre sa \hīyate//
Verse: 30 
Half verse: a    
r̥tvigādir niyuktas tu samau samparikīrtitau/
Half verse: b    
yajñe svāmy \āpnuyāt puṇyaṃ hāniṃ vāde_atʰa jayaṃ//
Verse: 31 
Half verse: a    
pūrva-uttare_abʰilikʰite yatra vādī \pramīyate/
Half verse: b    
pratyartʰī sutas tābʰyāṃ vyavahāraṃ \viśodʰayet//
Verse: 32 
Half verse: a    
anirṇīte vivāde tu vipralabdʰo \bʰavet_ nr̥paḥ/ \p-41\
Half verse: b    
jayadānaṃ samaṃ na \syāt tasmāt kāryāṇi \nirṇayet//
Verse: 33 
Half verse: a    
sākṣiṇas tu \samuddiśya yas tu tān na \vivādayet/
Half verse: b    
triṃsadrātrāt tripakṣād tasya hāniḥ \prajāyate//
Verse: 34 
Half verse: a    
āhūtaprapalāyī ca maunī sākṣiparājitaḥ/
Half verse: b    
svavākyapratipannaś ca hīnavādī caturvidʰaḥ//
Verse: 35 
Half verse: a    
prapalāyī tripakṣeṇa maunī saptabʰir dinaiḥ/
Half verse: b    
sākṣibʰinnas tatkṣaṇena pratipannaś ca \hīyate//
Verse: 36 
Half verse: a    
niveditasya akatʰanam anupastʰānam eva ca/
Half verse: b    
pakṣārtʰidoṣau maunaṃ ca hīyamānasya lakṣaṇam//
Verse: 37 
Half verse: a    
mahāpāpa-upapāpābʰyāṃ pātakena_atʰa saṃsadi/
Half verse: b    
yo_\abʰiśastas tat \kṣamate saṃyuktaṃ tam vidur janāḥ//
Verse: 38 
Half verse: a    
tasmād yatnena kartavyaṃ budʰena_ātmaviśodʰanam/
Half verse: b    
yad yad gurutaraṃ kāryaṃ tat tat pūrvaṃ \viśodʰayet//
Verse: 39 
Half verse: a    
mahāpāpābʰiśasto yaḥ pātakāt tartum \iccʰati/
Half verse: b    
pūrvam aṅgīkr̥taṃ tena jito_asau daṇḍam \arhati//
Verse: 40 
Half verse: a    
ācārakaraṇe divye kr̥tvā_upastʰānaniścayam/
Half verse: b    
na_\upastʰito yadā kaś cit_ cʰalaṃ tatra na \kārayet//
Verse: 41 
Half verse: a    
daivarājakr̥to doṣas tatkāle tu yadā \bʰavet/
Half verse: b    
avadʰityāgamātreṇa na \bʰavet sa parājitaḥ//
Verse: 42 
Half verse: a    
purva-uttare sanniviṣṭe vicāre *\sampravartite/
Half verse: b    
praśamaṃ ye mitʰo \yānti dāpyas te dviguṇaṃ damam//
Verse: 43 
Half verse: a    
pūrva-uttarārtʰe likʰite \prakrānte kāryanirṇaye/
Half verse: b    
dvayoḥ santaptayoḥ sandʰiḥ \syād ayaḥkʰaṇḍayor iva//


3.3: sandʰivicāraḥ


Verse: 44 
Half verse: a    
sākṣisabʰyavikalpas tu \bʰavet tatra_ubʰayor api/ \p-43\
Half verse: b    
dolāyamānayoḥ sandʰiḥ prakuryātāṃ vicakṣaṇaiḥ//
Verse: 45 
Half verse: a    
pramāṇasamatā yatra bʰedaḥ śāstra-caritrayoḥ/
Half verse: b    
tatra rājāmayā sandʰir ubʰayor api \śasyate//
Verse: 46 
Half verse: a    
yatra sāṃśāyiko dʰarmo vyavahāraś ca pārtʰive/
Half verse: b    
sandʰis tatra tu kartavyo_ayasoḥ santaptayor yatʰā//
Verse: 47 
Half verse: a    
samaḥ sandʰis tadā kāryo viṣamas tu \nivartate/
Half verse: b    
dʰarmārtʰa-upagrahaḥ kīrtiḥ \bʰavet sāmyena bʰūbʰr̥taḥ/
Half verse: e    
na \kliśyante sākṣisabʰyā vairaṃ ca \vinivartate/
Verse: 48 
Half verse: a    
nigraha-anugrahaṃ daṇḍaṃ dʰarmaṃ \prāpya yaśo_ayaśaḥ/
Half verse: b    
vigrahāj \jāyate nr̥̄ṇāṃ punardoṣas tatʰā_eva ca//
Verse: 49 
Half verse: a    
tasmāt kulagaṇādʰyakṣā dʰarmajñāḥ samadr̥ṣṭayaḥ/
Half verse: b    
adveṣalobʰā yad \brūyus tat kartavyaṃ \vijānatā //


4.: kriyāpādaḥ

[1.4.0]


Next part



This text is part of the TITUS edition of Brhaspati-Smrti.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.