TITUS
Manu-Smrti
Part No. 4
Previous part

Book: 4 
Verse: 1 
Half verse: 1    caturtʰamāyuṣo bʰāgamuṣitvā 'dyaṃ gurau dvijāḥ /
Half verse: 3    
dvitīyamāyuṣo bʰāgaṃ kr̥tadāro gr̥he vaset // {\BC\\\SC//}

Verse: 2 
Half verse: 1    
adroheṇaiva bʰūtānāmalpadroheṇa punaḥ /
Half verse: 3    
vr̥ttistāṃ samāstʰāya vipro jīvedanāpadi // {\BC\\\SC//}

Verse: 3 
Half verse: 1    
yātrāmātraprasiddʰiartʰaṃ svaiḥ karmabʰiragarhitaiḥ /
Half verse: 3    
akleśena śarīrasya kurvīta dʰanasañcayam // {\BC\\\SC//}

Verse: 4 
Half verse: 1    
r̥tāmr̥tābʰyāṃ jīvet tu mr̥tena pramr̥tena /
Half verse: 3    
satyānr̥tābʰyāmapi na śvavr̥ttyā kadā cana // {\BC\\\SC//}

Verse: 5 
Half verse: 1    
r̥tamuñcʰaśilaṃ jñeyamamr̥taṃ syādayācitam /
Half verse: 3    
mr̥taṃ tu yācitaṃ bʰaikṣaṃ pramr̥taṃ karṣaṇaṃ smr̥tam // {\BC\\\SC//}

Verse: 6 
Half verse: 1    
satyānr̥taṃ tu vāṇijyaṃ tena caivāpi jīvyate /
Half verse: 3    
sevā śvavr̥ttirākʰyātā tasmāt tāṃ parivarjayet // {\BC\\\SC//}

Verse: 7 
Half verse: 1    
kusūladʰānyako syāt kumbʰīdʰānyaka eva /
Half verse: 3    
tryahehiko 'pi bʰavedaśvastanika eva // {\BC\\\SC//}

Verse: 8 
Half verse: 1    
caturṇāmapi caiteṣāṃ dvijānāṃ gr̥hamedʰinām /
Half verse: 3    
jyāyān paraḥ paro jñeyo dʰarmato lokajittamaḥ // {\BC\\\SC//}

Verse: 9 
Half verse: 1    
ṣaṭkarmaiko bʰavatyeṣāṃ tribʰiranyaḥ pravartate /
Half verse: 3    
dvābʰyāmekaścaturtʰastu brahmasattreṇa jīvati // {\BC\\\SC//}

Verse: 10 
Half verse: 1    
vartayam̐śca śilauñcʰābʰyāmagnihotraparāyaṇaḥ /
Half verse: 3    
iṣṭīḥ pārvāyaṇāntīyāḥ kevalā nirvapet sadā // {\BC\\\SC//}

Verse: 11 
Half verse: 1    
na lokavr̥ttaṃ varteta vr̥ttihetoḥ katʰaṃ cana /
Half verse: 3    
ajihmāmaśatʰāṃ śuddʰāṃ jīvedbrāhmaṇajīvikām // {\BC\\\SC//}

Verse: 12 
Half verse: 1    
sam̐toṣaṃ paramāstʰāya sukʰārtʰī sam̐yato bʰavet /
Half verse: 3    
sam̐toṣamūlaṃ hi sukʰaṃ duḥkʰamūlaṃ viparyayaḥ // {\BC\\\SC//}

Verse: 13 
Half verse: 1    
ato 'nyatamayā vr̥ttyā jīvam̐stu snātako dvijaḥ /
Half verse: 3    
svargāyuṣyayaśasyāni vratāṇīmāni dʰārayet // {\BC\\\SC//} [MV svargyāyuṣya ]

Verse: 14 
Half verse: 1    
vedauditaṃ svakaṃ karma nityaṃ kuryādatandritaḥ /
Half verse: 3    
taddʰi kurvan yatʰāśakti prāpnoti paramāṃ gatim // {\BC\\\SC//}

Verse: 15 
Half verse: 1    
naihetārtʰān prasaṅgena na viruddʰena karmaṇā /
Half verse: 3    
na vidyamāneṣvartʰeṣu nārtyāmapi yatastataḥ // {\BC\\\SC//} [M na kalpamāneṣvartʰeṣu ]

Verse: 16 
Half verse: 1    
indriyārtʰeṣu sarveṣu na prasajyeta kāmataḥ /
Half verse: 3    
atiprasaktiṃ caiteṣāṃ manasā saṃnivartayet // {\BC\\\SC//}

Verse: 17 
Half verse: 1    
sarvān parityajedartʰān svādʰyāyasya virodʰinaḥ /
Half verse: 3    
yatʰā tatʰā 'dʰyāpayam̐stu hyasya kr̥takr̥tyatā // {\BC\\\SC//}

Verse: 18 
Half verse: 1    
vayasaḥ karmaṇo 'rtʰasya śrutasyābʰijanasya ca /
Half verse: 3    
veṣavāc\buddʰisārūpyamācaran vicarediha // {\BC\\\SC//}

Verse: 19 
Half verse: 1    
buddʰivr̥ddʰikarāṇyāśu dʰanyāni ca hitāni ca /
Half verse: 3    
nityaṃ śāstrāṇyavekṣeta nigamām̐ścaiva vaidikān // {\BC\\\SC//}

Verse: 20 
Half verse: 1    
yatʰā yatʰā hi puruṣaḥ śāstraṃ samadʰigaccʰati /
Half verse: 3    
tatʰā tatʰā vijānāti vijñānaṃ cāsya rocate // {\BC\\\SC//}

Verse: 21 
Half verse: 1    
r̥ṣiyajñaṃ devayajñaṃ bʰūtayajñaṃ ca sarvadā /
Half verse: 3    
nr̥yajñaṃ pitr̥yajñaṃ ca yatʰāśakti na hāpayet // {\BC\\\SC//}

Verse: 22 
Half verse: 1    
etāneke mahāyajñān yajñaśāstravido janāḥ /
Half verse: 3    
anīhamānāḥ satatamindriyeṣveva juhvati // {\BC\\\SC//}

Verse: 23 
Half verse: 1    
vācyeke juhvati prāṇaṃ prāṇe vācaṃ ca sarvadā /
Half verse: 3    
vāci prāṇe ca paśyanto yajñanirvr̥ttimakṣayām // {\BC\\\SC//}

Verse: 24 
Half verse: 1    
jñānenaivāpare viprā yajantyetairmakʰaiḥ sadā / [MV yajante tairmakʰaiḥ sadā]
Half verse: 3    
jñānamūlāṃ kriyāmeṣāṃ paśyanto jñānacakṣuṣā // {\BC\\\SC//}

Verse: 25 
Half verse: 1    
agnihotraṃ ca juhuyādādiante dyuniśoḥ sadā /
Half verse: 3    
darśena cārdʰamāsānte paurṇāmāsena caiva hi // {\BC\\\SC//}

Verse: 26 
Half verse: 1    
sasyānte navasasyaiṣṭyā tatʰār̥tuante dvijo 'dʰvaraiḥ /
Half verse: 3    
paśunā tvayanasyādau samānte saumikairmakʰaiḥ // {\BC\\\SC//} [M 'yanānte tu samām̐te]

Verse: 27 
Half verse: 1    
nāniṣṭvā navasasyaiṣṭyā paśunā cāgnimān dvijaḥ /
Half verse: 3    
navānnamadyātmām̐saṃ dīrgʰamāyurjijīviṣuḥ // {\BC\\\SC//}

Verse: 28 
Half verse: 1    
navenānarcitā hyasya paśuhavyena cāgnayaḥ /
Half verse: 3    
prāṇānevāttumiccʰanti navānnāmiṣagardʰinaḥ // {\BC\\\SC//}

Verse: 29 
Half verse: 1    
āsanāśanaśayyābʰiradbʰirmūlapʰalena /
Half verse: 3    
nāsya kaścidvasedgehe śaktito 'narcito 'titʰiḥ // {\BC\\\SC//}

Verse: 30 
Half verse: 1    
pāṣāṇḍino vikarmastʰān baiḍālavratikām̐śaṭʰān /
Half verse: 3    
haitukān bakavr̥ttīm̐śca vāc\mātreṇāpi nārcayet // {\BC\\\SC//}

Verse: 31 
Half verse: 1    
vedavidyāvratasnātām̐śrotriyān gr̥hamedʰinaḥ /
Half verse: 3    
pūjayeddʰavyakavyena viparītām̐śca varjayet // {\BC\\\SC//}

Verse: 32 
Half verse: 1    
śaktito 'pacamānebʰyo dātavyaṃ gr̥hamedʰinā /
Half verse: 3    
sam̐vibʰāgaśca bʰūtebʰyaḥ kartavyo 'nuparodʰataḥ // {\BC\\\SC//}

Verse: 33 
Half verse: 1    
rājato dʰanamanviccʰet sam̐sīdan snātakaḥ kṣudʰā /
Half verse: 3    
yājyāntevāsinorvā 'pi na tvanyata iti stʰitiḥ // {\BC\\\SC//}

Verse: 34 
Half verse: 1    
na sīdet snātako vipraḥ kṣudʰā śaktaḥ katʰaṃ cana /
Half verse: 3    
na jīrṇamalavadvāsā bʰavecca vibʰave sati // {\BC\\\SC//}

Verse: 35 
Half verse: 1    
kl̥ptakeśanakʰaśmaśrurdāntaḥ śuklāmbaraḥ śuciḥ /
Half verse: 3    
svādʰyāye caiva yuktaḥ syānnityamātmahiteṣu ca // {\BC\\\SC//}

Verse: 36 
Half verse: 1    
vaiṇavīṃ dʰārayedyaṣṭiṃ saudakaṃ ca kamaṇḍalum /
Half verse: 3    
yajñopavītaṃ vedaṃ ca śubʰaṃ raukme ca kuṇḍale // {\BC\\\SC//}

Verse: 37 
Half verse: 1    
naikṣetaudyantamādityaṃ nāstaṃ yāntaṃ kadā cana /
Half verse: 3    
naupasr̥ṣṭaṃ na vāristʰaṃ na madʰyaṃ nabʰaso gatam // {\BC\\\SC//}

Verse: 38 
Half verse: 1    
na laṅgʰayedvatsatantrīṃ na pradʰāvecca varṣati /
Half verse: 3    
na caudake nirīkṣeta svarūpamiti dʰāraṇā // {\BC\\\SC//}

Verse: 39 
Half verse: 1    
mr̥daṃ gāṃ daivataṃ vipraṃ gʰr̥taṃ madʰu catuṣpatʰam /
Half verse: 3    
pradakṣiṇāni kurvīta prajñātām̐śca vanaspatīn // {\BC\\\SC//}

Verse: 40 
Half verse: 1    
naupagaccʰet pramatto 'pi striyamārtavadarśane /
Half verse: 3    
samānaśayane caiva na śayīta tayā saha // {\BC\\\SC//}

Verse: 41 
Half verse: 1    
rajasā 'bʰiplutāṃ nārīṃ narasya hyupagaccʰataḥ /
Half verse: 3    
prajñā tejo balaṃ cakṣurāyuścaiva prahīyate // {\BC\\\SC//}

Verse: 42 
Half verse: 1    
tāṃ vivarjayatastasya rajasā samabʰiplutām /
Half verse: 3    
prajñā tejo balaṃ cakṣurāyuścaiva pravardʰate // {\BC\\\SC//}

Verse: 43 
Half verse: 1    
nāśnīyādbʰāryayā sārdʰaṃ naināmīkṣeta cāśnatīm /
Half verse: 3    
kṣuvatīṃ jr̥mbʰamāṇāṃ na cāsīnāṃ yatʰāsukʰam // {\BC\\\SC//}

Verse: 44 
Half verse: 1    
nāñjayantīṃ svake netre na cābʰyaktāmanāvr̥tām /
Half verse: 3    
na paśyet prasavantīṃ ca tejas\kāmo dvijottamaḥ // {\BC\\\SC//}

Verse: 45 
Half verse: 1    
nānnamadyādekavāsā na nagnaḥ snānamācaret /
Half verse: 3    
na mūtraṃ patʰi kurvīta na bʰasmani na govraje // {\BC\\\SC//}

Verse: 46 
Half verse: 1    
na pʰālakr̥ṣṭe na jale na cityāṃ na ca parvate /
Half verse: 3    
na jīrṇadevāyatane na valmīke kadā cana // {\BC\\\SC//}

Verse: 47 
Half verse: 1    
na sasattveṣu garteṣu na gaccʰannapi na stʰitaḥ /
Half verse: 3    
na nadītīramāsādya na ca parvatamastake // {\BC\\\SC//}

Verse: 48 
Half verse: 1    
vāyuagnivipramādityamapaḥ paśyam̐statʰaiva gāḥ /
Half verse: 3    
na kadā cana kurvīta viṣ\mūtrasya visarjanam // {\BC\\\SC//}

Verse: 49 
Half verse: 1 
[M 50a]   tiraskr̥tyauccaret kāṣṭʰaloṣṭʰapatratr̥ṇādinā / [MV tr̥ṇādi ca]
Half verse: 3 
[M 50c]   niyamya prayato vācaṃ sam̐vītāṅgo 'vaguṇṭʰitaḥ // {\BC\\\SC//}

Verse: 50 
Half verse: 1 
[M 51a]   mūtrauccārasamutsargaṃ divā kuryādudalg\mukʰaḥ /
Half verse: 3 
[M 51c]   dakṣiṇā 'bʰimukʰo rātrau sam̐dʰyāyośca yatʰā divā // {\BC\\\SC//}

Verse: 51 
Half verse: 1 
[M 52a]   cʰāyāyāmandʰakāre rātrāvahani dvijaḥ /
Half verse: 3 
[M 52c]   yatʰāsukʰamukʰaḥ kuryāt prāṇabādʰabʰayeṣu ca // {\BC\\\SC//}

Verse: 52 
Half verse: 1 
[M 49a]   pratiagniṃ pratisūryaṃ ca pratisomaudakadvijam /
Half verse: 3 
[M 49c]   pratigu prativātaṃ ca prajñā naśyati mehataḥ // {\BC\\\SC//} [K pratigāṃ prativātaṃ]

Verse: 53 
Half verse: 1    
nāgniṃ mukʰenaupadʰamennagnāṃ naikṣeta ca striyam /
Half verse: 3    
nāmedʰyaṃ prakṣipedagnau na ca pādau pratāpayet // {\BC\\\SC//}

Verse: 54 
Half verse: 1    
adʰastānnaupadadʰyācca na cainamabʰilaṅgʰayet /
Half verse: 3    
na cainaṃ pādataḥ kuryānna prāṇābādʰamācaret // {\BC\\\SC//}

Verse: 55 
Half verse: 1    
nāśnīyāt sam̐dʰivelāyāṃ na gaccʰennāpi sam̐viśet /
Half verse: 3    
na caiva pralikʰedbʰūmiṃ nātmano 'paharet srajam // {\BC\\\SC//}

Verse: 56 
Half verse: 1    
nāpsu mūtraṃ purīṣaṃ ṣṭʰīvanaṃ samutsr̥jet /
Half verse: 3    
amedʰyaliptamanyadvā lohitaṃ viṣāṇi /

Verse: 57 
Half verse: 1    
naikaḥ supyātśūnyagehe na śreyām̐saṃ prabodʰayet / [śūnyagr̥he svapyān]
Half verse: 3    
naudakyayā 'bʰibʰāṣeta yajñaṃ gaccʰenna cāvr̥taḥ // {\BC\\\SC//}

Verse: 58 
Half verse: 1    
agnyagāre gavāṃ goṣṭʰe brāhmaṇānāṃ ca saṃnidʰau /
Half verse: 3    
svādʰyāye bʰojane caiva dakṣinaṃ pāṇimuddʰaret // {\BC\\\SC//}

Verse: 59 
Half verse: 1    
na vārayedgāṃ dʰayantīṃ na cācakṣīta kasya cit /
Half verse: 3    
na divīndrāyudʰaṃ dr̥ṣṭvā kasya ciddarśayedbudʰaḥ // {\BC\\\SC//}

Verse: 60 
Half verse: 1    
nādʰarmike vasedgrāme na vyādʰibahule bʰr̥śam /
Half verse: 3    
naikaḥ prapadyetādʰvānaṃ na ciraṃ parvate vaset // {\BC\\\SC//}

Verse: 61 
Half verse: 1    
na śūdrarājye nivasennādʰārmikajanāvr̥te /
Half verse: 3    
na pāṣaṇḍigaṇākrānte naupasṣr̥ṭe 'ntyajairnr̥bʰiḥ // {\BC\\\SC//}

Verse: 62 
Half verse: 1    
na bʰuñjītauddʰr̥tasnehaṃ nātisauhityamācaret // {\BC\\\SC//}
Half verse: 3    
nātiprage nātisāyaṃ na sāyaṃ prātar\āśitaḥ // {\BC\\\SC//}

Verse: 63 
Half verse: 1    
na kurvīta vr̥tʰāceṣṭāṃ na vāryañjalinā pibet /
Half verse: 3    
nautsaṅge bʰakṣayedbʰakṣyānna jātu syāt kutūhalī // {\BC\\\SC//}

Verse: 64 
Half verse: 1    
na nr̥tyedatʰa gāyenna vāditrāṇi vādayet / [M na nr̥tyennaiva gāyecca na vāditrāṇi vādayet]
Half verse: 3    
nāspʰoṭayenna ca kṣveḍenna ca rakto virāvayet // {\BC\\\SC//} [M na ca rakto virodʰayet]

Verse: 65 
Half verse: 1    
na pādau dʰāvayet kām̐sye kadā cidapi bʰājane /
Half verse: 3    
na bʰinnabʰāṇḍe bʰuñjīta na bʰāvapratidūṣite // {\BC\\\SC//}

Verse: 66 
Half verse: 1    
upānahau ca vāsaśca dʰr̥tamanyairna dʰārayet /
Half verse: 3    
upavītamalaṅkāraṃ srajaṃ karakameva ca // {\BC\\\SC//}

Verse: 67 
Half verse: 1    
nāvinītairbʰajeddʰuryairna ca kṣudʰ\vyādʰipīḍitaiḥ / [M nāvinītairvrajed]
Half verse: 3    
na bʰinnaśr̥ṅgākṣikʰurairna vāladʰivirūpitaiḥ // {\BC\\\SC//}

Verse: 68 
Half verse: 1    
vinītaistu vrajennityamāśugairlakṣaṇānvitaiḥ /
Half verse: 3    
varṇarūpaupasaṃpannaiḥ pratodenātudan bʰr̥śam // {\BC\\\SC//} [MV pratodenākṣipan]

Verse: 69 
Half verse: 1    
bālātapaḥ pretadʰūmo varjyaṃ bʰinnaṃ tatʰā 'sanam /
Half verse: 3    
na cʰindyānnakʰaromāṇi dantairnautpāṭayennakʰān // {\BC\\\SC//} [M na ccʰindyān]

Verse: 70 
Half verse: 1    
na mr̥tloṣṭʰaṃ ca mr̥dnīyānna cʰindyāt karajaistr̥ṇam / [MV ccʰindyāt]
Half verse: 3    
na karma niṣpʰalaṃ kuryānnāyatyāmasukʰaudayam // {\BC\\\SC//}

Verse: 71 
Half verse: 1    
loṣṭʰamardī tr̥ṇaccʰedī nakʰakʰādī ca yo naraḥ /
Half verse: 3    
sa vināśaṃ vrajatyāśu sūcakā 'śucireva ca // {\BC\\\SC//} [MV sūcako 'śucireva ca]

Verse: 72 
Half verse: 1    
na vigarhya katʰāṃ kuryādbahirmālyaṃ na dʰārayet / [MV na vigr̥hya katʰāṃ kuryād]
Half verse: 3    
gavāṃ ca yānaṃ pr̥ṣṭʰena sarvatʰaiva vigarhitam // {\BC\\\SC//}

Verse: 73 
Half verse: 1    
advāreṇa ca nātīyādgrāmaṃ veśma 'vr̥tam /
Half verse: 3    
rātrau ca vr̥kṣamūlāni dūrataḥ parivarjayet // {\BC\\\SC//}

Verse: 74 
Half verse: 1    
nākṣairdīvyet kadā cit tu svayaṃ naupānahau haret /
Half verse: 3    
śayanastʰo na bʰuñjīta na pāṇistʰaṃ na cāsane // {\BC\\\SC//}

Verse: 75 
Half verse: 1    
sarvaṃ ca tilasaṃbaddʰaṃ nādyādastamite ravau /
Half verse: 3    
na ca nagnaḥ śayītaiha na cauccʰiṣṭaḥ kva cidvrajet // {\BC\\\SC//}

Verse: 76 
Half verse: 1    
ārdrapādastu bʰuñjīta nārdrapādastu sam̐viśet /
Half verse: 3    
ārdrapādastu bʰuñjāno dīrgʰamāyuravāpnuyāt // {\BC\\\SC//}

Verse: 77 
Half verse: 1    
acakṣurviṣayaṃ durgaṃ na prapadyeta karhi cit /
Half verse: 3    
na viṣ\mūtramudīkṣeta na bāhubʰyāṃ nadīṃ taret // {\BC\\\SC//}

Verse: 78 
Half verse: 1    
adʰitiṣṭʰenna keśām̐stu na bʰasmāstʰikapālikāḥ /
Half verse: 3    
na kārpāsāstʰi na tuṣān dīrgʰamāyurjijīviṣuḥ // {\BC\\\SC//}

Verse: 79 
Half verse: 1    
na sam̐vasecca patitairna cāṇḍālairna pulkasaiḥ /
Half verse: 3    
na mūrkʰairnāvaliptaiśca nāntyairnāntyāvasāyibʰiḥ // {\BC\\\SC//}

Verse: 80 
Half verse: 1    
na śūdrāya matiṃ dadyānnauccʰiṣṭaṃ na haviṣkr̥tam /
Half verse: 3    
na cāsyaupadiśeddʰarmaṃ na cāsya vratamādiśet // {\BC\\\SC//}

Verse: 81 
Half verse: 1    
yo hyasya dʰarmamācaṣṭe yaścaivādiśati vratam /
Half verse: 3    
so 'sam̐vr̥taṃ nāma tamaḥ saha tenaiva majjati // {\BC\\\SC//}

Verse: 82 
Half verse: 1    
na sam̐hatābʰyāṃ pāṇibʰyāṃ kaṇḍūyedātmanaḥ śiraḥ /
Half verse: 3    
na spr̥śeccaitaduccʰiṣṭo na ca snāyādvinā tataḥ // {\BC\\\SC//}

Verse: 83 
Half verse: 1    
keśagrahān prahārām̐śca śirasyetān vivarjayet /
Half verse: 3    
śiraḥsnātaśca tailena nāṅgaṃ kiṃ cidapi spr̥śet // {\BC\\\SC//}

Verse: 84 
Half verse: 1    
na rājñaḥ pratigr̥hṇīyādarājanyaprasūtitaḥ /
Half verse: 3    
sūnācakradʰvajavatāṃ veśenaiva ca jīvatām // {\BC\\\SC//}

Verse: 85 
Half verse: 1    
daśasūnāsamaṃ cakraṃ daśacakrasamo dʰvajaḥ /
Half verse: 3    
daśadʰvajasamo veśo daśaveśasamo nr̥paḥ // {\BC\\\SC//}

Verse: 86 
Half verse: 1    
daśa sūṇāsahasrāṇi yo vāhayati saunikaḥ /
Half verse: 3    
tena tulyaḥ smr̥to rājā gʰorastasya pratigrahaḥ // {\BC\\\SC//}

Verse: 87 
Half verse: 1    
yo rājñaḥ pratigr̥hṇāti lubdʰasyauccʰāstravartinaḥ /
Half verse: 3    
sa paryāyeṇa yātīmānnarakānekavim̐śatim // {\BC\\\SC//}

Verse: 88 
Half verse: 1    
tāmisramandʰatāmisraṃ mahārauravarauravau /
Half verse: 3    
narakaṃ kālasūtraṃ ca mahānarakameva ca // {\BC\\\SC//}

Verse: 89 
Half verse: 1    
sañjīvanaṃ mahāvīciṃ tapanaṃ saṃpratāpanam /
Half verse: 3    
sam̐hātaṃ ca sakākolaṃ kuḍmalaṃ pratimūrtikam // {\BC\\\SC//} [MV pūtimr̥ttikaṃ ]

Verse: 90 
Half verse: 1    
lohaśaṅkuṃ r̥jīṣaṃ ca pantʰānaṃ śālmalīṃ nadīm /
Half verse: 3    
asipatravanaṃ caiva lohadārakameva ca // {\BC\\\SC//}

Verse: 91 
Half verse: 1    
etadvidanto vidvām̐so brāhmaṇā brahmavādinaḥ /
Half verse: 3    
na rājñaḥ pratigr̥hṇanti pretya śreyo 'bʰikāṅkṣiṇaḥ // {\BC\\\SC//}

Verse: 92 
Half verse: 1    
brāhme muhūrte budʰyeta dʰarmārtʰau cānucintayet /
Half verse: 3    
kāyakleśām̐śca tanmūlān vedatattvārtʰameva ca // {\BC\\\SC//}

Verse: 93 
Half verse: 1    
uttʰāyāvaśyakaṃ kr̥tvā kr̥taśaucaḥ samāhitaḥ /
Half verse: 3    
pūrvāṃ sam̐dʰyāṃ japam̐stiṣṭʰet svakāle cāparāṃ ciram // {\BC\\\SC//}

Verse: 94 
Half verse: 1    
r̥ṣayo dīrgʰasam̐dʰyatvāddīrgʰamāyuravāpnuyuḥ /
Half verse: 3    
prajñāṃ yaśaśca kīrtiṃ ca brahmavarcasameva ca // {\BC\\\SC//}

Verse: 95 
Half verse: 1    
śrāvaṇyāṃ prauṣṭʰapadyāṃ 'pyupākr̥tya yatʰāvidʰi /
Half verse: 3    
yuktaścʰandām̐syadʰīyīta māsān vipro 'rdʰapañcamān // {\BC\\\SC//}

Verse: 96 
Half verse: 1    
puṣye tu cʰandasāṃ kuryādbahirutsarjanaṃ dvijaḥ /
Half verse: 3    
māgʰaśuklasya prāpte pūrvāhṇe pratʰame 'hani // {\BC\\\SC//}

Verse: 97 
Half verse: 1    
yatʰāśāstraṃ tu kr̥tvaivamutsargaṃ cʰandasāṃ bahiḥ /
Half verse: 3    
viramet pakṣiṇīṃ rātriṃ tadevaikamaharm̐iśam // {\BC\\\SC//}

Verse: 98 
Half verse: 1    
ata ūrdʰvaṃ tu cʰandām̐si śukleṣu niyataḥ paṭʰet /
Half verse: 3    
vedāṅgāni ca sarvāṇi kr̥ṣṇapakṣeṣu saṃpaṭʰet // {\BC\\\SC//}

Verse: 99 
Half verse: 1    
nāvispaṣṭamadʰīyīta na śūdrajanasannidʰau /
Half verse: 3    
na niśānte pariśrānto brahmādʰītya punaḥ svapet // {\BC\\\SC//}

Verse: 100 
Half verse: 1    
yatʰauditena vidʰinā nityaṃ cʰandaskr̥taṃ paṭʰet /
Half verse: 3    
brahma cʰandaskr̥taṃ caiva dvijo yukto hyanāpadi /

Verse: 101 
Half verse: 1    
imānnityamanadʰyāyānadʰīyāno vivarjayet /
Half verse: 3    
adʰyāpanaṃ ca kurvāṇaḥ śiṣyāṇāṃ vidʰipūrvakam // {\BC\\\SC//}

Verse: 102 
Half verse: 1    
karṇaśrave 'nile rātrau divā pām̐susamūhane /
Half verse: 3    
etau varṣāsvanadʰyāyāvadʰyāyajñāḥ pracakṣate // {\BC\\\SC//}

Verse: 103 
Half verse: 1    
vidyutstanitavarṣeṣu mahaulkānāṃ ca saṃplave /
Half verse: 3    
ākālikamanadʰyāyameteṣu manurabravīt // {\BC\\\SC//}

Verse: 104 
Half verse: 1    
etām̐stvabʰyuditān vidyādyadā prāduṣkr̥tāgniṣu /
Half verse: 3    
tadā vidyādanadʰyāyamanr̥tau cābʰradarśane // {\BC\\\SC//}

Verse: 105 
Half verse: 1    
nirgʰāte bʰūmicalane jyotiṣāṃ caupasarjane /
Half verse: 3    
etānākālikān vidyādanadʰyāyān r̥tāvapi // {\BC\\\SC//}

Verse: 106 
Half verse: 1    
prāduṣkr̥teṣvagniṣu tu vidyutstanitaniḥsvane /
Half verse: 3    
sajyotiḥ syādanadʰyāyaḥ śeṣe rātrau yatʰā divā // {\BC\\\SC//}

Verse: 107 
Half verse: 1    
nityānadʰyāya eva syādgrāmeṣu nagareṣu ca /
Half verse: 3    
dʰarmanaipuṇyakāmānāṃ pūtigandʰe ca sarvadā // {\BC\\\SC//} [MV sarvaśaḥ ]

Verse: 108 
Half verse: 1    
antargataśave grāme vr̥ṣalasya ca sannidʰau /
Half verse: 3    
anadʰyāyo rudyamāne samavāye janasya ca // {\BC\\\SC//}

Verse: 109 
Half verse: 1    
udake madʰyarātre ca viṣ\mūtrasya visarjane /
Half verse: 3    
uccʰiṣṭaḥ śrāddʰabʰuk caiva manasā 'pi na cintayet // {\BC\\\SC//}

Verse: 110 
Half verse: 1    
pratigr̥hya dvijo vidvānekoddiṣṭasya ketanam / [M ekoddiṣṭaniketanam]
Half verse: 3    
tryahaṃ na kīrtayedbrahma rājño rāhośca sūtake // {\BC\\\SC//}

Verse: 111 
Half verse: 1    
yāvadekānudiṣṭasya gandʰo lepaśca tiṣṭʰati /
Half verse: 3    
viprasya viduṣo dehe tāvadbrahma na kīrtayet // {\BC\\\SC//}

Verse: 112 
Half verse: 1    
śayānaḥ prauḍʰapādaśca kr̥tvā caivāvasaktʰikām /
Half verse: 3    
nādʰīyītāmiṣaṃ jagdʰvā sūtakānnādyameva ca // {\BC\\\SC//}

Verse: 113 
Half verse: 1    
nīhāre bāṇaśabde ca sam̐dʰyayoreva caubʰayoḥ /
Half verse: 3    
amāvāsyācaturdaśyoḥ paurṇamāsy 'ṣṭakāsu ca // {\BC\\\SC//}

Verse: 114 
Half verse: 1    
amāvāsyā guruṃ hanti śiṣyaṃ hanti caturdaśī /
Half verse: 3    
brahmāṣṭakapaurṇamāsyau tasmāt tāḥ parivarjayet // {\BC\\\SC//}

Verse: 115 
Half verse: 1    
pām̐suvarṣe diśāṃ dāhe gomāyuvirute tatʰā /
Half verse: 3    
śvakʰarauṣṭre ca ruvati paṅktau ca na paṭʰeddvijaḥ // {\BC\\\SC//}

Verse: 116 
Half verse: 1    
nādʰīyīta śmaśānānte grāmānte govraje 'pi /
Half verse: 3    
vasitvā maitʰunaṃ vāsaḥ śrāddʰikaṃ pratigr̥hya ca // {\BC\\\SC//}

Verse: 117 
Half verse: 1    
prāṇi yadi 'prāṇi yat kiṃ citśrāddʰikaṃ bʰavet /
Half verse: 3    
tadālabʰyāpyanadʰyāyaḥ pāṇy\āsyo hi dvijaḥ smr̥taḥ // {\BC\\\SC//}

Verse: 118 
Half verse: 1    
corairupadrute grāme saṃbʰrame cāgnikārite / [MV caurairupaplute, saṃbʰrame]
Half verse: 3    
ākālikamanadʰyāyaṃ vidyāt sarvādbʰuteṣu ca // {\BC\\\SC//}

Verse: 119 
Half verse: 1    
upākarmaṇi cautsarge trirātraṃ kṣepaṇaṃ smr̥tam /
Half verse: 3    
aṣṭakāsu tvahorātraṃ r̥tvantāsu ca rātriṣu // {\BC\\\SC//}

Verse: 120 
Half verse: 1    
nādʰīyītāśvamārūḍʰo na vr̥kṣaṃ na ca hastinam /
Half verse: 3    
na nāvaṃ na kʰaraṃ nauṣṭraṃ nairiṇastʰo na yānagaḥ // {\BC\\\SC//}

Verse: 121 
Half verse: 1    
na vivāde na kalahe na senāyāṃ na saṅgare /
Half verse: 3    
na bʰuktamātre nājīrṇe na vamitvā na śuktake // {\BC\\\SC//}

Verse: 122 
Half verse: 1    
atitʰiṃ cānanujñāpya mārute vāti bʰr̥śam /
Half verse: 3    
rudʰire ca srute gātrātśastreṇa ca parikṣate // {\BC\\\SC//}

Verse: 123 
Half verse: 1    
sāmadʰvanāvr̥c\yajuṣī nādʰīyīta kadā cana /
Half verse: 3    
vedasyādʰītya 'pyantamāraṇyakamadʰītya ca // {\BC\\\SC//}

Verse: 124 
Half verse: 1    
r̥gvedo devadaivatyo yajurvedastu mānuṣaḥ /
Half verse: 3    
sāmavedaḥ smr̥taḥ pitryastasmāt tasyāśucirdʰvaniḥ // {\BC\\\SC//}

Verse: 125 
Half verse: 1    
etadvidvanto vidvām̐sastrayīniṣkarṣamanvaham /
Half verse: 3    
kramataḥ pūrvamabʰyasya paścādvedamadʰīyate // {\BC\\\SC//}

Verse: 126 
Half verse: 1    
paśumaṇḍūkamārjāraśvasarpanakulākʰubʰiḥ /
Half verse: 3    
antarāgamane vidyādanadʰyāyamaharm̐iśam // {\BC\\\SC//}

Verse: 127 
Half verse: 1    
dvāveva varjayennityamanadʰyāyau prayatnataḥ /
Half verse: 3    
svādʰyāyabʰūmiṃ cāśuddʰamātmānaṃ cāśuciṃ dvijaḥ // {\BC\\\SC//}

Verse: 128 
Half verse: 1    
amāvāsyāmaṣṭamīṃ ca paurṇamāsīṃ caturdaśīm /
Half verse: 3    
brahmacārī bʰavennityamapy r̥tau snātako dvijaḥ // {\BC\\\SC//}

Verse: 129 
Half verse: 1    
na snānamācaredbʰuktvā nāturo na mahāniśi /
Half verse: 3    
na vāsobʰiḥ sahājasraṃ nāvijñāte jalāśaye // {\BC\\\SC//}

Verse: 130 
Half verse: 1    
devatānāṃ guro rājñaḥ snātakācāryayostatʰā /
Half verse: 3    
nākrāmet kāmataścʰāyāṃ babʰruṇo dīkṣitasya ca // {\BC\\\SC//}

Verse: 131 
Half verse: 1    
madʰyam̐dine 'rdʰarātre ca śrāddʰaṃ bʰuktvā ca sāmiṣam /
Half verse: 3    
sam̐dʰyayorubʰayoścaiva na seveta catuṣpatʰam // {\BC\\\SC//}

Verse: 132 
Half verse: 1    
udvartanamapasnānaṃ viṣ\mūtre raktameva ca /
Half verse: 3    
śleśmaniṣṭʰyūtavāntāni nādʰitiṣṭʰet tu kāmataḥ // {\BC\\\SC//}

Verse: 133 
Half verse: 1    
vairiṇaṃ naupaseveta sahāyaṃ caiva vairiṇaḥ /
Half verse: 3    
adʰārmikaṃ taskaraṃ ca parasyaiva ca yoṣitam // {\BC\\\SC//}

Verse: 134 
Half verse: 1    
na hīidr̥śamanāyuṣyaṃ loke kiṃ cana vidyate /
Half verse: 3    
yādr̥śaṃ puruṣasyaiha paradāraupasevanam // {\BC\\\SC//}

Verse: 135 
Half verse: 1    
kṣatriyaṃ caiva sarpaṃ ca brāhmaṇaṃ ca bahuśrutam /
Half verse: 3    
nāvamanyeta vai bʰūṣṇuḥ kr̥śānapi kadā cana // {\BC\\\SC//}

Verse: 136 
Half verse: 1    
etat trayaṃ hi puruṣaṃ nirdahedavamānitam /
Half verse: 3    
tasmādetat trayaṃ nityaṃ nāvamanyeta buddʰimān // {\BC\\\SC//}

Verse: 137 
Half verse: 1    
nātmānamavamanyeta purvābʰirasamr̥ddʰibʰiḥ /
Half verse: 3    
ā mr̥tyoḥ śriyamanviccʰennaināṃ manyeta dur\labʰām // {\BC\\\SC//}

Verse: 138 
Half verse: 1    
satyaṃ brūyāt priyaṃ brūyānna brūyāt satyamapriyam /
Half verse: 3    
priyaṃ ca nānr̥taṃ brūyādeṣa dʰarmaḥ sanātanaḥ // {\BC\\\SC//}

Verse: 139 
Half verse: 1    
bʰadraṃ bʰadramiti brūyādbʰadramityeva vadet /
Half verse: 3    
śuṣkavairaṃ vivādaṃ ca na kuryāt kena cit saha // {\BC\\\SC//}

Verse: 140 
Half verse: 1    
nātikalyaṃ nātisāyaṃ nātimadʰyam̐dine stʰite /
Half verse: 3    
nājñātena samaṃ gaccʰennaiko na vr̥ṣalaiḥ saha // {\BC\\\SC//}

Verse: 141 
Half verse: 1    
hīnāṅgānatiriktāṅgān vidyāhīnān vayo 'dʰikān // {\BC\\\SC//} [MV vayo'atigān]
Half verse: 3    
rūpadraviṇahīnām̐śca jātihīnām̐śca nākṣipet // {\BC\\\SC//} [MV rūpadravyahīnām̐śca]

Verse: 142 
Half verse: 1    
na spr̥śet pāṇinauccʰiṣṭo vipro gobrāhmaṇānalāṇ /
Half verse: 3    
na cāpi paśyedaśuciḥ sustʰo jyotirgaṇān divā // {\BC\\\SC//} [MV svastʰo jyotirgaṇān divi]

Verse: 143 
Half verse: 1    
spr̥ṣṭvaitānaśucirnityamadbʰiḥ prāṇānupaspr̥śet /
Half verse: 3    
gātrāṇi caiva sarvāṇi nābʰiṃ pāṇitalena tu // {\BC\\\SC//}

Verse: 144 
Half verse: 1    
anāturaḥ svāni kʰāni na spr̥śedanimittataḥ /
Half verse: 3    
romāṇi ca rahasyāni sarvāṇyeva vivarjayet // {\BC\\\SC//}

Verse: 145 
Half verse: 1    
maṅgalācārayuktaḥ syāt prayatātmā jitaindriyaḥ /
Half verse: 3    
japecca juhuyāccaiva nityamagnimatandritaḥ // {\BC\\\SC//}

Verse: 146 
Half verse: 1    
maṅgalācārayuktānāṃ nityaṃ ca prayatātmanām /
Half verse: 3    
japatāṃ juhvatāṃ caiva vinipāto na vidyate // {\BC\\\SC//}

Verse: 147 
Half verse: 1    
vedamevābʰyasennityaṃ yatʰākālamatandritaḥ / [MV vedameva japen]
Half verse: 3    
taṃ hyasyāhuḥ paraṃ dʰarmamupadʰarmo 'nya ucyate // {\BC\\\SC//}

Verse: 148 
Half verse: 1    
vedābʰyāsena satataṃ śaucena tapasaiva ca /
Half verse: 3    
adroheṇa ca bʰūtānāṃ jātiṃ smarati paurvikīm // {\BC\\\SC//}

Verse: 149 
Half verse: 1    
paurvikīṃ sam̐smaran jātiṃ brahmaivābʰyasyate punaḥ / [MV dvijaḥ]
Half verse: 3    
brahmābʰyāsena cājasramanantaṃ sukʰamaśnute // {\BC\\\SC//}

Verse: 150 
Half verse: 1    
sāvitrām̐śāntihomām̐śca kuryāt parvasu nityaśaḥ / [MV sāvitrān śāntihomām̐ś]
Half verse: 3    
pitr̥̄m̐ścaivāṣṭakāsvarcennityamanvaṣṭakāsu ca // {\BC\\\SC//}

Verse: 151 
Half verse: 1    
dūrādāvasatʰān mūtraṃ dūrāt pādāvasecanam /
Half verse: 3    
uccʰiṣtānnaniṣekaṃ ca dūrādeva samācaret // {\BC\\\SC//}

Verse: 152 
Half verse: 1    
maitraṃ prasādʰanaṃ snānaṃ dantadʰāvanamañjanam /
Half verse: 3    
pūrvāhṇa eva kurvīta devatānāṃ ca pūjanam // {\BC\\\SC//}

Verse: 153 
Half verse: 1    
daivatānyabʰigaccʰet tu dʰārmikām̐śca dvijottamān /
Half verse: 3    
īśvaraṃ caiva rakṣārtʰaṃ gurūneva ca parvasu /

Verse: 154 
Half verse: 1    
abʰivādayedvr̥ddʰām̐śca dadyāccaivāsanaṃ svakam /
Half verse: 3    
kr̥tāñjalirupāsīta gaccʰataḥ pr̥ṣṭʰato 'nviyāt // {\BC\\\SC//}

Verse: 155 
Half verse: 1    
śrutismr̥tyoditaṃ samyalg nibaddʰaṃ sveṣu karmasu /
Half verse: 3    
dʰarmamūlaṃ niṣeveta sadācāramatandritaḥ // {\BC\\\SC//}

Verse: 156 
Half verse: 1    
ācārātlabʰate hyāyurācārādīpsitāḥ prajāḥ /
Half verse: 3    
ācārāddʰanamakṣayyamācāro hantyalakṣaṇam // {\BC\\\SC//}

Verse: 157 
Half verse: 1    
dur\ācāro hi puruṣo loke bʰavati ninditaḥ /
Half verse: 3    
duḥkʰabʰāgī ca satataṃ vyādʰito 'lpāyureva ca // {\BC\\\SC//}

Verse: 158 
Half verse: 1    
sarvalakṣaṇahīno 'pi yaḥ sadācāravānnaraḥ /
Half verse: 3    
śraddadʰāno 'nasūyaśca śataṃ varṣāṇi jīvati // {\BC\\\SC//}

Verse: 159 
Half verse: 1    
yadyat paravaśaṃ karma tat tadyatnena varjayet // {\BC\\\SC//}
Half verse: 3    
yadyadātmavaśaṃ tu syāt tat tat seveta yatnataḥ /

Verse: 160 
Half verse: 1    
sarvaṃ paravaśaṃ duḥkʰaṃ sarvamātmavaśaṃ sukʰam /
Half verse: 3    
etadvidyāt samāsena lakṣaṇaṃ sukʰaduḥkʰayoḥ // {\BC\\\SC//}

Verse: 161 
Half verse: 1    
yat karma kurvato 'sya syāt paritoṣo 'ntarātmanaḥ /
Half verse: 3    
tat prayatnena kurvīta viparītaṃ tu varjayet // {\BC\\\SC//}

Verse: 162 
Half verse: 1    
ācāryaṃ ca pravaktāraṃ pitaraṃ mātaraṃ gurum /
Half verse: 3    
na him̐syādbrāhmaṇān gāśca sarvām̐ścaiva tapasvinaḥ // {\BC\\\SC//}

Verse: 163 
Half verse: 1    
nāstikyaṃ vedanindāṃ ca devatānāṃ ca kutsanam /
Half verse: 3    
dveṣaṃ dambʰaṃ ca mānaṃ ca krodʰaṃ taikṣṇyaṃ ca varjayet // {\BC\\\SC//} [MV dveṣaṃ stambʰaṃ ca]

Verse: 164 
Half verse: 1    
parasya daṇḍaṃ naudyaccʰet kruddʰo nainaṃ nipātayet /
Half verse: 3    
anyatra putrātśiṣyādvā śiṣṭiartʰaṃ tāḍayet tu tau // {\BC\\\SC//}

Verse: 165 
Half verse: 1    
brāhmaṇāyāvaguryaiva dvijātirvadʰakāmyayā /
Half verse: 3    
śataṃ varṣāṇi tāmisre narake parivartate // {\BC\\\SC//}

Verse: 166 
Half verse: 1    
tāḍayitvā tr̥ṇenāpi sam̐rambʰātmatipūrvakam /
Half verse: 3    
ekavim̐śatīmājātīḥ pāpayoniṣu jāyate // {\BC\\\SC//}

Verse: 167 
Half verse: 1    
ayudʰyamānasyautpādya brāhmaṇasyāsr̥gaṅgataḥ /
Half verse: 3    
duḥkʰaṃ sumahadāpnoti pretyāprājñatayā naraḥ // {\BC\\\SC//}

Verse: 168 
Half verse: 1    
śoṇitaṃ yāvataḥ pām̐sūn saṅgr̥hṇāti mahītalāt /
Half verse: 3    
tāvato 'bdānamutrānyaiḥ śoṇitautpādako 'dyate // {\BC\\\SC//}

Verse: 169 
Half verse: 1    
na kadā ciddvije tasmādvidvānavaguredapi /
Half verse: 3    
na tāḍayet tr̥ṇenāpi na gātrāt srāvayedasr̥k // {\BC\\\SC//}

Verse: 170 
Half verse: 1    
adʰārmiko naro yo hi yasya cāpyanr̥taṃ dʰanam /
Half verse: 3    
him̐sārataśca yo nityaṃ naihāsau sukʰamedʰate // {\BC\\\SC//} [M im̐sāratiś]

Verse: 171 
Half verse: 1    
na sīdannapi dʰarmeṇa mano 'dʰarme niveśayet /
Half verse: 3    
adʰārmikānāṃ pāpānāmāśu paśyan viparyayam // {\BC\\\SC//}

Verse: 172 
Half verse: 1    
nādʰarmaścarito loke sadyaḥ pʰalati gauriva /
Half verse: 3    
śanairāvartyamānastu karturmūlāni kr̥ntati // {\BC\\\SC//}

Verse: 173 
Half verse: 1    
yadi nātmani putreṣu na cet putreṣu naptr̥ṣu /
Half verse: 3    
na tveva tu kr̥to 'dʰarmaḥ karturbʰavati niṣ\pʰalaḥ // {\BC\\\SC//} [MV kr̥to dʰarmaḥ?]

Verse: 174 
Half verse: 1    
adʰarmeṇaidʰate tāvat tato bʰadrāṇi paśyati /
Half verse: 3    
tataḥ sapatnān jayati samūlastu vinaśyati // {\BC\\\SC//}

Verse: 175 
Half verse: 1    
satyadʰarmāryavr̥tteṣu śauce caivāramet sadā /
Half verse: 3    
śiṣyām̐śca śiṣyāddʰarmeṇa vāc\bāhūdarasam̐yataḥ // {\BC\\\SC//}

Verse: 176 
Half verse: 1    
parityajedartʰakāmau yau syātāṃ dʰarmavarjitau /
Half verse: 3    
dʰarmaṃ cāpyasukʰaudarkaṃ lokasaṅkruṣṭameva ca // {\BC\\\SC//}

Verse: 177 
Half verse: 1    
na pāṇipādacapalo na netracapalo 'nr̥juḥ /
Half verse: 3    
na syādvākcapalaścaiva na paradrohakarmadʰīḥ // {\BC\\\SC//}

Verse: 178 
Half verse: 1    
yenāsya pitaro yātā yena yātāḥ pitāmahāḥ /
Half verse: 3    
tena yāyāt satāṃ mārgaṃ tena gaccʰanna riṣyati // {\BC\\\SC//}

Verse: 179 
Half verse: 1    
r̥tvikpurohitācāryairmātulātitʰisam̐śritaiḥ /
Half verse: 3    
bālavr̥ddʰāturairvaidyairjñātisaṃbandʰibāndʰavaiḥ // {\BC\\\SC//}

Verse: 180 
Half verse: 1    
mātāpitr̥bʰyāṃ jāmībʰirbʰrātrā putreṇa bʰāryayā /
Half verse: 3    
duhitrā dāsavargeṇa vivādaṃ na samācaret // {\BC\\\SC//}

Verse: 181 
Half verse: 1    
etairvivādān sam̐tyajya sarvapāpaiḥ pramucyate /
Half verse: 3    
etairjitaiśca jayati sarvānlokānimān gr̥hī // {\BC\\\SC//}

Verse: 182 
Half verse: 1    
ācāryo brahmalokaiśaḥ prājāpatye pitā prabʰuḥ /
Half verse: 3    
atitʰistvindralokaiśo devalokasya car̥tvijaḥ // {\BC\\\SC//}

Verse: 183 
Half verse: 1    
jāmayo 'psarasāṃ loke vaiśvadevasya bāndʰavāḥ /
Half verse: 3    
saṃbandʰino hyapāṃ loke pr̥tʰivyāṃ mātr̥mātulau // {\BC\\\SC//}

Verse: 184 
Half verse: 1    
ākāśaiśāstu vijñeyā bālavr̥ddʰakr̥śāturāḥ /
Half verse: 3    
bʰrātā jyeṣṭʰaḥ samaḥ pitrā bʰāryā putraḥ svakā tanuḥ // {\BC\\\SC//}

Verse: 185 
Half verse: 1    
cʰāyā svo dāsavargaśca duhitā kr̥paṇaṃ param /
Half verse: 3    
tasmādetairadʰikṣiptaḥ sahetāsañjvaraḥ sadā // {\BC\\\SC//}

Verse: 186 
Half verse: 1    
pratigrahasamartʰo 'pi prasaṅgaṃ tatra varjayet /
Half verse: 3    
pratigraheṇa hyasyāśu brāhmaṃ tejaḥ praśāmyati // {\BC\\\SC//}

Verse: 187 
Half verse: 1    
na dravyāṇāmavijñāya vidʰiṃ dʰarmyaṃ pratigrahe /
Half verse: 3    
prājñaḥ pratigrahaṃ kuryādavasīdannapi kṣudʰā // {\BC\\\SC//}

Verse: 188 
Half verse: 1    
hiraṇyaṃ bʰūmimaśvaṃ gāmannaṃ vāsastilān gʰr̥tam /
Half verse: 3    
pratigr̥hṇannavidvām̐stu bʰasmībʰavati dāruvat // {\BC\\\SC//}

Verse: 189 
Half verse: 1    
hiraṇyamāyurannaṃ ca bʰūrgauścāpyoṣatastanum /
Half verse: 3    
aśvaścakṣustvacaṃ vāso gʰr̥taṃ tejastilāḥ prajāḥ // {\BC\\\SC//}

Verse: 190 
Half verse: 1    
atapāstvanadʰīyānaḥ pratigraharucirdvijaḥ /
Half verse: 3    
ambʰasyaśmaplavenaiva saha tenaiva majjati // {\BC\\\SC//}

Verse: 191 
Half verse: 1    
tasmādavidvān bibʰiyādyasmāt tasmāt pratigrahāt /
Half verse: 3    
svalpakenāpyavidvān hi paṅke gauriva sīdati // {\BC\\\SC//}

Verse: 192 
Half verse: 1    
na vāryapi prayaccʰet tu baiḍālavratike dvije /
Half verse: 3    
na bakavratike pāpe nāvedavidi dʰarmavit // {\BC\\\SC//}

Verse: 193 
Half verse: 1    
triṣvapyeteṣu dattaṃ hi vidʰinā 'pyarjitaṃ dʰanam /
Half verse: 3    
dāturbʰavatyanartʰāya paratrādātureva ca // {\BC\\\SC//}

Verse: 194 
Half verse: 1    
yatʰā plavenaupalena nimajjatyudake taran /
Half verse: 3    
tatʰā nimajjato 'dʰastādajñau dātr̥pratīccʰakau // {\BC\\\SC//}

Verse: 195 
Half verse: 1    
dʰarmadʰvajī sadā lubdʰaścʰādmiko lokadambʰakaḥ // {\BC\\\SC//}
Half verse: 3    
baiḍālavratiko jñeyo him̐sraḥ sarvābʰisam̐dʰakaḥ // {\BC\\\SC//}
{In the following numbering of M, Jhā's ed. has the same one with K}

Verse: 196 
Half verse: 1 
[M 197a]   adʰodr̥ṣṭirnaiṣkr̥tikaḥ svārtʰasādʰanatatparaḥ /
Half verse: 3 
[M 197c]   śaṭʰo mitʰyāvinītaśca bakavratacaro dvijaḥ // {\BC\\\SC//}

Verse: 197 
Half verse: 1 
[M 198a]   ye bakavratino viprā ye ca mārjāraliṅginaḥ /
Half verse: 3 
[M 198c]   te patantyandʰatāmisre tena pāpena karmaṇā // {\BC\\\SC//}

Verse: 198 
Half verse: 1 
[M 199a]   na dʰarmasyāpadeśena pāpaṃ kr̥tvā vrataṃ caret /
Half verse: 3 
[M 199c]   vratena pāpaṃ praccʰādya kurvan strīśūdradambʰanam // {\BC\\\SC//}

Verse: 199 
Half verse: 1 
[M 200a]   pretyaiha caidr̥śā viprā garhyante brahmavādibʰiḥ /
Half verse: 3 
[M 200c]   cʰadmanā caritaṃ yacca vrataṃ rakṣām̐si gaccʰati // {\BC\\\SC//}

Verse: 200 
Half verse: 1 
[M 201a]   aliṅgī liṅgiveṣeṇa yo vr̥ttimupajīvati /
Half verse: 3 
[M 201c]   sa liṅgināṃ haratyenastiryagyonau ca jāyate // {\BC\\\SC//}

Verse: 201 
Half verse: 1 
[M 202a]   parakīyanipāneṣu na snāyāddʰi kadā cana / [K snāyācca kadā cana ]
Half verse: 3 
[M 202c]   nipānakartuḥ snātvā tu duṣkr̥tām̐śena lipyate // {\BC\\\SC//}

Verse: 202 
Half verse: 1 
[M 203a]   yānaśayyā ''sanānyasya kūpaudyānagr̥hāṇi ca /
Half verse: 3 
[M 203c]   adattānyupayuñjāna enasaḥ syāt turīyabʰāk // {\BC\\\SC//}

Verse: 203 
Half verse: 1 
[M 204a]   nadīṣu devakʰāteṣu taḍāgeṣu saraḥsu ca /
Half verse: 3 
[M 204c]   snānaṃ samācarennityaṃ gartaprasravaṇeṣu ca // {\BC\\\SC//}

Verse: 204 
Half verse: 1 
[M 205a]   yamān seveta satataṃ na nityaṃ niyamān budʰaḥ /
Half verse: 3 
[M 205c]   yamān patatyakurvāṇo niyamān kevalān bʰajan // {\BC\\\SC//}

Verse: 205 
Half verse: 1 
[M 206a]   nāśrotriyatate yajñe grāmayājikr̥te tatʰā /
Half verse: 3 
[M 206c]   striyā klībena ca hute bʰuñjīta brāhmaṇaḥ kva cit // {\BC\\\SC//}

Verse: 206 
Half verse: 1 
[M 207a]   aślīkametat sādʰūnāṃ yatra juhvatyamī haviḥ / [M 'ślīlam]
Half verse: 3 
[M 207c]   pratīpametaddevānāṃ tasmāt tat parivarjayet // {\BC\\\SC//}

Verse: 207 
Half verse: 1 
[M 208a]   mattakruddʰāturāṇāṃ ca na bʰuñjīta kadā cana /
Half verse: 3 
[M 208c]   keśakīṭāvapannaṃ ca padā spr̥ṣṭaṃ ca kāmataḥ // {\BC\\\SC//}

Verse: 208 
Half verse: 1 
[M 209a]   bʰrūṇagʰnāvekṣitaṃ caiva sam̐spr̥ṣṭaṃ cāpyudakyayā /
Half verse: 3 
[M 209c]   patatriṇāvalīḍʰaṃ ca śunā sam̐spr̥ṣṭameva ca // {\BC\\\SC//}

Verse: 209 
Half verse: 1 
[M 210a]   gavā cānnamupagʰrātaṃ gʰuṣṭānnaṃ ca viśeṣataḥ /
Half verse: 3 
[M 210c]   gaṇānnaṃ gaṇikānnaṃ ca viduṣā ca jugupsitam // {\BC\\\SC//}

Verse: 210 
Half verse: 1 
[M 211a]   stenagāyanayoścānnaṃ takṣṇo vārdʰuṣikasya ca /
Half verse: 3 
[M 211c]   dīkṣitasya kadaryasya baddʰasya nigaḍasya ca // {\BC\\\SC//}

Verse: 211 
Half verse: 1 
[M 212a]   abʰiśastasya ṣaṇḍʰasya pum̐ścalyā dāmbʰikasya ca /
Half verse: 3 
[M 212c]   śuktaṃ paryuṣitaṃ caiva śūdrasyauccʰiṣṭameva ca // {\BC\\\SC//}

Verse: 212 
Half verse: 1 
[M 213a]   cikitsakasya mr̥gayoḥ krūrasyauccʰiṣṭabʰojinaḥ /
Half verse: 3 
[M 213c]   ugrānnaṃ sūtikānnaṃ ca paryācāntamanirdaśam // {\BC\\\SC//}

Verse: 213 
Half verse: 1 
[M 214a]   anarcitaṃ vr̥tʰāmām̐samavīrāyāśca yoṣitaḥ /
Half verse: 3 
[M 214c]   dviṣadannaṃ nagarīannaṃ patitānnamavakṣutam // {\BC\\\SC//}

Verse: 214 
Half verse: 1 
[M 215a]   piśunānr̥tinoścānnaṃ kratuvikrayiṇastatʰā // {\BC\\\SC//} / [MV kratuvikrayakasya ca]
Half verse: 3 
[M 215c]   śailūṣatunnavāyānnaṃ kr̥tagʰnasyānnameva ca // {\BC\\\SC//}

Verse: 215 
Half verse: 1 
[M 216a]   karmārasya niṣādasya raṅgāvatārakasya ca /
Half verse: 3 
[M 216c]   suvarṇakarturveṇasya śastravikrayiṇastatʰā // {\BC\\\SC//}

Verse: 216 
Half verse: 1 
[M 217a]   śvavatāṃ śauṇḍikānāṃ ca cailanirṇejakasya ca /
Half verse: 3 
[M 217c]   rañjakasya nr̥śam̐sasya yasya caupapatirgr̥he // {\BC\\\SC//} [MV rajakasya]

Verse: 217 
Half verse: 1 
[M 218a]   mr̥ṣyanti ye caupapatiṃ strījitānāṃ ca sarvaśaḥ /
Half verse: 3 
[M 218c]   anirdaśaṃ ca pretānnamatuṣṭikarameva ca // {\BC\\\SC//}

Verse: 218 
Half verse: 1 
[M 219a]   rājānnaṃ teja ādatte śūdrānnaṃ brahmavarcasam /
Half verse: 3 
[M 219c]   āyuḥ suvarṇakārānnaṃ yaśaścarmāvakartinaḥ // {\BC\\\SC//}

Verse: 219 
Half verse: 1 
[M 220a]   kārukānnaṃ prajāṃ hanti balaṃ nirṇejakasya ca /
Half verse: 3 
[M 220c]   gaṇānnaṃ gaṇikānnaṃ ca lokebʰyaḥ parikr̥ntati // {\BC\\\SC//}

Verse: 220 
Half verse: 1 
[M 221a]   pūyaṃ cikitsakasyānnaṃ pum̐ścalyāstvannamindriyam /
Half verse: 3 
[M 221c]   viṣṭʰā vārdʰuṣikasyānnaṃ śastravikrayiṇo malam // {\BC\\\SC//}

Verse: 221 
Half verse: 1 
[M 222a]   ya ete 'nye tvabʰojyānnāḥ kramaśaḥ parikīrtitāḥ /
Half verse: 3 
[M 222c]   teṣāṃ tvagastʰiromāṇi vadantyannaṃ manīṣiṇaḥ // {\BC\\\SC//}

Verse: 222 
Half verse: 1 
[M 223a]   bʰuktvā 'to 'nyatamasyānnamamatyā kṣapaṇaṃ tryaham /
Half verse: 3 
[M 223c]   matyā bʰuktvā 'caret kr̥ccʰraṃ retas\viṣ\mūtrameva ca // {\BC\\\SC//}

Verse: 223 
Half verse: 1 
[M 224a]   nādyātśūdrasya pakvānnaṃ vidvānaśrāddʰino dvijaḥ /
Half verse: 3 
[M 224c]   ādadītāmamevāsmādavr̥ttāvekarātrikam /

Verse: 224 
Half verse: 1 
[M 225a]   śrotriyasya kadaryasya vadānyasya ca vārdʰuṣeḥ /
Half verse: 3 
[M 225c]   mīmām̐sitvaubʰayaṃ devāḥ samamannamakalpayan // {\BC\\\SC//}

Verse: 225 
Half verse: 1 
[M 226a]   tān prajāpatirāhaitya kr̥dʰvaṃ viṣamaṃ samam /
Half verse: 3 
[M 226c]   śraddʰāpūtaṃ vadānyasya hatamaśraddʰayaitarat // {\BC\\\SC//}

Verse: 226 
Half verse: 1 
[M 227a]   śraddʰayaiṣṭaṃ ca pūrtaṃ ca nityaṃ kuryādatandritaḥ /
Half verse: 3 
[M 227c]   śraddʰākr̥te hyakṣaye te bʰavataḥ svāgatairdʰanaiḥ // {\BC\\\SC//}

Verse: 227 
Half verse: 1 
[M 228a]   dānadʰarmaṃ niṣeveta nityamaiṣṭikapaurtikam /
Half verse: 3 
[M 228c]   parituṣṭena bʰāvena pātramāsādya śaktitaḥ // {\BC\\\SC//}

Verse: 228 
Half verse: 1 
[M 229a]   yat kiṃ cidapi dātavyaṃ yācitenānasūyayā / [M 'nasūyatā?]
Half verse: 3 
[M 229c]   utpatsyate hi tat pātraṃ yat tārayati sarvataḥ // {\BC\\\SC//}

Verse: 229 
Half verse: 1 
[M 230a]   vāridastr̥ptimāpnoti sukʰamakṣayyamannadaḥ / [M 'kṣayam]
Half verse: 3 
[M 230c]   tilapradaḥ prajāmiṣṭāṃ dīpadaścakṣuruttamam // {\BC\\\SC//}

Verse: 230 
Half verse: 1 
[M 231a]   bʰūmido bʰūmimāpnoti dīrgʰamāyurhiraṇyadaḥ /
Half verse: 3 
[M 231c]   gr̥hado 'gryāṇi veśmāni rūpyado rūpamuttamam // {\BC\\\SC//}

Verse: 231 
Half verse: 1 
[M 232a]   vāsodaścandrasālokyamaśvisālokyamaśvadaḥ /
Half verse: 3 
[M 232c]   anaḍuhaḥ śriyaṃ puṣṭāṃ godo bradʰnasya viṣṭapam // {\BC\\\SC//}

Verse: 232 
Half verse: 1 
[M 233a]   yānaśayyāprado bʰāryāmaiśvaryamabʰayapradaḥ /
Half verse: 3 
[M 233c]   dʰānyadaḥ śāśvataṃ saukʰyaṃ brahmado brahmasārṣṭitām // {\BC\\\SC//}

Verse: 233 
Half verse: 1 
[M 234a]   sarveṣāmeva dānānāṃ brahmadānaṃ viśiṣyate /
Half verse: 3 
[M 234c]   vāriannagomahīvāsas\tilakāñcanasarpiṣām // {\BC\\\SC//}

Verse: 234 
Half verse: 1 
[M 235a]   yena yena tu bʰāvena yadyaddānaṃ prayaccʰati /
Half verse: 3 
[M 235c]   tat tat tenaiva bʰāvena prāpnoti pratipūjitaḥ // {\BC\\\SC//}

Verse: 235 
Half verse: 1 
[M 236a]   yo 'rcitaṃ pratigr̥hṇāti dadātyarcitameva /
Half verse: 3 
[M 236c]   tāvubʰau gaccʰataḥ svargaṃ narakaṃ tu viparyaye // {\BC\\\SC//}

Verse: 236 
Half verse: 1 
[M 237a]   na vismayeta tapasā vadediṣṭvā ca nānr̥tam /
Half verse: 3 
[M 237c]   nārto 'pyapavadedviprānna dattvā parikīrtayet // {\BC\\\SC//} [MV datvā]

Verse: 237 
Half verse: 1 
[M 238a]   yajño 'nr̥tena kṣarati tapaḥ kṣarati vismayāt /
Half verse: 3 
[M 238c]   āyurviprāpavādena dānaṃ ca parikīrtanāt // {\BC\\\SC//}

Verse: 238 
Half verse: 1 
[M 239a]   dʰarmaṃ śanaiḥ sañcinuyādvalmīkamiva puttikāḥ / [MV sañcinuyād]
Half verse: 3 
[M 239c]   paralokasahāyārtʰaṃ sarvabʰūtānyapīḍayan // {\BC\\\SC//}

Verse: 239 
Half verse: 1 
[M 240a]   nāmutra hi sahāyārtʰaṃ pitā mātā ca tiṣṭʰataḥ /
Half verse: 3 
[M 240c]   na putradāraṃ na jñātirdʰarmastiṣṭʰati kevalaḥ // {\BC\\\SC//}

Verse: 240 
Half verse: 1 
[M 241a]   ekaḥ prajāyate jantureka eva pralīyate /
Half verse: 3 
[M 241c]   eko 'nubʰuṅkte sukr̥tameka eva ca duṣkr̥tam // {\BC\\\SC//}

Verse: 241 
Half verse: 1 
[M 242a]   mr̥taṃ śarīramutsr̥jya kāṣṭʰaloṣṭasamaṃ kṣitau /
Half verse: 3 
[M 242c]   vimukʰā bāndʰavā yānti dʰarmastamanugaccʰati // {\BC\\\SC//}

Verse: 242 
Half verse: 1 
[M 243a]   tasmāddʰarmaṃ sahāyārtʰaṃ nityaṃ sañcinuyātśanaiḥ /
Half verse: 3 
[M 243c]   dʰarmeṇa hi sahāyena tamastarati dustaram // {\BC\\\SC//}

Verse: 243 
Half verse: 1 
[M 244a]   dʰarmapradʰānaṃ puruṣaṃ tapasā hatakilbiṣam /
Half verse: 3 
[M 244c]   paralokaṃ nayatyāśu bʰāsvantaṃ kʰaśarīriṇam // {\BC\\\SC//}

Verse: 244 
Half verse: 1 
[M 245a]   uttamairuttamairnityaṃ saṃbandʰānācaret saha / [MV saṃbʰandʰān]
Half verse: 3 
[M 245c]   ninīṣuḥ kulamutkarṣamadʰamānadʰamām̐styajet // {\BC\\\SC//}

Verse: 245 
Half verse: 1 
[M 246a]   uttamānuttamāneva gaccʰan hīnām̐stu varjayan /
Half verse: 3 
[M 246c]   brāhmaṇaḥ śreṣṭʰatāmeti pratyavāyena śūdratām // {\BC\\\SC//}

Verse: 246 
Half verse: 1 
[M 247a]   dr̥ḍʰakārī mr̥durdāntaḥ krūrācārairasam̐vasan /
Half verse: 3 
[M 247c]   ahim̐sro damadānābʰyāṃ jayet svargaṃ tatʰāvrataḥ // {\BC\\\SC//}

Verse: 247 
Half verse: 1 
[M 248a]   edʰaudakaṃ mūlapʰalamannamabʰyudyataṃ ca yat /
Half verse: 3 
[M 248c]   sarvataḥ pratigr̥hṇīyātmadʰuatʰābʰayadakṣiṇām // {\BC\\\SC//}

Verse: 248 
Half verse: 1 
[M 249a]   āhr̥tābʰyudyatāṃ bʰikṣāṃ purastādapracoditām /
Half verse: 3 
[M 249c]   mene prajāpatirgrāhyāmapi duṣkr̥takarmaṇaḥ // {\BC\\\SC//}

Verse: 249 
Half verse: 1 
[M 250a]   nāśnanti pitarastasya daśavarṣāṇi pañca ca // {\BC\\\SC//}
Half verse: 3 
[M 250c]   na ca havyaṃ vahatyagniryastāmabʰyavamanyate // {\BC\\\SC//}

Verse: 250 
Half verse: 1 
[M 251a]   śayyāṃ gr̥hān kuśān gandʰānapaḥ puṣpaṃ maṇīn dadʰi /
Half verse: 3 
[M 251c]   dʰānā matsyān payo mām̐saṃ śākaṃ caiva na nirṇudet // {\BC\\\SC//}

Verse: 251 
Half verse: 1 
[M 252a]   gurūn bʰr̥tyām̐ścaujjihīrṣannarciṣyan devatā 'titʰīn /
Half verse: 3 
[M 252c]   sarvataḥ pratigr̥hṇīyānna tu tr̥pyet svayaṃ tataḥ // {\BC\\\SC//}

Verse: 252 
Half verse: 1 
[M 253a]   guruṣu tvabʰyatīteṣu vinā tairgr̥he vasan /
Half verse: 3 
[M 253c]   ātmano vr̥ttimanviccʰan gr̥hṇīyāt sādʰutaḥ sadā // {\BC\\\SC//}

Verse: 253 
Half verse: 1 
[M 254a]   ārdʰikaḥ kulamitraṃ ca gopālo dāsanāpitau /
Half verse: 3 
[M 254c]   ete śūdreṣu bʰojyānnā yāścātmānaṃ nivedayet // {\BC\\\SC//}

Verse: 254 
Half verse: 1 
[M 255a]   yādr̥śo 'sya bʰavedātmā yādr̥śaṃ ca cikīrṣitam /
Half verse: 3 
[M 255c]   yatʰā caupacaredenaṃ tatʰā 'tmānaṃ nivedayet // {\BC\\\SC//}

Verse: 255 
Half verse: 1 
[M 256a]   yo 'nyatʰā santamātmānamanyatʰā satsu bʰāṣate /
Half verse: 3 
[M 256c]   sa pāpakr̥ttamo loke stena ātmāpahārakaḥ // {\BC\\\SC//}

Verse: 256 
Half verse: 1 
[M 257a]   vācyartʰā niyatāḥ sarve vāc\mūlā vāc\viniḥsr̥tāḥ /
Half verse: 3 
[M 257c]   tām̐stu yaḥ stenayedvācaṃ sa sarvasteyakr̥tnaraḥ // {\BC\\\SC//} [MV tān tu?]

Verse: 257 
Half verse: 1 
[M 258a]   maharṣipitr̥devānāṃ gatvā 'nr̥ṇyaṃ yatʰāvidʰi /
Half verse: 3 
[M 258c]   putre sarvaṃ samāsajya vasen mādʰyastʰyamāsśritaḥ // {\BC\\\SC//} [MV āstʰitaḥ]

Verse: 258 
Half verse: 1 
[M 259a]   ekākī cintayennityaṃ vivikte hitamātmanaḥ / [M itamātmani ]
Half verse: 3 
[M 259c]   ekākī cintayāno hi paraṃ śreyo 'dʰigaccʰati // {\BC\\\SC//}

Verse: 259 
Half verse: 1 
[M 260a]   eṣauditā gr̥hastʰasya vr̥ttirviprasya śāśvatī /
Half verse: 3 
[M 260c]   snātakavratakalpaśca sattvavr̥ddʰikaraḥ śubʰaḥ // {\BC\\\SC//}

Verse: 260 
Half verse: 1 
[M 261a]   anena vipro vr̥ttena vartayan vedaśāstravit /
Half verse: 3 
[M 261c]   vyapetakalmaṣo nityaṃ brahmaloke mahīyate // {\BC\\\SC//}


Next part



This text is part of the TITUS edition of Manu-Smrti.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.