TITUS
Text collection: PV 
Text: NarS 
Nārada-Smr̥ti

(Mūla-Text)


On the basis of the computer files of the edition by
P. Lariviere,
The Nāradasmr̥ti,
Part One,
Philadelphia 1989

rearranged by Yasuke Ikari
at the Institute for Research in Humanities, Kyōtō University,
March, 1992

(yanom@cc.kyoto-su.ac.jp or ikari@zinbun.kyoto-u.ac.jp);
corrections by Matthias Ahlborn;
TITUS version by Jost Gippert,
Frankfurt a/M, 28.2.1998 / 21.6.1998 / 21.10.1999 / 1.6.2000 / 4.12.2008 / 21.4.2012




Conventions:
Original text input system:
(1)   Sanskrit characters which should bear diacritical marks when Romanized have been input mostly by capitals.
   vowels:   a, aa, i, ii, u, uu, R, RR, L, e, ai, o, au
   gutturals:   k, kh, g, gh, G
   palatals:   c, ch, j, jh, J
   linguals:   T, Th, D, Dh, N
   dentals:   t, th, d, dh, n
   labials:   p, ph, b, bh, m
   semivowels:   y, r, l, v
   sibilants:   z, S, s
   aspiration:   h
   anusvāra:   M
   visarga:   H
Converted text input system:
   vowels:   a, ā, i, ī, u, ū, , r̥̄, , e, ai, o, au
   gutturals:   k, , g, ,
   palatals:   c, , j, , ñ
   linguals:   , ṭʰ, , ḍʰ,
   dentals:   t, , d, , n
   labials:   p, , b, , m
   semivowels:   y, r, l, v
   sibilants:   ś, , s
   aspiration:   h
   anusvāra:   
   visarga:   

(2) Avagraha is expressed as 'a.
(3) External vowel sandhi is decomposed with ʽ_' (originally by hyphens).
(4) Internal vowel sandhi is partially decomposed with ʽ^' (originally by periods).





Chapter: 1 
Nāradasmr̥ti

mātr̥kā 1

vyavahāraḥ


Verse: 1 
Half verse: a    
dʰarma^ekatānāḥ puruṣā yadāsan satyavādinaḥ /
Half verse: c    
tadā na vyavahāro 'abʰūn na dveṣo nāpi matsaraḥ // 1

Verse: 2 
Half verse: a    
naṣṭe dʰarme manuṣyeṣu vyavahāraḥ pravartate /
Half verse: c    
draṣṭā ca vyavahārāṇāṃ rājā daṇḍadʰaraḥ kr̥taḥ // 2

Verse: 3 
Half verse: a    
likʰitaṃ sākṣiṇaś cātra dvau vidʰī saṃprakīrtitau /
Half verse: c    
saṃdigdʰārtʰaviśuddʰyartʰaṃ dvayor vivadamānayoḥ // 3

Verse: 4 
Half verse: a    
sottaro 'anuttaraś caiva sa vijñeyo dvilakṣaṇaḥ /
Half verse: c    
sottaro 'abʰyadʰiko yatra vilekʰāpūrvakaḥ paṇaḥ // 4

Verse: 5 
Half verse: a    
vivāde sottarapaṇe dvayor yas tatra hīyate /
Half verse: c    
sa paṇaṃ svakr̥taṃ dāpyo vinayaṃ ca parājaye // 5

Verse: 6 
Half verse: a    
sāras tu vyavahārāṇāṃ pratijñā samudāhr̥tā /
Half verse: c    
taddʰānau hīyate vādī taraṃs tām uttaro bʰavet // 6

Verse: 7 
Half verse: a    
kulāni śreṇayaś caiva gaṇāś cādʰikr̥to nr̥paḥ /
Half verse: c    
pratiṣṭʰā vyavahārāṇāṃ gurvebʰyas tūttarottaram // 7

Verse: 8 
Half verse: a    
sa catuṣpāc catuḥstʰānaś catuḥsādʰana eva ca /
Half verse: c    
caturhitaś caturvyāpī catuṣkārī ca kīrtyate // 8

Verse: 9 
Half verse: a    
aṣṭāṅgo 'aṣṭādaśapadaḥ śataśākʰas tatʰā_eva ca /
Half verse: c    
triyonir dvyabʰiyogaś ca dvidvāro dvigatis tatʰā // 9

Verse: 10 
Half verse: a    
dʰarmaś ca vyavahāraś ca caritraṃ rājaśāsanam /
Half verse: c    
catuṣpād vyavahāro 'ayam uttaraḥ pūrvabādʰakaḥ // 10

Verse: 11 
Half verse: a    
tatra satye stʰito dʰarmo vyavahāras tu sākṣiṣu /
Half verse: c    
caritraṃ pustakaraṇe rājājñāyāṃ tu śāsanam // 11

Verse: 12 
Half verse: a    
sāmādyupāyasādʰyatvāc catuḥsādʰana ucyate /
Half verse: c    
caturṇām āśramāṇāṃ ca rakṣaṇāt sa caturhitaḥ // 12

Verse: 13 
Half verse: a    
kartr̥̄n atʰo sākṣiṇaś ca sabʰyān rājānam eva ca /
Half verse: c    
vyāpnoti pādaśo yasmāc caturvyāpī tataḥ smr̥taḥ // 13

Verse: 14 
Half verse: a    
dʰarmasyārtʰasya yaśaso lokapaktes tatʰā_eva ca /
Half verse: c    
caturṇāṃ karaṇād eṣāṃ catuṣkārī prakīrtitaḥ // 14

Verse: 15 
Half verse: a    
rājā sapuruṣaḥ sabʰyāḥ śāstraṃ gaṇakalekʰakau /
Half verse: c    
hiraṇyam agnir udakam aṣṭāṅgaḥ sa udāhr̥taḥ // 15

Verse: 16 
Half verse: a    
r̥ṇādānaṃ hy upanidʰiḥ saṃbʰūya_uttʰānam eva ca /
Half verse: c    
dattasya punar ādānam aśuśrūṣābʰyupetya ca // 16

Verse: 17 
Half verse: a    
vetanasyānapākarma tatʰā_eva_asvāmivikrayaḥ /
Half verse: c    
vikrīya_asaṃpradānaṃ ca krītvānuśaya eva ca // 17

Verse: 18 
Half verse: a    
samayasyānapākarma vivādaḥ kṣetrajas tatʰā /
Half verse: c    
strīpuṃsayoś ca saṃbandʰo dāyabʰāgo 'atʰa sāhasam // 18

Verse: 19 
Half verse: a    
vākpāruṣyaṃ tatʰā_eva_uktaṃ daṇḍapāruṣyam eva ca /
Half verse: c    
dyūtaṃ prakīrṇakaṃ caiva_ity aṣṭādaśapadaḥ smr̥taḥ // 19

Verse: 20 
Half verse: a    
eṣām eva prabʰedo 'anyaḥ śatam aṣṭa^uttaraṃ smr̥tam /
Half verse: c    
kriyābʰedān manuṣyāṇāṃ śataśākʰo nigadyate // 20

Verse: 21 
Half verse: a    
kāmāt krodʰāc ca lobʰāc ca tribʰyo yasmāt pravartate /
Half verse: c    
triyoniḥ kīrtyate tena trayam etad vivādakr̥t // 21

Verse: 22 
Half verse: a    
dvyabʰiyogas tu vijñeyaḥ śaṅkātattvābʰiyogataḥ /
Half verse: c    
śaṅkāsatāṃ tu saṃsargāt tattvaṃ ha_ūḍʰādidarśanāt // 22

Verse: 23 
Half verse: a    
pakṣadvayābʰisaṃbandʰād dvidvāraḥ samudāhr̥taḥ /
Half verse: c    
pūrvavādas tayoḥ pakṣaḥ pratipakṣas taduttaram // 23

Verse: 24 
Half verse: a    
bʰūtaccʰalānusāritvād dvigatiḥ sa udāhr̥taḥ /
Half verse: c    
bʰūtaṃ tattvārtʰasaṃyuktaṃ pramādābʰihitaṃ cʰalam // 24

Verse: 25 
Half verse: a    
tatra śiṣṭaṃ cʰalaṃ rājā marṣayed dʰarmasādʰanaḥ /
Half verse: c    
bʰūtam eva prapadyeta dʰarmamūlā yataḥ śriyaḥ // 25

Verse: 26 
Half verse: a    
dʰarmeṇa_uddʰarato rājño vyavahārān kr̥tātmanaḥ /
Half verse: c    
saṃbʰavanti guṇāḥ sapta sapta vahner ivārciṣaḥ // 26

Verse: 27 
Half verse: a    
dʰarmaś cārtʰaś ca kīrtiś ca lokapaktir upagrahaḥ /
Half verse: c    
prajābʰyo bahumānaś ca svarge stʰānaṃ ca śāśvatam // 27

Verse: 28 
Half verse: a    
tasmād dʰarmāsanaṃ prāpya rājā vigatamatsaraḥ /
Half verse: c    
samaḥ syāt sarvabʰūteṣu bibʰrad vaivasvataṃ vratam // 28

Verse: 29 
Half verse: a    
dʰarmaśāstraṃ puraskr̥tya prāḍvivākamate stʰitaḥ /
Half verse: c    
samāhitamatiḥ paśyed vyavahārān anukramāt // 29

Verse: 30 
Half verse: a    
āgamaḥ pratʰamaṃ kāryo vyavahārapadaṃ tataḥ /
Half verse: c    
vivitsā nirṇayaś caiva darśanaṃ syāc caturvidʰam // 30

Verse: 31 
Half verse: a    
dʰarmaśāstrārtʰaśāstrābʰyām avirodʰena mārgataḥ /
Half verse: c    
samīkṣamāṇo nipuṇaṃ vyavahāragatiṃ nayet // 31

Verse: 32 
Half verse: a    
yatʰā mr̥gasya viddʰasya vyādʰo mr̥gapadaṃ nayet /
Half verse: c    
kakṣe śoṇitaleśena tatʰā dʰarmapadaṃ nayet // 32

Verse: 33 
Half verse: a    
yatra vipratipattiḥ syād dʰarmaśāstrārtʰaśāstrayoḥ /
Half verse: c    
artʰaśāstra^uktam utsr̥jya dʰarmaśāstra^uktam ācāret // 33

Verse: 34 
Half verse: a    
dʰarmaśāstravirodʰe tu yuktiyukto 'api dʰarmataḥ /
Half verse: c    
vyavahāro hi balavān dʰarmas tenāvahīyate // 34

Verse: 35 
Half verse: a    
sūkṣmo hi bʰagavān dʰarmaḥ parokṣo durvicāraṇaḥ /
Half verse: c    
ataḥ pratyakṣamārgeṇa vyavahāragatiṃ nayet // 35

Verse: 36 
Half verse: a    
yāty acauro 'api cauratvaṃ cauraś cāyāty acauratām /
Half verse: c    
acauraś cauratāṃ prāpto māṇḍavyo vyavahārataḥ // 36

Verse: 37 
Half verse: a    
strīṣu rātrau bahir grāmād antarveśmany arātiṣu /
Half verse: c    
vyavahāraḥ kr̥to 'apy eṣu punaḥ kartavyatām iyāt // 37

Verse: 38 
Half verse: a    
gahanatvād vivādānām asāmartʰyāt smr̥ter api /
Half verse: c    
r̥ṇādiṣu haret kālaṃ kāmaṃ tattvabubʰutsayā // 38

Verse: 39 
Half verse: a    
gobʰūhiraṇyastrīsteyapāruṣyātyayikeṣu ca /
Half verse: c    
sāhaseṣv abʰiśāpe ca sadya eva vivādayet // 39

Verse: 40 
Half verse: a    
anāvedya tu yo rājñe saṃdigdʰe 'artʰe pravartate /
Half verse: c    
prasahya sa vineyaḥ syāt sa cāsyārtʰo na sidʰyati // 40

Verse: 41 
Half verse: a    
vaktavye 'artʰe na tiṣṭʰantam utkrāmantaṃ ca tadvacaḥ /
Half verse: c    
āsedʰayed vivādārtʰī yāvad āhvānadarśanam // 41

Verse: 42 
Half verse: a    
stʰānāsedʰaḥ kālakr̥taḥ pravāsāt karmaṇas tatʰā /
Half verse: c    
caturvidʰaḥ syād āsedʰo nāsiddʰas taṃ vilaṅgʰayet // 42

Verse: 43 
Half verse: a    
nadīsaṃtārakāntāradurdeśa^upaplavādiṣu /
Half verse: c    
āsiddʰas taṃ parāsedʰam utkrāman nāparādʰnuyāt // 43

Verse: 44 
Half verse: a    
āsedʰakāla āsiddʰa āsedʰam yo vyatikramet /
Half verse: c    
sa vineyo 'anyatʰā kurvann āseddʰā daṇḍabʰāg bʰavet // 44

Verse: 45 
Half verse: a    
nirveṣṭukāmo rogārto yiyakṣur vyasane stʰitaḥ /
Half verse: c    
abʰiyuktas tatʰānyena rājakārya^udyatas tatʰā // 45

Verse: 46 
Half verse: a    
gavāṃ pracāre gopālāḥ sasyabandʰe kr̥ṣīvalāḥ /
Half verse: c    
śilpinaḥ cāpi tatkālam āyudʰīyāś ca vigrahe // 46

Verse: 47 
Half verse: a    
aprāptavyavahāraś ca dūto dāna^unmukʰo vratī /
Half verse: c    
viṣamastʰaś ca nāsedʰyo na ca_enān āhvayen nr̥paḥ // 47

Verse: 48 
Half verse: a    
nābʰiyukto 'abʰiyuñjīta tam atīrtvārtʰam anyataḥ /
Half verse: c    
na cābʰiyuktam anyena na viddʰaṃ veddʰum arhati // 48

Verse: 49 
Half verse: a    
yam artʰam abʰiyuñjīta na taṃ viprakr̥tiṃ nayet /
Half verse: c    
nānyat pakṣāntaraṃ gaccʰed gaccʰan pūrvāt sa hīyate // 49

Verse: 50 
Half verse: a    
na ca mitʰyābʰiyuñjīta doṣo mitʰyābʰiyoginaḥ /
Half verse: c    
yas tatra vinayaḥ proktaḥ so 'abʰiyoktāram āvrajet // 50

Verse: 51 
Half verse: a    
sāpadeśaṃ haran kālam abruvaṃś cāpi saṃsadi /
Half verse: c    
uktvā vaco vibruvaṃś ca hīyamānasya lakṣaṇam // 51

Verse: 52 
Half verse: a    
palāyate ya āhūtaḥ prāptaś ca vivaden na yaḥ /
Half verse: c    
vineyaḥ sa bʰaved rājñā hīna eva sa vādataḥ // 52

Verse: 53 
Half verse: a    
nirṇiktavyavahāreṣu pramāṇam apʰalaṃ bʰavet /
Half verse: c    
likʰitaṃ sākṣiṇo vāpi pūrvam āveditaṃ na cet // 53

Verse: 54 
Half verse: a    
yatʰā pakveṣu dʰānyeṣu niṣpʰalāḥ prāvr̥ṣo guṇāḥ /
Half verse: c    
nirṇiktavyavahārāṇāṃ pramāṇam apʰalaṃ tatʰā // 54

Verse: 55 
Half verse: a    
abʰūtam apy abʰihitaṃ prāptakālaṃ parīkṣyate /
Half verse: c    
yat tu pramādān na_ucyeta tad bʰūtam api hīyate // 55

Verse: 56 
Half verse: a    
tīritaṃ cānuśiṣṭaṃ ca yo manyeta vidʰarmataḥ /
Half verse: c    
dviguṇaṃ daṇḍam āstʰāya tat kāryaṃ punar uddʰaret // 56

Verse: 57 
Half verse: a    
durdr̥ṣṭe vyavahāre tu sabʰyās taṃ daṇḍam āpnuyuḥ /
Half verse: c    
na hi jātu vinā daṇḍaṃ kaścin mārge 'avatiṣṭʰate // 57

Verse: 58 
Half verse: a    
rāgād ajñānato vāpi lobʰād yo 'anyatʰā vadet /
Half verse: c    
sabʰyo 'asabʰyaḥ sa vijñeyas taṃ rājā vinayed bʰr̥śam // 58

Verse: 59 
Half verse: a    
kiṃtu rājñā viśeṣeṇa svadʰarmam anurakṣatā /
Half verse: c    
manuṣyacittavaicitryāt parīkṣyā sādʰvasādʰutā // 59

Verse: 60 
Half verse: a    
puruṣāḥ santi ye lobʰāt prabrūyuḥ sākṣyam anyatʰā /
Half verse: c    
santi cānye durātmānaḥ kūṭalekʰyakr̥to janāḥ // 60

Verse: 61 
Half verse: a    
ataḥ parīkṣyam ubʰayam etad rājñā viśeṣataḥ /
Half verse: c    
lekʰyācāreṇa likʰitaṃ sākṣyācāreṇa sākṣiṇaḥ // 61

Verse: 62 
Half verse: a    
asatyāḥ satyasaṃkāśāḥ satyāś cāsatyadarśanāḥ /
Half verse: c    
dr̥śyante vividʰā bʰāvās tasmād yuktaṃ parīkṣaṇam // 62

Verse: 63 
Half verse: a    
talavad dr̥śyate vyoma kʰadyoto havyavāḍ iva /
Half verse: c    
na talaṃ vidyate vyomni na kʰadyote hutāśanaḥ // 63

Verse: 64 
Half verse: a    
tasmāt pratyakṣadr̥ṣṭo 'api yuktam artʰaḥ parīkṣitum /
Half verse: c    
parīkṣya jñāpayan artʰān na dʰarmāt parihīyate // 64

Verse: 65 
Half verse: a    
evaṃ paśyan sadā rājā vyavahārān samāhitaḥ /
Half verse: c    
vitatya_iha yaśo dīptaṃ bradʰnasyāpnoti viṣṭapam // 65




Next part



This text is part of the TITUS edition of Narada-Smrti.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.