TITUS
Text collection: PV 
Text: ParS 
Parāśara-Smr̥ti


On the basis of the edition
BSS No. 47,
with partial collation of the edition
BI 298 (repr. 1973-4),
input by Muneo Tokunaga
for the Institute for Research in Humanities, Kyōtō University,
March, 1992

(yanom@cc.kyoto-su.ac.jp or ikari@zinbun.kyoto-u.ac.jp);
corrections by Matthias Ahlborn;
TITUS version by Jost Gippert,
Frankfurt a/M, 28.2.1998 / 21.6.1998 / 21.10.1999 / 1.6.2000 / 4.12.2008 / 21.4.2012




Conventions:
Original text input system:
(1)   Sanskrit characters which should bear diacritical marks when Romanized have been input mostly by capitals.
   vowels:   a, aa, i, ii, u, uu, R, RR, L, e, ai, o, au
   gutturals:   k, kh, g, gh, G
   palatals:   c, ch, j, jh, J
   linguals:   T, Th, D, Dh, N
   dentals:   t, th, d, dh, n
   labials:   p, ph, b, bh, m
   semivowels:   y, r, l, v
   sibilants:   z, S, s
   aspiration:   h
   anusvāra:   M
   visarga:   H
Converted text input system:
   vowels:   a, ā, i, ī, u, ū, , r̥̄, , e, ai, o, au
   gutturals:   k, , g, ,
   palatals:   c, , j, , ñ
   linguals:   , ṭʰ, , ḍʰ,
   dentals:   t, , d, , n
   labials:   p, , b, , m
   semivowels:   y, r, l, v
   sibilants:   ś, , s
   aspiration:   h
   anusvāra:   
   visarga:   

(2) Members of a compound are (originally) separated by periods (no conversion was possible because normal word boundaries were also marked by periods, J.G.)





Parāśara ṣmr̥ti

Acāra-kāṇḍam

cāturvarṇya-ācāram


Chapter: 1 
Verse: 1 
Half verse: ab    
atʰa ato hima śaila agre deva dāru vana ālaye /
Half verse: cd    
vyāsaṃ eka aggraṃ āsīnaṃ apr̥ccʰann r̥ṣayaḥ purā //

Verse: 2 
Half verse: ab    
mānuṣāṇāṃ hitaṃ dʰarmaṃ vartamāne kalau yuge /
Half verse: cd    
śauca ācāraṃ yatʰāvac ca vada satyavatī sutaḥ //

Verse: 3 
Half verse: ab    
tat śrutvā r̥ṣi vākyaṃ tu saśiṣyo aṅgy arka samnibʰaḥ /
Half verse: cd    
pratyuvāca mahā tejāḥ śruti smr̥ti viśāradaḥ //

Verse: 4 
Half verse: ab    
na ca ahaṃ sarva tattvajñaḥ katʰaṃ dʰarmaṃ vadāmy ahaṃ/
Half verse: cd    
asmat pitā eva praṣṭavya iti vyāsaḥ suto abravīt //

Verse: 5 
Half verse: ab    
tatas ta r̥ṣayaḥ sarve dʰarma tattva artʰa kāṅkṣiṇaḥ /
Half verse: cd    
r̥ṣiṃ vyāsaṃ puras kr̥tya gatā badarikā āśramaṃ //

Verse: 6 
Half verse: ab    
nānā puṣpa lalā ākīrṇaṃ pʰala vr̥ṣkair alaṃ kr̥taṃ /
Half verse: cd    
nadī prasravaṇa upetaṃ puṇya tīrtʰa upaśobʰitaṃc //

Verse: 7 
Half verse: ab    
mr̥ga pakṣi nināda āḍʰyaṃ devatā āyatana āvr̥taṃ /
Half verse: cd    
yakṣa gandʰarva siddʰaiś ca nr̥tya gītair alaṃ kr̥taṃ //

Verse: 8 
Half verse: ab    
tasminn r̥ṣi sabʰā madʰye śakti putraṃ parāśaraṃ /
Half verse: cd    
sukʰa āsīnaṃ mahā tejā muni mukʰya gaṇa āvr̥taṃ //

Verse: 9 
Half verse: ab    
kr̥ta añjali puṭo bʰūtvā vyāsas tu r̥ṣibʰiḥ saha /
Half verse: cd    
pradakṣiṇa abʰivādaiś ca stutibʰiḥ samapūjayat //

Verse: 10 
Half verse: ab    
tataḥ saṃtuṣṭa hr̥dayaḥ parāśara mahā muniḥ /
Half verse: cd    
āha susvāgataṃ brūhi ity āsīno muni puṅgavaḥ //

Verse: 11 
Half verse: ab    
kuśalaṃ samyag ity uktvā vyāsaḥ pr̥ccʰaty anantaraṃ /
Half verse: cd    
yadi jānāsi bʰaktiṃ me snehād bʰakta vatsala //

Verse: 12 
Half verse: ab    
dʰarma katʰaya me tāta anugrāhyo hy ahaṃ tava /
Half verse: cd    
śrutā me mānavā dʰarmā vāsiṣṭʰā kāśyapās tatʰā //

Verse: 13 
Half verse: ab    
gargeyā gautamīyāś ca tatʰā ca uśanasā smr̥tāḥ /
Half verse: cd    
atrer viṣṇoś ca saṃvartāt dakṣād aṅgirasas tatʰā //

Verse: 14 
Half verse: ab    
śātātapāc ca hārītāt yājñavalkyāt tatʰaiva ca /
Half verse: cd    
āpastamba kr̥tā dʰarmā śaṅkʰasya likʰitasya ca //

Verse: 15 
Half verse: ab    
kātyāyana kr̥tāś caiva tatʰā prācetasān muneḥ /
Half verse: cd    
śrutā hye ete bʰavat proktāḥ śruty artʰā me na vismr̥tāḥ //

Verse: 16 
Half verse: ab    
asmin manv antare dʰarmāḥ kr̥ta treta ādike yuge /
Half verse: cd    
sarve dʰarmāḥ kr̥te jātāḥ sarve naṣṭāḥ kalau yuge //

Verse: 17 
Half verse: ab    
cāturvarṇya samācāraṃ kiṃcit sādʰāraṇaṃ vada /
Half verse: cd    
caturṇāṃ api varṇānāṃ kartavyaṃ dʰarma kovidaiḥ //

Verse: 18 
Half verse: ab    
brūhi dʰarma svarūpajña sūkṣmaṃ stʰūlaṃ ca vistarāt /
Half verse: cd    
vyāsa vākya avasāne tu muni mukʰyaḥ parāśaraḥ //

Verse: 19 
Half verse: ab    
dʰarmasya nirṇayaṃ prāha sūkṣmaṃ stʰūlaṃ ca vistarāt /
Half verse: cd    
śr̥ṇu putra pravakṣyāmi śr̥ṇvantu munayas tatʰā //

Verse: 20 
Half verse: ab    
kalpe kalpe kṣaya utpattyā brahma viṣṇu mahā īśvarāḥ /
Half verse: cd    
śruti smr̥ti sadācāra nirṇetāraś ca sarvadā //

Verse: 21 
Half verse: ab    
na kaścid veda kartā ca vedaṃ smr̥tvā catur mukʰaḥ /
Half verse: cd    
tatʰaiva dʰarmān smarati manuḥ kalpa antare antare //

Verse: 22 
Half verse: ab    
anye kr̥ta yuge dʰarmās tretāyāṃ dvāpare yuge /
Half verse: cd    
anye kali yuge nr̥̄ṇāṃ yuga rūpa anusārataḥ //

Verse: 23 
Half verse: ab    
tapaḥ paraṃ kr̥ta yuge tretāyāṃ jñānaṃ ucyate /
Half verse: cd    
dvāpare yajñaṃ eva āhuḥ dānaṃ eva kalau yuge //

Verse: 24 
Half verse: ab    
kr̥te tu mānavā dʰarmās tretāyāṃ gautamāḥ smr̥tāḥ /
Half verse: cd    
dvāpare śāṅkʰa likʰitāh (śaṅkʰa) kalau pārāśarāh(parāśara) smr̥tāḥ //

Verse: 25 
Half verse: ab    
tyajed deśaṃ kr̥ta yuge tretāyāṃ grāmaṃ utsr̥jet /
Half verse: cd    
dvāpare kulaṃ ekaṃ tu kartāraṃ tu kalau yuge //

Verse: 26 
Half verse: ab    
kr̥te sambʰāṣaṇād eva tretāyāṃ sparśanena ca /
Half verse: cd    
dvāpare tv annaṃ ādāya kalau patati karmaṇā //

Verse: 27 
Half verse: ab    
kr̥te tātkālikaḥ śāpaḥ tretāyāṃ daśabʰir dinaiḥ /
Half verse: cd    
dvāpare ca eka māsena kalau saṃvatsareṇa tu //

Verse: 28 
Half verse: ab    
abʰigamya kr̥te dānaṃ tretāsv āhūya dīyate /
Half verse: cd    
dvāpare yācamānāya sevayā dīyate kalau //

Verse: 29 
Half verse: ab    
abʰigamya uttamaṃ dānaṃ āhūya eva tu madʰyamaṃ /
Half verse: cd    
adʰamaṃ yācamānāya sevā dānaṃ tu niṣpʰalaṃ //

Verse: 30 
Half verse: ab    
jito dʰarmo hy adʰarmeṇa satyaṃ caiva anr̥tena ca /
Half verse: cd    
jitāś coraiś ca rājānaḥ strībʰiś ca puruṣāḥ kalau //

Verse: 31 
Half verse: ab    
sīdanti ca agni hotrāṇi guru pūjā praṇaśyati /
Half verse: cd    
kumāryaś ca prasūyante asmin kali yuge sadā //

Verse: 32 
Half verse: ab    
kr̥te tv astʰi gatāḥ prāṇās tretāyāṃ māṃsaṃ āśritāḥ /
Half verse: cd    
dvāpare rudʰiraṃ caiva kalau tv anna ādiṣu stʰitāḥ //

Verse: 33 
Half verse: ab    
yuge yuge ca ye dʰarmās tatra tatra ca ye dvijāḥ /
Half verse: cd    
teṣāṃ nindā na kartavyā yuga rūpā hi te dvijāḥ //

Verse: 34 
Half verse: ab    
yuge yuge tu sāmartʰyaṃ śeṣaṃ muni vibʰāṣitaṃ /
Half verse: cd    
parāśareṇa ca apy uktaṃ prāyaś cittaṃ vidʰīyate //

Verse: 35 
Half verse: ab    
ahaṃ adya eva tat sarvaṃ anusmr̥tya bravīmi vaḥ /
Half verse: cd    
cāturvarṇya samācāraṃ śr̥ṇvantu r̥ṣi puṅgavāḥ //

Verse: 36 
Half verse: ab    
parāśara mataṃ puṇyaṃ pavitraṃ pāpa nāśanaṃ /
Half verse: cd    
cintitaṃ brāhmaṇa artʰāya dʰarma saṃstʰāpanāya ca //

Verse: 37 
Half verse: ab    
caturṇāṃ api varṇānāṃ ācāro dʰarma pālakaḥ /
Half verse: cd    
ācāra bʰraṣṭa dehānāṃ bʰaved dʰarmaḥ parān mukʰaḥ //

Verse: 38 
Half verse: ab    
ṣaṭ karma abʰirato nityaṃ devatā atitʰi pūjakaḥ /
Half verse: cd    
huta śeṣaṃ tu bʰuñjāno brāhmaṇo na avasīdati //

Verse: 39 
Half verse: ab    
saṃdʰyā snānaṃ japo homo devatā atitʰi pūjanaṃ /
Half verse: cd    
ātitʰyaṃ vaiśvadevaṃ ca ṣaṭ karmāṇi dine dine //

Verse: 40 
Half verse: ab    
iṣṭo yadi dveṣyo mūrkʰaḥ paṇḍita eva /
Half verse: cd    
samprāpto vaiśvadeva ante so atitʰiḥ svarga saṃgramaḥ //

Verse: 41 
Half verse: ab    
dūra adʰva upagataṃ śrāntaṃ vaiśvadeva upastʰitaṃ /
Half verse: cd    
atitʰiṃ taṃ vijānīyān na atitʰiḥ pūrvaṃ āgataḥ //

Verse: 42 
Half verse: ab    
naika grāmīṇaṃ atitʰiṃ saṃgr̥hṇīta kadācana /
Half verse: cd    
anityaṃ āgato yasmāt tasmād atitʰir ucyate //

Verse: 43 
Half verse: ab    
atitʰiṃ tatra samprāptaṃ pūjayet svāgata ādinā /
Half verse: cd    
argʰya āsana pradānena pāda prakṣālanena ca //

Verse: 44 
Half verse: ab    
śraddʰayā ca anna dānena priya praśna uttareṇa ca /
Half verse: cd    
gaccʰantaṃ ca anuyānena prītiṃ utpādayet gr̥hī //

Verse: 45 
Half verse: ab    
atitʰir yasya bʰagna āśo gr̥hāt pratinivartate /
Half verse: cd    
pitaras tasya na aśnanti daśa varṣāṇi pañca ca //

Verse: 46 
Half verse: ab    
kāṣṭʰa bʰāra sahasreṇa gʰr̥ta kumbʰa śatena ca /
Half verse: cd    
atitʰir yasya bʰagna āśas tasya homo nirartʰakaḥ //

Verse: 47 
Half verse: ab    
sukṣetre vāpayed bījaṃ supātre nikṣiped dʰanaṃ /
Half verse: cd    
sukṣetre ca supātre ca hy uptaṃ dattaṃ na naśyati //

Verse: 48 
Half verse: ab    
na pr̥ccʰed gotra caraṇe na svadʰyāyam (svādʰyāyam) śrutaṃ tatʰā /
Half verse: cd    
hr̥daye kalpayed devaṃ sarva devamayo hi saḥ //

Verse: 49 
Half verse: ab    
apūrvaḥ suvratī vipro hy apūrvaś ca atitihir yatʰā /
Half verse: cd    
veda abbʰyāsa rato nityaṃ tāv apūrvau dine dine //

Verse: 50 
Half verse: ab    
vaiśvadeve tu samprāpte bʰikṣuke gr̥haṃ āgate /
Half verse: cd    
uddʰr̥tya vaiśvadeva artʰaṃ bʰikṣukaṃ tu visarjayet //

Verse: 51 
Half verse: ab    
yatiś ca brahma cārī ca pakva anna svāmināv ubʰau /
Half verse: cd    
tayor annaṃ adattvā tu bʰuktvā cāndrāyaṇaṃ caret //

Verse: 52 
Half verse: ab    
dadyāc ca bʰikṣā tritayaṃ parivrāḍ brahma cāriṇāṃ /
Half verse: cd    
iccʰayā ca tato dadyād vibʰave satya vāritaṃ //

Verse: 53 
Half verse: ab    
yati haste jalaṃ dadyād bʰaikṣaṃ dadyād punar jalaṃ /
Half verse: cd    
tad bʰaikṣyaṃ meruṇā tulyaṃ taj jalaṃ sāgara upamaṃ //

Verse: 54 
Half verse: ab    
yasya cʰatraṃ hayaś ca eva kuñjara ārohaṃ r̥ddʰimat /
Half verse: cd    
aindraṃ stʰānaṃ upāsīta tasmāt taṃ na vicārayet //

Verse: 55 
Half verse: ab    
vaiśvadeva kr̥taṃ pāpaṃ śakto bʰikṣur vyapohituṃ /
Half verse: cd    
na hi bʰikṣu kr̥tān doṣān vaiśvadevo vyapohati //

Verse: 56 
Half verse: ab    
akr̥tvā vaiśvadevaṃ tu bʰuñjate ye dvija adʰamāḥ /
Half verse: cd    
sarve te niṣpʰalā jñeyāḥ patanti narake aśucau //

Verse: 57 
Half verse: ab    
vaiśvadeva vihīnā ye ātitʰyena bahiṣkr̥tāḥ /
Half verse: cd    
sarve te narakaṃ yānti kāka yoniṃ vrajanti ca //

Verse: 58 
Half verse: ab    
pāpo yadi caṇḍālo vipragʰnaḥ pitr̥g gʰātakaḥ /
Half verse: cd    
vaiśvadeve tu samprāptaḥ so atitʰiḥ svarga saṃkramaḥ //

Verse: 59 
Half verse: ab    
yo veṣṭita śirā bʰuṅkte yo bʰuṅkte dakṣiṇā mukʰaḥ /
Half verse: cd    
vāma pāde karaṃ nyasya tad vai rakṣāṃsi bʰuñjate //

Verse: 60 
Half verse: ab    
avratā hy anadʰīyānā yatra bʰaikṣa carā dvijāḥ /
Half verse: cd    
taṃ grāmaṃ daṇḍayed rājā cora bʰakta prado hi saḥ //

Verse: 61 
Half verse: ab    
kṣatriyo hi prajā rakṣan śastra pāṇiḥ pradaṇḍavān /
Half verse: cd    
nirjitya para sainyāni kṣitiṃ dʰarmeṇa pālayet //

Verse: 62 
Half verse: ab    
puṣpaṃ puṣpaṃ vicinuyān mūlac cʰedaṃ na kārayet /
Half verse: cd    
mālā kāra iva ārāme na yatʰā aṅgāra kārakaḥ //

Verse: 63 
Half verse: ab    
lābʰa karma tatʰā ratnaṃ gavāṃ ca paripālanaṃ /
Half verse: cd    
kr̥ṣi karma ca vāṇijyaṃ vaiśya vr̥ttir udāhr̥tā /

Verse: 64 
Half verse: ab    
śūdrasya dvija śuśrūṣā paramo dʰarma ucyate /
Half verse: cd    
anyatʰā kurute kiṃcit tad bʰavet tasya niṣpʰalaṃ //

Verse: 65 
Half verse: ab    
lavaṇaṃ madʰu tailaṃ ca dadʰi takraṃ gʰr̥taṃ payaḥ /
Half verse: cd    
na duṣyet śūdra jātīnāṃ kuryāt sarveṣu vikrayaṃ //

Verse: 66 
Half verse: ab    
vikrīṇan madʰya māṃsāni hy abʰakṣasya ca bʰakṣaṇaṃ /
Half verse: cd    
kurvann agamyā gamanaṃ śūdraḥ patati tat kṣaṇāt //

Verse: 67 
Half verse: ab    
kapilā kṣīra pānena brāhmaṇī gamanena ca /
Half verse: cd    
veda akṣara vicāreṇa śūdraś cāṇḍālatāṃ vrajet // E


Next part



This text is part of the TITUS edition of Parasara-Smrti.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.