TITUS
Parasara-Smrti
Part No. 2
Previous part

Chapter: 2 
Verse: 1 
Half verse: ab    ataḥ paraṃ gr̥hastʰasya karma ācāraṃ kalau yuge /
Half verse: cd    
dʰarmaṃ sādʰāraṇaṃ śaktyā cāturvarṇya āśrama āgataṃ //

Verse: 2 
Half verse: ab    
taṃ pravakṣyāmy ahaṃ pūrvaṃ parāśara vaco yatʰā /
Half verse: cd    
ṣaṭ karma sahito vipraḥ kr̥ṣi karma ca kārayet //

Verse: 3 
Half verse: ab    
kṣudʰitaṃ tr̥ṣitaṃ śrāntaṃ balīvardaṃ na yojayet /
Half verse: cd    
hīna aṅgaṃ vyādʰitaṃ klībaṃ vr̥ṣaṃ vipro na vāhayet //

Verse: 4 
Half verse: ab    
stʰira aṅgaṃ balīvardaḥ tr̥ptaṃ sunardaṃ ṣaṇḍʰa varjitaṃ /
Half verse: cd    
vāhayed divasasya ardʰaṃ paścāt snānaṃ samācaret //

Verse: 5 
Half verse: ab    
japyaṃ deva arcanaṃ homaṃ svādʰyāyaṃ ca evaṃ abʰyaset /
Half verse: cd    
eka-dvi-tri-catur-viprān bʰojayet snātakān dvijaḥ /

Verse: 6 
Half verse: ab    
svayaṃ kr̥ṣṭe tatʰā kṣetre dʰānyaiś ca svayaṃ arjitaiḥ /
Half verse: cd    
nirvapet pañca yajñāṃś ca kratu dīkṣāṃ ca kārayet //

Verse: 7 
Half verse: ab    
tilā rasā na vikretā vikretā dʰānya tat samāḥ /
Half verse: cd    
viprasya evaṃ vidʰā vr̥ttis tr̥ṇa kāṣṭʰa ādi vikrayaḥ //

Verse: 8 
Half verse: ab    
brāhmaṇaś cet kr̥ṣiṃ kuryāt tan mahā doṣaṃ āpnuyāt /
Half verse: cd    
saṃvatsareṇa yat pāpaṃ matsya gʰātī samāpnuyāt //

Verse: 9 
Half verse: ab    
ayo mukʰena kāṣṭʰena tad eka ahena lāṅgalī /
Half verse: cd    
pāśako matsya gʰātī ca vyādʰaḥ śākunikas tatʰā //

Verse: 10 
Half verse: ab    
adātā karṣakaś caiva sarve te sama bʰāginaḥ /
Half verse: cd    
vr̥kṣaṃ cʰittvā mahīṃ bʰitvā hatvā ca kr̥mi kīṭakān //

Verse: 11 
Half verse: ab    
karṣakaḥ kʰala yajñena sarva pāpaiḥ pramucyate /
Half verse: cd    
yo na dadyād dvijātibʰyo rāśi mūlaṃ upāgataḥ //

Verse: 12 
Half verse: ab    
sa cauraḥ sa ca pāpiṣṭʰo brahmagʰnaṃ taṃ vinirdiśet /
Half verse: cd    
rājñe dattvā tu ṣaḍ bʰāgaṃ devānāṃ ca eka viṃśakaṃ //

Verse: 13 
Half verse: ab    
viprāṇāṃ triṃśakaṃ bʰāgaṃ sarva pāpaiḥ pramucyate //
Half verse: cd    
kṣatriyo api kr̥ṣiṃ kr̥tvā devān viprāṃś ca pūjayet //

Verse: 14 
Half verse: ab    
vaiśyaḥ śūdras tatʰā kuryāt kr̥ṣi vāṇijya śilpakaṃ /
Half verse: cd    
vikarma kurvate śūdrā dvija śuśrūṣayā ujjʰitāḥ //

Verse: 15 
Half verse: ab    
bʰavanty alpa āyuṣas te vai nirayaṃ yānty asaṃśayaṃ //
Half verse: cd    
caturṇāṃ api varṇānāṃ eṣa dʰarmaḥ sanātanaḥ // E


Next part



This text is part of the TITUS edition of Parasara-Smrti.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.