TITUS
Text collection: PV 
Later Upaniṣads
Text: AmrtabUp 
Amr̥tabindu-Upaniṣad

Edited by Anshuman Pandey
apandey@u.washington.edu
16 april 1996;
TITUS version by Jost Gippert,
Frankfurt a/M, 31.1.1997 / 28.2.1998 / 21.6.1998 / 22.10.1999 / 1.6.2000 / 4.12.2008




   āūṃ bʰadraṃ karṇebʰiḥ śr̥ṇuyāma devāḥ bʰadraṃ paśyemākṣabʰiyajatrāḥ \
   
stʰirairaṅgaistuṣṭuvāṃsastanūbʰirvyaśema devahitaṃ yadāyuḥ \
   
svasti na indro vr̥ddʰaśravāḥ svasti naḥ pūṣā viśvavedāḥ \
   
svasti nastārkṣyo 'riṣṭanemiḥ svasti no br̥haspatirdadʰātu \


āūṃ śāntiḥ śāntiḥ śāntiḥ \

hariḥ āūṃ \\



Chapter:  
Verse: 1 
Sentence: a    
mano hi dvididʰaṃ proktaṃ śuddʰaṃ cāśuddʰameva ca \
Sentence: b    
aśuddʰaṃ kāmasaṃkalpaṃ śuddʰaṃ lāmavivarjiṃtam \\ 1\\

Verse: 2 
Sentence: a    
mana eva manuṣyāṇaṃ kārṇaṃ bandʰamokṣayoḥ \
Sentence: b    
bandʰāya piṣyāsaktaṃ muktaṃ nirviṣayaṃ smr̥tam \\ 2\\

Verse: 3 
Sentence: a    
yato nirviṣyasyāsya manaso muktiriṣyate \
Sentence: b    
ato nirviṣayaṃ nityaṃ manaḥ kāryaṃ mumukṣuṇā \\ 3\\

Verse: 4 
Sentence: a    
nirastaniṣayāsaṅgaṃ saṃniruddʰaṃ mano hr̥di \
Sentence: b    
yadā 'yātyātmano bʰāvaṃ tadā tatparamaṃ padam \\ 4\\

Verse: 5 
Sentence: a    
tāvadeva niroddʰavyaṃ yāvaddʰr̥di gataṃ kṣayam \
Sentence: b    
etajjʰānaṃ ca dʰyānaṃ ca śeṣo nyāyaṣca vistaraḥ \\ 5\\

Verse: 6 
Sentence: a    
naiva cintyaṃ na cācintyaṃ na cintya cintyameva tat \
Sentence: b    
pakṣapātavinirmuktaṃ brahma saṃpadyate tadā \\ 6\\

Verse: 7 
Sentence: a    
svarenā saṃdʰayedyonamasvaraṃ bʰāvayetparam \
Sentence: b    
asvareṇānubʰāvena bʰāvo 'bʰāva iṣyate \\ 7\\

Verse: 8 
Sentence: a    
tadeva niṣkalaṃ brahma nirvikalpaṃ nirañjanam \
Sentence: b    
tadabrahmāmiti jñātvā brahma saṃpadyate dʰruvam \\ 8\\

Verse: 9 
Sentence: a    
nirvikalpamnantaṃ ca hetudr̥aṣṭāntavarjitam \
Sentence: b    
aprameyamanādiṃ ca yajjʰātvā mucyate budʰaḥ \\ 9\\

Verse: 10 
Sentence: a    
na nirodʰo na cotpattirna baddʰo na ca sādʰakaḥ \
Sentence: b    
na mumukṣurna vai mukta ityeṣā paramārtʰatā \\ 10\\

Verse: 11 
Sentence: a    
eka evā 'tmā mantʰavyo jāgratsvapnasuṣuptiṣu \
Sentence: b    
stʰānatrayavyatītasya punarjanma na vidyate \\ 11\\

Verse: 12 
Sentence: a    
eka eva hi bʰūtātmā bʰūte bʰūte vyavastʰitaḥ \
Sentence: b    
ekadā bahudʰā caiva dr̥ṣyate jalacandravat \\ 12\\

Verse: 13 
Sentence: a    
ghaṭasaṃvr̥tamākāśaṃ nīyamāno ghaṭe yatʰā \
Sentence: b    
ghaṭo nīyeta na 'kāśaṃ tatʰā jīvo nabʰopamaḥ \\ 13\\

Verse: 14 
Sentence: a    
ghaṭavadvividʰākāraṃ bʰidyamānaṃ punaḥ punaḥ \
Sentence: b    
tadbʰagnaṃ na ca jānāti sa jānāti ca nityaśaḥ \\ 14\\

Verse: 15 
Sentence: a    
śabdamāyāvr̥to naiva tamasā yāti puṣkare \
Sentence: b    
bʰinno tamasi caikatvameka evānuśyati \\ 15\\

Verse: 16 
Sentence: a    
śabdākṣaraṃ paraṃ brahma tasminkṣīṇe yadakṣaram \
Sentence: b    
tadvidvānakṣaraṃ dʰyāyedyadīcchechāntimātmanaḥ \\ 16\\

Verse: 17 
Sentence: a    
dve vidye veditavye tu śabdabrahma paraṃ ca yat \
Sentence: b    
śabdabrahmaṇi niṣṇātaḥ paraṃ brahmādʰigacchati \\ 17\\

Verse: 18 
Sentence: a    
grantʰamabʰyasya medʰāvī jñānavījñānatatparaḥ \
Sentence: b    
palālamiva dʰānyāryī tyajedgrantʰamaśeṣataḥ \\ 18\\

Verse: 19 
Sentence: a    
gavāmanekavarṇānāṃ kṣīrasyāpyekavarṇatā \
Sentence: b    
kṣīravatpaṣyate jñānaṃ liṅginastu gavāṃ yatʰā \\ 19\\

Verse: 20 
Sentence: a    
dʰr̥tamiva payasi nigūḍhaṃ bʰūte bʰūte vasati vijñānam \
Sentence: b    
satataṃ mantʰayitavyaṃ manasā mantʰānabʰūtena \\ 20\\

Verse: 21 
Sentence: a    
jñānanetra samādāya uddʰaredvahgivatparam \
Sentence: b    
niṣkalaṃ niścalaṃ śāntʰaṃ tadbrahmāhamiti smr̥tam \\ 21\\

Verse: 22 
Sentence: a    
sarvabʰūtāghivāsaṃ yadbʰūteṣu ca vasatyapi \
Sentence: b    
sarvānugrāhakatvena tadsmyahaṃ vāsudevastadasmyahaṃ vāsudeva iti \\ 22\\


Sentence: c    
āūṃ bʰadraṃ karṇebʰiḥ śr̥ṇuyāma devāḥ bʰadraṃ paśyemākṣabʰiyajatrāḥ \
Sentence: d    
stʰirairaṅgaistuṣṭuvāṃsastanūbʰirvyaśema devahitaṃ yadāyuḥ \
Sentence: e    
svasti na indro vr̥ddʰaśravāḥ svasti naḥ pūṣā viśvavedāḥ \
Sentence: f    
svasti nastārkṣyo 'riṣṭanemiḥ svasti no br̥haspatirdadʰātu \



\ āūṃ śāntiḥ śāntiḥ śāntiḥ \
\\ hariḥ āūṃ \\


\\ ityatʰarvavede 'mr̥tbindūpaniṣatsamāptā \\



TITUS
Next part



This text is part of the TITUS edition of Later Upanisads.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.