TITUS
Later Upanisads
Part No. 5
Previous part

Text: KaivUp 
Kaivalya-Upaniṣad

Edited by Anshuman Pandey
apandey@u.washington.edu
16 april 1996;
TITUS version by Jost Gippert,
Frankfurt a/M, 31.1.1997 / 28.2.1998 / 21.6.1998 / 22.10.1999 / 4.12.2008




Chapter:  
Verse: 0 
Sentence: a    Oṃ bʰadraṃ karṇebʰiḥ śr̥ṇuyāma devāḥ bʰadraṃ paśyemākṣabʰiryajatrāḥ \
Sentence: b    
stʰirairaṅgaistuṣṭuvāṃsastanūbʰirvyaśema devahitaṃ yadāyuḥ \
Sentence: c    
svasti na indro vr̥ddʰaśravāḥ svasti naḥ pūṣā viśvavedāḥ \
Sentence: d    
svasti nastārkṣyo 'riṣṭanemiḥ svasti no br̥haspatirdadʰātu \



Oṃ śāntiḥ śāntiḥ śāntiḥ\



Chapter: 1 
Verse: 1 
Sentence: a    
atʰāśvalāyano bʰagavantaṃ parameṣṭinamupasametyovāca dʰīhi bʰagavan brahmavidyāṃ variṣṭāṃ sadā sadbʰiḥ sevyamānāṃ nigūḍʰām \
Sentence: b    
yayā 'cirāt sarvapāpaṃ vyapohya parātparaṃ puruṣaṃ yāti vidvān \\1\\

Verse: 2 
Sentence: a    
tasmai sa hovāca pitāmahaśca śraddʰābʰaktidʰyānayogādavaihi \
Sentence: b    
na karmaṇā na prajayā dʰanena tyāgenaike amr̥tatvamānaśuḥ \\2\\

Verse: 3 
Sentence: a    
pareṇa nākaṃ nihitaṃ guhāyāṃ vibʰrājate yad yatayo viśanti \
Sentence: b    
vedāntavijñānasuniśritārtʰāḥ saṃnyāsayogādyatayaḥ śuddʰasattvāḥ \\3\\

Verse: 4 
Sentence: a    
te brahmalokeṣu parāntakāle parāmr̥tātparimucyanti sarve \
Sentence: b    
viviktadeśe ca sukʰāsanastʰaḥ śuciḥ samagrīvaśiraḥśaroraḥ \\4\\

Verse: 5 
Sentence: a    
ñatyāśramastʰaḥ sakalendriyāṇi nirudʰya bʰaktyā svaguruṃ praṇamya \
Sentence: b    
hr̥tpuṇḍarīkaṃ virajaṃ viśuddʰaṃ vicintya madʰye viśodaṃ viśokam \\5\\

Verse: 6 
Sentence: a    
acintyamavyaktamanantarūpaṃ śivaṃ praśāntamamr̥taṃ brahmayonim \
Sentence: b    
tatʰā ''dimadʰyāntavihīnamekaṃ vibʰuṃ cidānandamarūpamadbʰutam \\6\\

Verse: 7 
Sentence: a    
umāsahāyaṃ parameśvaraṃ prabʰuṃ trilocanaṃ nīlakaṇṭʰaṃ praśāntam \
Sentence: b    
dʰyātvā munirgaccʰati bʰūtayoniṃ samastasākṣiṃ tamasaḥ parastāt \\7\\

Verse: 8 
Sentence: a    
sa brahmā sa śivaḥ sendraḥ so 'kṣaraḥ paramaḥ svarāṭ \
Sentence: b    
sa eva viṣṇuḥ sa prāṇaḥ sa kālo 'gniḥ sa candramāḥ \\8\\

Verse: 9 
Sentence: a    
sa eva sarvaṃ yadbʰūtaṃ yacca bʰavyaṃ sanātanam \
Sentence: b    
jñātvā taṃ mr̥tyumatyeti nānyaḥ pantʰā vimuktaye \\9\\

Verse: 10 
Sentence: a    
sarvabʰūtastʰamātmānaṃ sarvabʰūtāni cātmani \
Sentence: b    
sampaśyan brahma paramaṃ yāti nānyena hetunā \\10\\

Verse: 11 
Sentence: a    
ātmānamaraṇiṃ kr̥tvā praṇavaṃ cottarāraṇim \
Sentence: b    
jñānanirmatʰanābʰyāsāt pāśaṃ dahati paṇḍitaḥ \\11\\

Verse: 12 
Sentence: a    
sa eva māyāparimohitātmā śarīramāstʰāya karoti sarvam \
Sentence: b    
striyannapānādivicitrabʰogaiḥ sa eva jāgratparitr̥ptimeti \\12\\

Verse: 13 
Sentence: a    
svapne sa jīvaḥ sukʰaduḥkʰabʰoktā svamāyayā kalpitajīvaloke \
Sentence: b    
suṣuptikāle sakale vilīne tamo 'bʰibʰūtaḥ sukʰarūpameti \\
Sentence: c    
punaśca janmāntarakarmayogāt sa eva jīvaḥ svapiti prabuddʰaḥ \\13\\

Verse: 14 
Sentence: a    
puratraye krīḍati yaśca jīva statastu jātaṃ sakalaṃ vicitram \
Sentence: b    
dʰāramānandamakʰaṇḍabodʰaṃ yasmiṃllayaṃ yāti puratrayaṃ ca \\14\\

Verse: 15 
Sentence: a    
etasmājjāyate prāṇo manaḥ sarvendriyāṇi ca \
Sentence: b    
kʰaṃ vāyurjyotirāpaḥ pr̥tʰivī viśvasya dʰāriṇī \\15\\

Verse: 16 
Sentence: a    
yatparaṃ brahma sarvātmā viśvasyāyatanaṃ mahat \
Sentence: b    
mr̥kṣmātsūkṣmataraṃ nityaṃ tattvameva tvameva tat \\16\\

Verse: 17 
Sentence: a    
jāgnatsvapnasuṣuptyādiprapañcaṃ yatprakāśate \
Sentence: b    
tad brahmāhamiti jñātvā sarvabandʰaiḥ pramucyate \\17\\

Verse: 18 
Sentence: a    
triṣu dʰāmasu yadbʰogyaṃ bʰoktā bʰogaśca yadbʰavet \
Sentence: b    
tebʰyo vilakṣaṇaḥ sākṣī cinmātro 'haṃ sadāśivaḥ \\18\\

Verse: 19 
Sentence: a    
mayyeva sakalaṃ jātaṃ mayi sarvaṃ pratiṣṭitam \
Sentence: b    
mayi sarvaṃ lapaṃ yāti tad brahmādvayamasmyaham \\19\\

Verse: 20 
Sentence: a    
aṇoraṇiyānahameva tadvanmahānahaṃ viśvamahaṃ vicitram \
Sentence: b    
purātano 'haṃ puruṣo 'hamīśo hiraṇmayo 'haṃ śivarūpamasmi \\20\\

Verse: 21 
Sentence: a    
apāṇipādo 'hamacintyaśaktiḥ paśyāmyacakṣuḥ sa śr̥ṇomyakarṇaḥ \
Sentence: b    
ahaṃ vijānāmi viviktarūpo na cāsti vettā mama citsadā 'ham \
Sentence: c    
vedairanekairahameva vedyo vedāntakr̥dvedavideva cāham \\21\\

Verse: 22 
Sentence: a    
na puṇyapāpe mama nāsti nāśo na janma dehendriyabuddʰirasti \
Sentence: b    
na bʰūmirāpo na ca vahgirasti na cānilo me 'sti na cāmbaraṃ ca \\22\\

Verse: 23 
Sentence: a    
evaṃ viditvā paramātmarūpaṃ guhāśayaṃ niṣkalamadvitīyam \
Sentence: b    
samastasākṣiṃ sadasadvihīnaṃ prayāti śuddʰaṃ paramātmarūpam \\23\\


iti pratʰamaḥ kʰaṇḍaḥ \\


Chapter: 2 
Verse: 0 
Sentence: a    
yaḥ śatarūdrīyamadʰīte so 'gnipūto bʰavati surāpānātpūto bʰavati brahmahatyātpūto bʰavati kr̥tyākr̥tyātpūto bʰavati tasmādavimuktamāśrito bʰavati \
Sentence: b    
atyāśramī sarvadā sakr̥dvā japet \\

Verse: 1 
Sentence: a    
anena jñānamāpnoti saṃsārārṇavanāśanam \
Sentence: b    
tasmādevaṃ viditvainaṃ kaivalyaṃ phalamaśnute kaivalyaṃ phalamaśnuta iti \\1\\


iti dvitīyaḥ kʰaṇḍaḥ\\


\\ ityatʰarvavede kaivalyopaniṣatsamāptā \\





TITUS
Next part



This text is part of the TITUS edition of Later Upanisads.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.