TITUS
Rg-Veda: Aitareya-Brahmana
Part No. 18
Paragraph: 18
{adʰyāya
4,
kʰaṇḍaḥ
1-9}
Sentence: 1
yajño
vai
devebʰya
udakrāman
:
na
vo
'ham
annam
bʰaviṣyāmīti
.
neti
devā
abruvann
,
annam
eva
no
bʰaviṣyasīti
.
taṃ
devā
vimetʰire
,
sa
haibʰyo
vihr̥to
na
prababʰūva
.
te
hocur
devā
:
na
vai
na
ittʰaṃ
vihr̥to
'lam
bʰaviṣyati
,
hantemaṃ
yajñaṃ
sambʰarāmeti
.
tatʰeti
.
taṃ
saṃjabʰrus
Sentence: 2
taṃ
sambʰr̥tyocur
Aśvināv
:
imam
bʰiṣajyatam
ity
.
Aśvinau
vai
devānām
bʰiṣajāv
,
Aśvināv
adʰvaryū
.
tasmād
adʰvaryū
gʰarmaṃ
sambʰaratas
Sentence: 3
taṃ
sambʰr̥tyāhatur
:
brahman
pravargyeṇa
pracariṣyāmo
hotar
abʰiṣṭuhīti
This text is part of the
TITUS
edition of
Rg-Veda: Aitareya-Brahmana
.
Copyright
TITUS Project
, Frankfurt a/M, 1.11.2013. No parts of this document may be republished in any form without prior permission by the copyright holder.