TITUS
Rg-Veda: Aitareya-Brahmana
Part No. 18
Previous part

Paragraph: 18 
{adʰyāya 4, kʰaṇḍaḥ 1-9}


Sentence: 1    yajño vai devebʰya udakrāman:
   
na vo 'ham annam bʰaviṣyāmīti.
   
neti devā abruvann, annam eva no bʰaviṣyasīti.
   
taṃ devā vimetʰire, sa haibʰyo vihr̥to na prababʰūva.
   
te hocur devā:
   
na vai na ittʰaṃ vihr̥to 'lam bʰaviṣyati, hantemaṃ yajñaṃ sambʰarāmeti.
   
tatʰeti. taṃ saṃjabʰrus
Sentence: 2    
taṃ sambʰr̥tyocur Aśvināv:
   
imam bʰiṣajyatam ity.
   
Aśvinau vai devānām bʰiṣajāv, Aśvināv adʰvaryū.
   
tasmād adʰvaryū gʰarmaṃ sambʰaratas
Sentence: 3    
taṃ sambʰr̥tyāhatur:
   
brahman pravargyeṇa pracariṣyāmo hotar abʰiṣṭuhīti



Next part



This text is part of the TITUS edition of Rg-Veda: Aitareya-Brahmana.

Copyright TITUS Project, Frankfurt a/M, 1.11.2013. No parts of this document may be republished in any form without prior permission by the copyright holder.