TITUS
Rg-Veda: Sankhayana-Grhyasutra: Part No. 16

Chapter: 16 


Paragraph: 1 


Sentence: a 
   ānaḍuham ity uktaṃ
   
ānaḍuham iti uktam

Paragraph: 2 


Sentence: a 
   tasminn upaveśyānvārabdʰāyāṃ patiś catasro juhoty
   
tasmin upa-veśya anu-ā=rabdʰāyām patiṣ catasras juhoti

Paragraph: 3 


Sentence: a 
   agninā devena pr̥tʰivīlokena lokānām r̥gvedena vedānāṃ
   
agninā devena pr̥tʰivī-lokena lokānām r̥k-vedena vedānām
Sentence: b 
   tena tvā śamayāmy asau svāhā
   
tena tvā śamayāmi asau svāhā
Sentence: c 
   vāyunā devenāntarikṣalokena lokānāṃ yajurvedena vedānāṃ
   
vāyunā devena antarikṣa-lokena lokānām yajuṣ-vedena vedānām
Sentence: d 
   tena tvā śamayāmy asau svāhā
   
tena tvā śamayāmi asau svāhā
Sentence: e 
   sūryena devena dyaurlokena lokānāṃ sāmavedena vedānāṃ
   
sūryena devena dyauṣ-lokena lokānām sāma-vedena vedānām
Sentence: f 
   tena tvā śamayāmy asau svāhā
   
tena tvā śamayāmi asau svāhā
Sentence: g 
   candreṇa devena diśāṃ lokena lokānāṃ brahmavedena vedānāṃ
   
candreṇa devena diśām lokena lokānām brahma-vedena vedānām
Sentence: h 
   tena tvā śamayāmy asau svāhā
   
tena tvā śamayāmi asau svāhā

Paragraph: 4 


Sentence: a 
   bʰūr yā te patigʰny alakṣmī devaragʰnī
   
bʰūṣ yā te pati-gʰnī a-lakṣmī devara-gʰnī
Sentence: b 
   jāragʰnīṃ tāṃ karomy asau svāheti vā
   
jāra-gʰnīm tām karomi asau svāhā iti vā
Sentence: c 
   pratʰamayā mahāvyāhr̥tyā pratʰamopahitā
   
pratʰamayā mahā-vyāhr̥tyā pratʰamā upa-hitā
Sentence: d 
   dvitīyayā dvitīyā tr̥tīyayā tr̥tīyā samastābʰiś caturtʰy
   
dvitīyayā dvitīyā tr̥tīyayā tr̥tīyā sam-astābʰiṣ caturtʰī

Paragraph: 5 


Sentence: a 
   agʰoracakṣur ity ājyalepena cakṣuṣī vimr̥jīta
   
a=gʰora-cakṣuṣ iti ājya-lepena cakṣuṣī vi-mr̥jīta

Paragraph: 6 


Sentence: a 
   kayā naś citra iti tisr̥bʰiḥ keśāntān abʰimr̥śyo-
   
kayā nas citras iti tisr̥bʰiṣ keśa-antān abʰi-mr̥śya

Paragraph: 7 


Sentence: a 
   -ta tyā daivyā bʰiṣajeti catasro ʼnudrutyānte
   
uta tyā daivyā bʰiṣajā iti catasras anu-drutya ante
Sentence: b 
   svāhākāreṇa mūrdʰani saṃsrāvam
   
svāhā-kāreṇa mūrdʰani sam-srāvam

Paragraph: 8 


Sentence: a 
   atra haike kumāram utsaṅgam ānayanty ubʰayataḥ sujātam
   
atra ha eke kumāram utsaṅgam ā-nayanti ubʰayatas su-jātam
Sentence: b 
   ā te yonim ity etayā-
   
ā te yonim iti etayā

Paragraph: 9 


Sentence: a 
   -pi vā tūṣṇīṃ
   
api vā tūṣṇīm

Paragraph: 10 


Sentence: a 
   tasyāñjalau pʰalāni dattvā puṇyāhaṃ vācayati
   
tasya añjalau pʰalāni dattvā puṇya-aham vācayati

Paragraph: 11 


Sentence: a 
   pum̐savatī ha bʰavatī-
   
pum̐savatī ha bʰavati

Paragraph: 12 


Sentence: a 
   -haiva stam iti sūktaśeṣeṇa gr̥hān prapādayanti
   
iha eva stam iti sūkta-śeṣeṇa gr̥hān pra-pādayanti





Copyright TITUS Project Frankfurt a/M 1999-2000. No parts of this document may be republished in any form without prior permission by the copyright holder.