TITUS
Rg-Veda: Sankhayana-Grhyasutra: Part No. 16
Chapter: 16
Paragraph: 1
Sentence: a
ānaḍuham ity uktaṃ
ānaḍuham iti uktam
Paragraph: 2
Sentence: a
tasminn upaveśyānvārabdʰāyāṃ patiś catasro juhoty
tasmin upa-veśya anu-ā=rabdʰāyām patiṣ catasras juhoti
Paragraph: 3
Sentence: a
agninā devena pr̥tʰivīlokena lokānām r̥gvedena vedānāṃ
agninā devena pr̥tʰivī-lokena lokānām r̥k-vedena vedānām
Sentence: b
tena tvā śamayāmy asau svāhā
tena tvā śamayāmi asau svāhā
Sentence: c
vāyunā devenāntarikṣalokena lokānāṃ yajurvedena vedānāṃ
vāyunā devena antarikṣa-lokena lokānām yajuṣ-vedena vedānām
Sentence: d
tena tvā śamayāmy asau svāhā
tena tvā śamayāmi asau svāhā
Sentence: e
sūryena devena dyaurlokena lokānāṃ sāmavedena vedānāṃ
sūryena devena dyauṣ-lokena lokānām sāma-vedena vedānām
Sentence: f
tena tvā śamayāmy asau svāhā
tena tvā śamayāmi asau svāhā
Sentence: g
candreṇa devena diśāṃ lokena lokānāṃ brahmavedena vedānāṃ
candreṇa devena diśām lokena lokānām brahma-vedena vedānām
Sentence: h
tena tvā śamayāmy asau svāhā
tena tvā śamayāmi asau svāhā
Paragraph: 4
Sentence: a
bʰūr yā te patigʰny alakṣmī devaragʰnī
bʰūṣ yā te pati-gʰnī a-lakṣmī devara-gʰnī
Sentence: b
jāragʰnīṃ tāṃ karomy asau svāheti vā
jāra-gʰnīm tām karomi asau svāhā iti vā
Sentence: c
pratʰamayā mahāvyāhr̥tyā pratʰamopahitā
pratʰamayā mahā-vyāhr̥tyā pratʰamā upa-hitā
Sentence: d
dvitīyayā dvitīyā tr̥tīyayā tr̥tīyā samastābʰiś caturtʰy
dvitīyayā dvitīyā tr̥tīyayā tr̥tīyā sam-astābʰiṣ caturtʰī
Paragraph: 5
Sentence: a
agʰoracakṣur ity ājyalepena cakṣuṣī vimr̥jīta
a=gʰora-cakṣuṣ iti ājya-lepena cakṣuṣī vi-mr̥jīta
Paragraph: 6
Sentence: a
kayā naś citra iti tisr̥bʰiḥ keśāntān abʰimr̥śyo-
kayā nas citras iti tisr̥bʰiṣ keśa-antān abʰi-mr̥śya
Paragraph: 7
Sentence: a
-ta tyā daivyā bʰiṣajeti catasro ʼnudrutyānte
uta tyā daivyā bʰiṣajā iti catasras anu-drutya ante
Sentence: b
svāhākāreṇa mūrdʰani saṃsrāvam
svāhā-kāreṇa mūrdʰani sam-srāvam
Paragraph: 8
Sentence: a
atra haike kumāram utsaṅgam ānayanty ubʰayataḥ sujātam
atra ha eke kumāram utsaṅgam ā-nayanti ubʰayatas su-jātam
Sentence: b
ā te yonim ity etayā-
ā te yonim iti etayā
Paragraph: 9
Sentence: a
-pi vā tūṣṇīṃ
api vā tūṣṇīm
Paragraph: 10
Sentence: a
tasyāñjalau pʰalāni dattvā puṇyāhaṃ vācayati
tasya añjalau pʰalāni dattvā puṇya-aham vācayati
Paragraph: 11
Sentence: a
pum̐savatī ha bʰavatī-
pum̐savatī ha bʰavati
Paragraph: 12
Sentence: a
-haiva stam iti sūktaśeṣeṇa gr̥hān prapādayanti
iha eva stam iti sūkta-śeṣeṇa gr̥hān pra-pādayanti
Copyright
TITUS Project
Frankfurt a/M 1999-2000. No parts of this document may be republished in any form without prior permission by the copyright holder.