TITUS
Rg-Veda: Sankhayana-Grhyasutra: Part No. 22

Chapter: 22 


Paragraph: 1 


Sentence: a 
   saptame māsi pratʰamagarbʰe sīmantonnayanaṃ
   
saptame māsi pratʰama-garbʰe sīmanta-ut=nayanam

Paragraph: 2 


Sentence: a 
   snātām ahatavāsasaṃ paścād agner upaveśyā-
   
snātām a=hata-vāsasam paścāt agneṣ upa-veśya

Paragraph: 3 


Sentence: a 
   -nvārabdʰāyāṃ mahāvyāhr̥tibʰir hutvā
   
anu-ā=rabdʰāyām mahā-vyāhr̥tibʰiṣ hutvā

Paragraph: 4 


Sentence: a 
   stʰālīpākaṃ śrapayitvā
   
stʰālī-pākam śrapayitvā

Paragraph: 5 


Sentence: a 
   mudgaudanam ity eke
   
mudga-odanam iti eke

Paragraph: 6 


Sentence: a 
   puṃvad upakaraṇāni syur nakṣatraṃ ca
   
puṃvat upa-karaṇāni syuṣ nakṣatram ca

Paragraph: 7 


Sentence: a 
   dʰātā dadātu dāśuṣe prācīṃ jīvātum akṣitim /
   
dʰātā dadātu dāśuṣe prācīm jīvātum a-kṣitim
Sentence: b 
   vayaṃ devasya dʰīmahi sumatiṃ satyadʰarmaṇaḥ //
   
vayam devasya dʰīmahi su-matim satya-dʰarmaṇas
Sentence: c 
   dʰātā prajāyā uta rāya īśe dʰātedaṃ viśvaṃ bʰuvanaṃ jajāna /
   
dʰātā prajāyās uta rāyas īśe dʰātā idam viśvam bʰuvanam jajāna
Sentence: d 
   dʰātā putraṃ yajamānāya dātā tasmā u havyaṃ gʰr̥tavaj juhoteti
   
dʰātā putram yajamānāya dātā tasmai u havyam gʰr̥tavat juhota iti
Sentence: e 
   nejameṣa parāpateti tisraḥ prajāpata iti ṣaṣṭʰī
   
nejameṣa parā-pata iti tisras prajā-pate iti ṣaṣṭʰī

Paragraph: 8 


Sentence: a 
   triḥśvetayā śalalyā darbʰasūcyā vodumbaraśalāṭubʰiḥ saha
   
triṣ-śvetayā śalalyā darbʰa-sūcyā vā udumbara-śalāṭubʰiṣ saha
Sentence: b 
   madʰyād ūrdʰvaṃ sīmantam unnayati bʰūr bʰuvaḥ svar ity
   
madʰyāt ūrdʰvam sīmantam ut-nayati bʰūṣ bʰuvas svar iti

Paragraph: 9 


Sentence: a 
   utsaṅge nidʰāya
   
utsaṅge ni-dʰāya

Paragraph: 10 


Sentence: a 
   trivr̥ti pratimucya kaṇṭʰe badʰnāty
   
tri-vr̥ti prati-mucya kaṇṭʰe badʰnāti
Sentence: b 
   ayam ūrjāvato vr̥kṣa ūrjīva pʰalinī bʰavety
   
ayam ūrjāvatas vr̥kṣas ūrjī iva pʰalinī bʰava iti

Paragraph: 11 


Sentence: a 
   atʰāha vīṇāgātʰino rājānaṃ saṃgāyateti
   
atʰa āha vīṇā-gātʰinas rājānam sam-gāyata iti

Paragraph: 12 


Sentence: a 
   yo vāpy anyo vīratara ity
   
yas vā api anyas vīrataras iti

Paragraph: 13 


Sentence: a 
   udapātre ʼkṣatān avaninīya viṣṇur yoniṃ kalpayatu rākām aham iti
   
uda-pātre a-kṣatān ava-ni=nīya viṣṇuṣ yonim kalpayatu rākām aham iti
Sentence: b 
   ṣaḷr̥cena pāyayed
   
ṣaṭ-r̥cena pāyayet

Paragraph: 14 


Sentence: a 
   atʰāsyā udaram abʰimr̥śet
   
atʰa asyai udaram abʰi-mr̥śet

Paragraph: 15 


Sentence: a 
   suparṇo ʼsi garutmām̐s trivr̥t te śiro gāyatraṃ cakṣuḥ ^
   
su-parṇas asi garutmān tri-vr̥t te śiras gāyatram cakṣuṣ
Sentence: b 
   cʰandām̐sy aṅgāni yajūm̐ṣi nāma sāma te tanūr
   
cʰandām̐si aṅgāni yajūm̐ṣi nāma sāma te tanūṣ

Paragraph: 16 


Sentence: a 
   modamānīṃ gāpayen
   
modamānīm gāpayet

Paragraph: 17 


Sentence: a 
   mahāhemavatīṃ vā
   
mahā-hemavatīm vā

Paragraph: 18 


Sentence: a 
   r̥ṣabʰo dakṣiṇā
   
r̥ṣabʰas dakṣiṇā





Copyright TITUS Project Frankfurt a/M 1999-2000. No parts of this document may be republished in any form without prior permission by the copyright holder.