TITUS
Rg-Veda: Rg-Veda-Samhita
Part No. 162
Previous part

Hymn: 162 
Verse: 1 
Halfverse: a    mā́ no mitró váruṇo aryamā́yúr índra r̥bʰukṣā́ marútaḥ pári kʰyan /
   
mā́ no mitró váruṇo aryamā́yúr
   
mā́ naḥ mitráḥ váruṇaḥ aryamā́ āyúḥ
   
mā́ no mitró váruṇo aryamā́yúr

Halfverse: b    
índra r̥bʰukṣā́ marútaḥ pári kʰyan /
   
índraḥ r̥bʰukṣā́ḥ marútaḥ pári kʰyan /
   
índra r̥bʰukṣā́ marútaḥ pári kʰyan /

Halfverse: c    
yád vājíno devájātasya sápteḥ pravakṣyā́mo vidátʰe vīryā̀ṇi //
   
yád vājíno devájātasya sápteḥ
   
yát vājínaḥ devájātasya sápteḥ
   
yád vājíno devájātasya sápteḥ

Halfverse: d    
pravakṣyā́mo vidátʰe vīryā̀ṇi //
   
pravakṣyā́maḥ vidátʰe vīryā̀ṇi //
   
pravakṣyā́mo vidátʰe vīríyāṇi //


Verse: 2 
Halfverse: a    
yán nirṇíjā rékṇasā prā́vr̥tasya rātíṃ gr̥bʰītā́m mukʰató náyanti /
   
yán nirṇíjā rékṇasā prā́vr̥tasya
   
yát nirṇíjā rékṇasā prā́vr̥tasya
   
yán nirṇíjā rékṇasā prā́vr̥tasya

Halfverse: b    
rātíṃ gr̥bʰītā́m mukʰató náyanti /
   
rātím gr̥bʰītā́m mukʰatáḥ náyanti /
   
rātíṃ gr̥bʰītā́m mukʰató náyanti /

Halfverse: c    
súprāṅ ajó mémyad viśvárūpa indrāpūṣṇóḥ priyám ápy eti pā́tʰaḥ //
   
súprāṅ ajó mémyad viśvárūpa
   
súprāṅ ajáḥ mémyat viśvárūpaḥ
   
súprāṅ ajó mémiyad viśvárūpa

Halfverse: d    
indrāpūṣṇóḥ priyám ápy eti pā́tʰaḥ //
   
indrāpūṣṇóḥ priyám ápi eti pā́tʰaḥ //
   
indrāpūṣṇóḥ priyám ápy eti pā́tʰaḥ //


Verse: 3 
Halfverse: a    
eṣá cʰā́gaḥ puró áśvena vājínā pūṣṇó bʰāgó nīyate viśvádevyaḥ /
   
eṣá cʰā́gaḥ puró áśvena vājínā
   
eṣá cʰā́gaḥ puráḥ áśvena vājínā
   
eṣá cʰā́gaḥ puró áśvena vājínā

Halfverse: b    
pūṣṇó bʰāgó nīyate viśvádevyaḥ /
   
pūṣṇáḥ bʰāgáḥ nīyate viśvádevyaḥ /
   
pūṣṇó bʰāgó nīyate viśvádeviyaḥ /

Halfverse: c    
abʰipríyaṃ yát puroḷā́śam árvatā tváṣṭéd enaṃ sauśravasā́ya jinvati //
   
abʰipríyaṃ yát puroḷā́śam árvatā
   
abʰipríyam yát puroḷā́śam árvatā
   
abʰipríyaṃ yát puroḷā́śam árvatā

Halfverse: d    
tváṣṭéd enaṃ sauśravasā́ya jinvati //
   
tváṣṭā ít enam sauśravasā́ya jinvati //
   
tváṣṭéd enaṃ sauśravasā́ya jinvati //


Verse: 4 
Halfverse: a    
yád dʰaviṣyàm r̥tuśó devayā́naṃ trír mā́nuṣāḥ páry áśvaṃ náyanti /
   
yád dʰaviṣyàm r̥tuśó devayā́naṃ
   
yát haviṣyàm r̥tuśáḥ devayā́nam
   
yád dʰaviṣyàm r̥tuśó devayā́naṃ

Halfverse: b    
trír mā́nuṣāḥ páry áśvaṃ náyanti /
   
tríḥ mā́nuṣāḥ pári áśvam náyanti /
   
trír mā́nuṣāḥ pári áśvaṃ náyanti /

Halfverse: c    
átrā pūṣṇáḥ pratʰamó bʰāgá eti yajñáṃ devébʰyaḥ prativedáyann ajáḥ //
   
átrā pūṣṇáḥ pratʰamó bʰāgá eti
   
átra+ pūṣṇáḥ pratʰamáḥ bʰāgáḥ eti
   
átrā pūṣṇáḥ pratʰamó bʰāgá eti

Halfverse: d    
yajñáṃ devébʰyaḥ prativedáyann ajáḥ //
   
yajñám devébʰyaḥ prativedáyan ajáḥ //
   
yajñáṃ devébʰyaḥ prativedáyann ajáḥ //


Verse: 5 
Halfverse: a    
hótādʰvaryúr ā́vayā agnimindʰó grāvagrābʰá utá śáṃstā súvipraḥ /
   
hótādʰvaryúr ā́vayā agnimindʰó
   
hótā adʰvaryúḥ ā́vayāḥ agnimindʰáḥ
   
hótādʰvaryúr ā́vayā agnimindʰó

Halfverse: b    
grāvagrābʰá utá śáṃstā súvipraḥ /
   
grāvagrābʰáḥ utá śáṃstā súvipraḥ /
   
grāvagrābʰá utá śáṃstā súvipraḥ /

Halfverse: c    
téna yajñéna svàraṃkr̥tena svìṣṭena vakṣáṇā ā́ pr̥ṇadʰvam //
   
téna yajñéna svàraṃkr̥tena
   
téna yajñéna svàraṃkr̥tena
   
téna yajñéna súaraṃkr̥tena

Halfverse: d    
svìṣṭena vakṣáṇā ā́ pr̥ṇadʰvam //
   
svìṣṭena vakṣáṇāḥ ā́ pr̥ṇadʰvam //
   
súiṣṭena vakṣáṇā ā́ pr̥ṇadʰvam //


Verse: 6 
Halfverse: a    
yūpavraskā́ utá yūpavāhā́ś caṣā́laṃ aśvayūpā́ya tákṣati /
   
yūpavraskā́ utá yūpavāhā́ś
   
yūpavraskā́ḥ utá yūpavāhā́ḥ
   
yūpavraskā́ utá yūpavāhā́ś

Halfverse: b    
caṣā́laṃ aśvayūpā́ya tákṣati /
   
caṣā́lam aśvayūpā́ya tákṣati /
   
caṣā́laṃ aśvayūpā́ya tákṣati /

Halfverse: c    
cā́rvate pácanaṃ sambʰáranty utó téṣām abʰígūrtir na invatu //
   
cā́rvate pácanaṃ sambʰáranty
   
ca árvate pácanam sambʰáranti
   
cā́rvate pácanaṃ sambʰaránti

Halfverse: d    
utó téṣām abʰígūrtir na invatu //
   
utá u téṣām abʰígūrtiḥ naḥ invatu //
   
utó téṣām abʰígūrtir na invatu //


Verse: 7 
Halfverse: a    
úpa prā́gāt sumán me 'dʰāyi mánma devā́nām ā́śā úpa vītápr̥ṣṭʰaḥ /
   
úpa prā́gāt sumán me 'dʰāyi mánma
   
úpa prá agāt sumát me adʰāyi mánma
   
úpa prā́gāt sumán* me adʰāyi mánma

Halfverse: b    
devā́nām ā́śā úpa vītápr̥ṣṭʰaḥ /
   
devā́nām ā́śāḥ úpa vītápr̥ṣṭʰaḥ /
   
devā́nām ā́śā úpa vītápr̥ṣṭʰaḥ /

Halfverse: c    
ánv enaṃ víprā ŕ̥ṣayo madanti devā́nām puṣṭé cakr̥mā subándʰum //
   
ánv enaṃ víprā ŕ̥ṣayo madanti
   
ánu enam víprāḥ ŕ̥ṣayaḥ madanti
   
ánv enaṃ víprā ŕ̥ṣayo madanti

Halfverse: d    
devā́nām puṣṭé cakr̥mā subándʰum //
   
devā́nām puṣṭé cakr̥ma+ subándʰum //
   
devā́nām puṣṭé cakr̥mā subándʰum //


Verse: 8 
Halfverse: a    
yád vājíno dā́ma saṃdā́nam árvato yā́ śīrṣaṇyā̀ raśanā́ rájjur asya /
   
yád vājíno dā́ma saṃdā́nam árvato
   
yát vājínaḥ dā́ma saṃdā́nam árvataḥ
   
yád vājíno dā́ma saṃdā́nam árvato

Halfverse: b    
yā́ śīrṣaṇyā̀ raśanā́ rájjur asya /
   
yā́ śīrṣaṇyā̀ raśanā́ rájjuḥ asya /
   
yā́ śīrṣaṇyā̀ raśanā́ rájjur asya /

Halfverse: c    
yád gʰāsya prábʰr̥tam āsyè tŕ̥ṇaṃ sárvā tā́ te ápi devéṣv astu //
   
yád gʰāsya prábʰr̥tam āsyè tŕ̥ṇaṃ
   
yát gʰa asya prábʰr̥tam āsyè tŕ̥ṇam
   
yád gʰāsya prábʰr̥tam āsíye tŕ̥ṇaṃ

Halfverse: d    
sárvā tā́ te ápi devéṣv astu //
   
sárvā tā́ te ápi devéṣu astu //
   
sárvā tā́ te ápi devéṣu astu //


Verse: 9 
Halfverse: a    
yád áśvasya kravíṣo mákṣikā́śa yád svárau svádʰitau riptám ásti /
   
yád áśvasya kravíṣo mákṣikā́śa
   
yát áśvasya kravíṣaḥ mákṣikā ā́śa
   
yád áśvasya kravíṣo mákṣikā́śa

Halfverse: b    
yád svárau svádʰitau riptám ásti /
   
yát svárau svádʰitau riptám ásti /
   
yád svárau svádʰitau riptám ásti /

Halfverse: c    
yád dʰástayoḥ śamitúr yán nakʰéṣu sárvā tā́ te ápi devéṣv astu //
   
yád dʰástayoḥ śamitúr yán nakʰéṣu
   
yát hástayoḥ śamitúḥ yát nakʰéṣu
   
yád dʰástayoḥ śamitúr yán nakʰéṣu

Halfverse: d    
sárvā tā́ te ápi devéṣv astu //
   
sárvā tā́ te ápi devéṣu astu //
   
sárvā tā́ te ápi devéṣu astu //


Verse: 10 
Halfverse: a    
yád ū́vadʰyam udárasyāpavā́ti āmásya kravíṣo gandʰó ásti /
   
yád ū́vadʰyam udárasyāpavā́ti
   
yát ū́vadʰyam udárasya apavā́ti
   
yád ū́vadʰyam udárasyāpavā́ti

Halfverse: b    
āmásya kravíṣo gandʰó ásti /
   
yáḥ āmásya kravíṣaḥ gandʰáḥ ásti /
   
āmásya kravíṣo gandʰó ásti /

Halfverse: c    
sukr̥tā́ tác cʰamitā́raḥ kr̥ṇvantūtá médʰaṃ śr̥tapā́kam pacantu //
   
sukr̥tā́ tác cʰamitā́raḥ kr̥ṇvantu_
   
sukr̥tā́ tát śamitā́raḥ kr̥ṇvantu
   
sukr̥tā́ tác cʰamitā́raḥ kr̥ṇvantu

Halfverse: d    
_utá médʰaṃ śr̥tapā́kam pacantu //
   
utá médʰam śr̥tapā́kam pacantu //
   
utá médʰaṃ śr̥tapā́kam pacantu //


Verse: 11 
Halfverse: a    
yát te gā́trād agnínā pacyámānād abʰí śū́laṃ níhatasyāvadʰā́vati /
   
yát te gā́trād agnínā pacyámānād
   
yát te gā́trāt agnínā pacyámānāt
   
yát te gā́trād agnínā pacyámānād

Halfverse: b    
abʰí śū́laṃ níhatasyāvadʰā́vati /
   
abʰí śū́lam níhatasya avadʰā́vati /
   
abʰí śū́laṃ níhatasyāvadʰā́vati /

Halfverse: c    
mā́ tád bʰū́myām ā́ śriṣan mā́ tŕ̥ṇeṣu devébʰyas tád uśádbʰyo rātám astu //
   
mā́ tád bʰū́myām ā́ śriṣan mā́ tŕ̥ṇeṣu
   
mā́ tát bʰū́myām ā́ śriṣat mā́ tŕ̥ṇeṣu
   
mā́ tád bʰū́myām ā́ śriṣan mā́ tŕ̥ṇeṣu

Halfverse: d    
devébʰyas tád uśádbʰyo rātám astu //
   
devébʰyaḥ tát uśádbʰyaḥ rātám astu //
   
devébʰyas tád uśádbʰyo rātám astu //


Verse: 12 
Halfverse: a    
vājínam paripáśyanti pakváṃ īm āhúḥ surabʰír nír haréti /
   
vājínam paripáśyanti pakváṃ
   
vājínam paripáśyanti pakvám
   
vājínam paripáśyanti pakváṃ

Halfverse: b    
īm āhúḥ surabʰír nír haréti /
   
īm āhúḥ surabʰíḥ níḥ hara íti /
   
īm āhúḥ surabʰír nír haréti /

Halfverse: c    
cā́rvato māṃsabʰikṣā́m upā́sata utó téṣām abʰígūrtir na invatu //
   
cā́rvato māṃsabʰikṣā́m upā́sata
   
ca árvataḥ māṃsabʰikṣā́m upā́sate
   
cā́rvato māṃsabʰikṣā́m upā́sata

Halfverse: d    
utó téṣām abʰígūrtir na invatu //
   
utá u téṣām abʰígūrtiḥ naḥ invatu //
   
utó téṣām abʰígūrtir na invatu //


Verse: 13 
Halfverse: a    
yán nī́kṣaṇam māṃspácanyā ukʰā́yā yā́ pā́trāṇi yūṣṇá āsécanāni /
   
yán nī́kṣaṇam māṃspácanyā \!\ ukʰā́yā
   
yát nī́kṣaṇam māṃspácanyāḥ ukʰā́yāḥ
   
yán nī́kṣaṇam māṃspácanyā ukʰā́yā

Halfverse: b    
yā́ pā́trāṇi yūṣṇá āsécanāni /
   
yā́ pā́trāṇi yūṣṇáḥ āsécanāni /
   
yā́ pā́trāṇi yūṣṇá āsécanāni /

Halfverse: c    
ūṣmaṇyā̀pidʰā́nā carūṇā́m aṅkā́ḥ sūnā́ḥ pári bʰūṣanty áśvam //
   
ūṣmaṇyā̀pidʰā́nā carūṇā́m
   
ūṣmaṇyā̀ apidʰā́nā carūṇā́m
   
ūṣmaṇíyā apidʰā́nā carūṇā́m

Halfverse: d    
aṅkā́ḥ sūnā́ḥ pári bʰūṣanty áśvam //
   
aṅkā́ḥ sūnā́ḥ pári bʰūṣanti áśvam //
   
aṅkā́ḥ sūnā́ḥ pári bʰūṣanti áśvam //


Verse: 14 
Halfverse: a    
nikrámaṇaṃ niṣádanaṃ vivártanaṃ yác ca páḍbīśam árvataḥ /
   
nikrámaṇaṃ niṣádanaṃ vivártanaṃ
   
nikrámaṇam niṣádanam vivártanam
   
nikrámaṇaṃ niṣádanaṃ vivártanaṃ

Halfverse: b    
yác ca páḍbīśam árvataḥ /
   
yát ca páḍbīśam árvataḥ /
   
yác ca páḍbīśam árvataḥ /

Halfverse: c    
yác ca papaú yác ca gʰāsíṃ jagʰā́sa sárvā tā́ te ápi devéṣv astu //
   
yác ca papaú yác ca gʰāsíṃ jagʰā́sa
   
yát ca papaú yát ca gʰāsím jagʰā́sa
   
yác ca papaú yác ca gʰāsíṃ jagʰā́sa

Halfverse: d    
sárvā tā́ te ápi devéṣv astu //
   
sárvā tā́ te ápi devéṣu astu //
   
sárvā tā́ te ápi devéṣu astu //


Verse: 15 
Halfverse: a    
mā́ tvāgnír dʰvanayīd dʰūmágandʰir mókʰā́ bʰrā́janty abʰí vikta jágʰriḥ /
   
mā́ tvāgnír dʰvanayīd dʰūmágandʰir
   
mā́ tvā agníḥ dʰvanayīt dʰūmágandʰiḥ
   
mā́ tuvāgnír dʰvanayīd dʰūmágandʰir

Halfverse: b    
mókʰā́ bʰrā́janty abʰí vikta jágʰriḥ /
   
mā́ ukʰā́ bʰrā́jantī abʰí vikta jágʰriḥ /
   
mókʰā́ bʰrā́janti abʰí vikta jágʰriḥ /

Halfverse: c    
iṣṭáṃ vītám abʰígūrtaṃ váṣaṭkr̥taṃ táṃ devā́saḥ práti gr̥bʰṇanty áśvam //
   
iṣṭáṃ vītám abʰígūrtaṃ váṣaṭkr̥taṃ
   
iṣṭám vītám abʰígūrtam váṣaṭkr̥tam
   
iṣṭáṃ vītám abʰígūrtaṃ váṣaṭkr̥taṃ

Halfverse: d    
táṃ devā́saḥ práti gr̥bʰṇanty áśvam //
   
tám devā́saḥ práti gr̥bʰṇanti áśvam //
   
táṃ devā́saḥ práti gr̥bʰṇanti áśvam //


Verse: 16 
Halfverse: a    
yád áśvāya vā́sa upastr̥ṇánty adʰīvāsáṃ yā́ híraṇyāny asmai /
   
yád áśvāya vā́sa upastr̥ṇánty
   
yát áśvāya vā́saḥ upastr̥ṇánti
   
yád áśvāya vā́sa upastr̥ṇánti

Halfverse: b    
adʰīvāsáṃ yā́ híraṇyāny asmai /
   
adʰīvāsám yā́ híraṇyāni asmai /
   
adʰīvāsáṃ yā́ híraṇyāni asmai /

Halfverse: c    
saṃdā́nam árvantam páḍbīśam priyā́ devéṣv ā́ yāmayanti //
   
saṃdā́nam árvantam páḍbīśam
   
saṃdā́nam árvantam páḍbīśam
   
saṃdā́nam árvantam páḍbīśam

Halfverse: d    
priyā́ devéṣv ā́ yāmayanti //
   
priyā́ devéṣu ā́ yāmayanti //
   
priyā́ devéṣu ā́ yāmayanti //


Verse: 17 
Halfverse: a    
yát te sādé máhasā śū́kr̥tasya pā́rṣṇyā káśayā tutóda /
   
yát te sādé máhasā śū́kr̥tasya
   
yát te sādé máhasā śū́kr̥tasya
   
yát te sādé máhasā śū́kr̥tasya

Halfverse: b    
pā́rṣṇyā káśayā tutóda /
   
pā́rṣṇyā káśayā tutóda /
   
pā́rṣṇiyā káśayā tutóda /

Halfverse: c    
srucéva tā́ havíṣo adʰvaréṣu sárvā tā́ te bráhmaṇā sūdayāmi //
   
srucéva tā́ havíṣo adʰvaréṣu
   
srucā́ iva tā́ havíṣaḥ adʰvaréṣu
   
srucéva tā́ havíṣo adʰvaréṣu

Halfverse: d    
sárvā tā́ te bráhmaṇā sūdayāmi //
   
sárvā tā́ te bráhmaṇā sūdayāmi //
   
sárvā tā́ te bráhmaṇā sūdayāmi //


Verse: 18 
Halfverse: a    
cátustriṃśad vājíno devábandʰor váṅkrīr áśvasya svádʰitiḥ sám eti /
   
cátustriṃśad vājíno devábandʰor
   
cátustriṃśat vājínaḥ devábandʰoḥ
   
cátustriṃśad vājíno devábandʰor

Halfverse: b    
váṅkrīr áśvasya svádʰitiḥ sám eti /
   
váṅkrīḥ áśvasya svádʰitiḥ sám eti /
   
váṅkrīr áśvasya svádʰitiḥ sám eti /

Halfverse: c    
ácʰidrā gā́trā vayúnā kr̥ṇota páruṣ-parur anugʰúṣyā śasta //
   
ácʰidrā gā́trā vayúnā kr̥ṇota
   
ácʰidrā gā́trā vayúnā kr̥ṇota
   
ácʰidrā gā́trā vayúnā kr̥ṇota

Halfverse: d    
páruṣ-parur anugʰúṣyā śasta //
   
páruṣ-paruḥ anugʰúṣya+ śasta //
   
páruṣ-parur anugʰúṣyā śasta //


Verse: 19 
Halfverse: a    
ékas tváṣṭur áśvasyā viśastā́ dvā́ yantā́rā bʰavatas tátʰa r̥túḥ /
   
ékas tváṣṭur \!\ áśvasyā viśastā́
   
ékaḥ tváṣṭuḥ áśvasya+ viśastā́
   
ékas tváṣṭur áśuvasyā viśastā́

Halfverse: b    
dvā́ yantā́rā bʰavatas tátʰa r̥túḥ /
   
dvā́ yantā́rā bʰavataḥ tátʰā r̥túḥ /
   
duvā́ yantā́rā bʰavatas tátʰa rtúḥ /

Halfverse: c    
yā́ te gā́trāṇām r̥tutʰā́ kr̥ṇómi tā́-tā píṇḍānām prá juhomy agnaú //
   
yā́ te gā́trāṇām r̥tutʰā́ kr̥ṇómi
   
yā́ te gā́trāṇām r̥tutʰā́ kr̥ṇómi
   
yā́ te gā́trāṇām r̥tutʰā́ kr̥ṇómi

Halfverse: d    
tā́-tā píṇḍānām prá juhomy agnaú //
   
tā́-tā píṇḍanām prá juhomi agnaú //
   
tā́-tā píṇḍānām prá juhomi agnaú //


Verse: 20 
Halfverse: a    
mā́ tvā tapat priyá ātmā́piyántam mā́ svádʰitis tanvà ā́ tiṣṭʰipat te /
   
mā́ tvā tapat priyá ātmā́piyántam
   
mā́ tvā tapat priyáḥ ātmā́ apiyántam
   
mā́ tvā tapat priyá ātmā́piyántam

Halfverse: b    
mā́ svádʰitis tanvà ā́ tiṣṭʰipat te /
   
mā́ svádʰitiḥ tanvàḥ ā́ tiṣṭʰipat te /
   
mā́ svádʰitis tanvà ā́ tiṣṭʰipat te /

Halfverse: c    
mā́ te gr̥dʰnúr aviśastā́tihā́ya cʰidrā́ gā́trāṇy asínā mítʰū kaḥ //
   
mā́ te gr̥dʰnúr aviśastā́tihā́ya
   
mā́ te gr̥dʰnúḥ aviśastā́ atihā́ya
   
mā́ te gr̥dʰnúr aviśastā́tihā́ya

Halfverse: d    
cʰidrā́ gā́trāṇy asínā mítʰū kaḥ //
   
cʰidrā́ gā́trāṇi asínā mítʰu+ kar //
   
cʰidrā́ gā́trāṇi asínā mítʰū kaḥ //


Verse: 21 
Halfverse: a    
vā́ u etán mriyase riṣyasi devā́m̐ íd eṣi patʰíbʰiḥ sugébʰiḥ /
   
vā́ u etán mriyase riṣyasi
   
vaí u etát mriyase riṣyasi
   
vā́ u etán mriyase riṣyasi

Halfverse: b    
devā́m̐ íd eṣi patʰíbʰiḥ sugébʰiḥ /
   
devā́n ít eṣi patʰíbʰiḥ sugébʰiḥ /
   
devā́m̐ íd eṣi patʰíbʰiḥ sugébʰiḥ /

Halfverse: c    
hárī te yúñjā pŕ̥ṣatī abʰūtām úpāstʰād vājī́ dʰurí rā́sabʰasya //
   
hárī te yúñjā pŕ̥ṣatī abʰūtām
   
hárī te yúñjā pŕ̥ṣatī abʰūtām
   
hárī te yúñjā pŕ̥ṣatī abʰūtām

Halfverse: d    
úpāstʰād vājī́ dʰurí rā́sabʰasya //
   
úpa astʰāt vājī́ dʰurí rā́sabʰasya //
   
úpāstʰād vājī́ dʰurí rā́sabʰasya //


Verse: 22 
Halfverse: a    
sugávyaṃ no vājī́ sváśvyam puṃsáḥ putrā́m̐ utá viśvāpúṣaṃ rayím /
   
sugávyaṃ no vājī́ sváśvyam
   
sugávyam naḥ vājī́ sváśvyam
   
sugáviyaṃ no vājī́ suáśviyam

Halfverse: b    
puṃsáḥ putrā́m̐ utá viśvāpúṣaṃ rayím /
   
puṃsáḥ putrā́n utá viśvāpúṣam rayím /
   
puṃsáḥ putrā́m̐ utá viśvāpúṣaṃ rayím /

Halfverse: c    
anāgāstváṃ no áditiḥ kr̥ṇotu kṣatráṃ no áśvo vanatāṃ havíṣmān //
   
anāgāstváṃ no áditiḥ kr̥ṇotu
   
anāgāstvám naḥ áditiḥ kr̥ṇotu
   
anāgāstváṃ no áditiḥ kr̥ṇotu

Halfverse: d    
kṣatráṃ no áśvo vanatāṃ havíṣmān //
   
kṣatrám naḥ áśvaḥ vanatām havíṣmān //
   
kṣatráṃ no áśvo vanatāṃ havíṣmān //


Next part



This text is part of the TITUS edition of Rg-Veda: Rg-Veda-Samhita.

Copyright TITUS Project, Frankfurt a/M, 28.7.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.