TITUS
Rg-Veda: Rg-Veda-Samhita
Part No. 164
Previous part

Hymn: 164 
Verse: 1 
Halfverse: a    asyá vāmásya palitásya hótus tásya bʰrā́tā madʰyamó asty áśnaḥ /
   
asyá vāmásya palitásya hótus
   
asyá vāmásya palitásya hótuḥ
   
asyá vāmásya palitásya hótus

Halfverse: b    
tásya bʰrā́tā madʰyamó asty áśnaḥ /
   
tásya bʰrā́tā madʰyamáḥ asti áśnaḥ /
   
tásya bʰrā́tā madʰyamó asti áśnaḥ /

Halfverse: c    
tr̥tī́yo bʰrā́tā gʰr̥tápr̥ṣṭʰo asyā́trāpaśyaṃ viśpátiṃ saptáputram //
   
tr̥tī́yo bʰrā́tā gʰr̥tápr̥ṣṭʰo asya_
   
tr̥tī́yaḥ bʰrā́tā gʰr̥tápr̥ṣṭʰaḥ asya
   
tr̥tī́yo bʰrā́tā gʰr̥tápr̥ṣṭʰo asya

Halfverse: d    
_átrāpaśyaṃ viśpátiṃ saptáputram //
   
átra apaśyam viśpátim saptáputram //
   
átrāpaśyaṃ viśpátiṃ saptáputram //


Verse: 2 
Halfverse: a    
saptá yuñjanti rátʰam ékacakram éko áśvo vahati saptánāmā /
   
saptá yuñjanti rátʰam ékacakram
   
saptá yuñjanti rátʰam ékacakram
   
saptá yuñjanti rátʰam ékacakram

Halfverse: b    
éko áśvo vahati saptánāmā /
   
ékaḥ áśvaḥ vahati saptánāmā /
   
éko áśvo vahati saptánāmā /

Halfverse: c    
trinā́bʰi cakrám ajáram anarváṃ yátremā́ víśvā bʰúvanā́dʰi tastʰúḥ //
   
trinā́bʰi cakrám ajáram anarváṃ
   
trinā́bʰi cakrám ajáram anarvám
   
trinā́bʰi cakrám ajáram anarváṃ

Halfverse: d    
yátremā́ víśvā bʰúvanā́dʰi tastʰúḥ //
   
yátra imā́ víśvā bʰúvanā ádʰi tastʰúḥ //
   
yátremā́ víśvā bʰúvanā́dʰi tastʰúḥ //


Verse: 3 
Halfverse: a    
imáṃ rátʰam ádʰi saptá tastʰúḥ saptácakraṃ saptá vahanty áśvāḥ /
   
imáṃ rátʰam ádʰi saptá tastʰúḥ
   
imám rátʰam ádʰi saptá tastʰúḥ
   
imáṃ rátʰam ádʰi saptá tastʰúḥ

Halfverse: b    
saptácakraṃ saptá vahanty áśvāḥ /
   
saptácakram saptá vahanti áśvāḥ /
   
saptácakraṃ saptá vahanti áśvāḥ /

Halfverse: c    
saptá svásāro abʰí sáṃ navante yátra gávāṃ níhitā saptá nā́ma //
   
saptá svásāro abʰí sáṃ navante
   
saptá svásāraḥ abʰí sám navante
   
saptá svásāro abʰí sáṃ navante

Halfverse: d    
yátra gávāṃ níhitā saptá nā́ma //
   
yátra gávām níhitā saptá nā́ma //
   
yátra gávāṃ níhitā saptá nā́ma //


Verse: 4 
Halfverse: a    
dadarśa pratʰamáṃ jā́yamānam astʰanvántaṃ yád anastʰā́ bíbʰarti /
   
dadarśa pratʰamáṃ jā́yamānam
   
káḥ dadarśa pratʰamám jā́yamānam
   
dadarśa pratʰamáṃ jā́yamānam

Halfverse: b    
astʰanvántaṃ yád anastʰā́ bíbʰarti /
   
astʰanvántam yát anastʰā́ bíbʰarti /
   
astʰanvántaṃ yád anastʰā́ bíbʰarti /

Halfverse: c    
bʰū́myā ásur ásr̥g ātmā́ kvà svit vidvā́ṃsam úpa gāt práṣṭum etát //
   
bʰū́myā ásur ásr̥g ātmā́ kvà svit
   
bʰū́myāḥ ásuḥ ásr̥k ātmā́ kvà svit
   
bʰū́myā ásur ásr̥g ātmā́ kúva svit

Halfverse: d    
vidvā́ṃsam úpa gāt práṣṭum etát //
   
káḥ vidvā́ṃsam úpa gāt práṣṭum etát //
   
vidvā́ṃsam úpa gāt práṣṭum etát //


Verse: 5 
Halfverse: a    
pā́kaḥ pr̥cʰāmi mánasā́vijānan devā́nām enā́ níhitā padā́ni /
   
pā́kaḥ pr̥cʰāmi mánasā́vijānan
   
pā́kaḥ pr̥cʰāmi mánasā ávijānan
   
pā́kaḥ pr̥cʰāmi mánasā́vijānan

Halfverse: b    
devā́nām enā́ níhitā padā́ni /
   
devā́nām enā́ níhitā padā́ni /
   
devā́nām enā́ níhitā padā́ni /

Halfverse: c    
vatsé baṣkáyé 'dʰi saptá tántūn tatnire kaváya ótavā́ u //
   
vatsé baṣkáyé 'dʰi saptá tántūn
   
vatsé baṣkáye ádʰi saptá tántūn
   
vatsé baṣkáye ádʰi saptá tántūn

Halfverse: d    
tatnire kaváya ótavā́ u //
   
tatnire kaváyaḥ ótavaí u //
   
tatnire kaváya ótavā́ u //


Verse: 6 
Halfverse: a    
ácikitvāñ cikitúṣaś cid átra kavī́n pr̥cʰāmi vidmáne vidvā́n /
   
ácikitvāñ cikitúṣaś cid átra
   
ácikitvān cikitúṣaḥ cit átra
   
ácikitvāñ cikitúṣaś cid átra

Halfverse: b    
kavī́n pr̥cʰāmi vidmáne vidvā́n /
   
kavī́n pr̥cʰāmi vidmáne vidvā́n /
   
kavī́n pr̥cʰāmi vidmáne vidvā́n /

Halfverse: c    
yás tastámbʰa ṣáḷ imā́ rájāṃsy ajásya rūpé kím ápi svid ékam //
   
yás tastámbʰa ṣáḷ imā́ rájāṃsy
   
yáḥ tastámbʰa ṣáṭ imā́ rájāṃsi
   
yás tastámbʰa ṣáḷ imā́ rájāṃsi

Halfverse: d    
ajásya rūpé kím ápi svid ékam //
   
ajásya rūpé kím ápi svit ékam //
   
ajásya rūpé kím ápi svid ékam //


Verse: 7 
Halfverse: a    
ihá bravītu īm aṅgá védāsyá vāmásya níhitam padáṃ véḥ /
   
ihá bravītu īm aṅgá véda_
   
ihá bravītu yáḥ īm aṅgá véda
   
ihá bravītu īm aṅgá véda

Halfverse: b    
_asyá vāmásya níhitam padáṃ véḥ /
   
asyá vāmásya níhitam padám véḥ /
   
asyá vāmásya níhitam padáṃ véḥ /

Halfverse: c    
śīrṣṇáḥ kṣīráṃ duhrate gā́vo asya vavríṃ vásānā udakám padā́puḥ //
   
śīrṣṇáḥ kṣīráṃ duhrate gā́vo asya
   
śīrṣṇáḥ kṣīrám duhrate gā́vaḥ asya
   
śīrṣṇáḥ kṣīráṃ duhrate gā́vo asya

Halfverse: d    
vavríṃ vásānā udakám padā́puḥ //
   
vavrím vásānāḥ udakám padā́ apuḥ //
   
vavríṃ vásānā udakám padā́puḥ //


Verse: 8 
Halfverse: a    
mātā́ pitáram r̥tá ā́ babʰāja dʰīty ágre mánasā sáṃ jagmé /
   
mātā́ pitáram r̥tá ā́ babʰāja
   
mātā́ pitáram r̥té ā́ babʰāja
   
mātā́ pitáram r̥tá ā́ babʰāja

Halfverse: b    
dʰīty ágre mánasā sáṃ jagmé /
   
dʰītī́ ágre mánasā sám jagmé /
   
dʰīti ágre mánasā sáṃ jagmé /

Halfverse: c    
sā́ bībʰatsúr gárbʰarasā níviddʰā námasvanta íd upavākám īyuḥ //
   
sā́ bībʰatsúr gárbʰarasā níviddʰā
   
sā́ bībʰatsúḥ gárbʰarasā níviddʰā
   
sā́ bībʰatsúr gárbʰarasā níviddʰā

Halfverse: d    
námasvanta íd upavākám īyuḥ //
   
námasvantaḥ ít upavākám īyuḥ //
   
námasvanta íd upavākám īyuḥ //


Verse: 9 
Halfverse: a    
yuktā́ mātā́sīd dʰurí dákṣiṇāyā átiṣṭʰad gárbʰo vr̥janī́ṣv antáḥ /
   
yuktā́ mātā́sīd dʰurí dákṣiṇāyā
   
yuktā́ mātā́ āsīt dʰurí dákṣiṇāyāḥ
   
yuktā́ mātā́sīd dʰurí dákṣiṇāyā

Halfverse: b    
átiṣṭʰad gárbʰo vr̥janī́ṣv antáḥ /
   
átiṣṭʰat gárbʰaḥ vr̥janī́ṣu antár /
   
átiṣṭʰad gárbʰo vr̥janī́ṣu antáḥ /

Halfverse: c    
ámīmed vatsó ánu gā́m apaśyad viśvarūpyàṃ triṣú yójaneṣu //
   
ámīmed vatsó ánu gā́m apaśyad
   
ámīmet vatsáḥ ánu gā́m apaśyat
   
ámīmed vatsó ánu gā́m apaśyad

Halfverse: d    
viśvarūpyàṃ triṣú yójaneṣu //
   
viśvarūpyàm triṣú yójaneṣu //
   
viśvarūpíyaṃ triṣú yójaneṣu //


Verse: 10 
Halfverse: a    
tisró mātŕ̥̄s trī́n pitŕ̥̄n bíbʰrad éka ūrdʰvás tastʰau ném áva glāpayanti /
   
tisró mātŕ̥̄s trī́n pitŕ̥̄n bíbʰrad éka
   
tisráḥ mātŕ̥̄ḥ trī́n pitŕ̥̄n bíbʰrat ékaḥ
   
tisró mātŕ̥̄s trī́n pitŕ̥̄n bíbʰrad éka

Halfverse: b    
ūrdʰvás tastʰau ném áva glāpayanti /
   
ūrdʰváḥ tastʰau īm áva glāpayanti /
   
ūrdʰvás tastʰau ném áva glāpayanti /

Halfverse: c    
mantráyante divó amúṣya pr̥ṣṭʰé viśvavídaṃ vā́cam áviśvaminvām //
   
mantráyante divó amúṣya pr̥ṣṭʰé
   
mantráyante diváḥ amúṣya pr̥ṣṭʰé
   
mantráyante divó amúṣya pr̥ṣṭʰé

Halfverse: d    
viśvavídaṃ vā́cam áviśvaminvām //
   
viśvavídam vā́cam áviśvaminvām //
   
viśvavídaṃ vā́cam áviśvaminvām //


Verse: 11 
Halfverse: a    
dvā́daśāraṃ nahí táj járāya várvarti cakrám pári dyā́m r̥tásya /
   
dvā́daśāraṃ nahí táj járāya
   
dvā́daśāram nahí tát járāya
   
duvā́daśāraṃ nahí táj járāya

Halfverse: b    
várvarti cakrám pári dyā́m r̥tásya /
   
várvarti cakrám pári dyā́m r̥tásya /
   
várvarti cakrám pári dyā́m r̥tásya /

Halfverse: c    
ā́ putrā́ agne mitʰunā́so átra saptá śatā́ni viṃśatíś ca tastʰuḥ //
   
ā́ putrā́ agne mitʰunā́so átra
   
ā́ putrā́ḥ agne mitʰunā́saḥ átra
   
ā́ putrā́ agne mitʰunā́so átra

Halfverse: d    
saptá śatā́ni viṃśatíś ca tastʰuḥ //
   
saptá śatā́ni viṃśatíḥ ca tastʰuḥ //
   
saptá śatā́ni viṃśatíś ca tastʰuḥ //


Verse: 12 
Halfverse: a    
páñcapādam pitáraṃ dvā́daśākr̥tiṃ divá āhuḥ páre árdʰe purīṣíṇam /
   
páñcapādam pitáraṃ dvā́daśākr̥tiṃ
   
páñcapādam pitáram dvā́daśākr̥tim
   
páñcapādam pitáraṃ dvā́daśākr̥tiṃ

Halfverse: b    
divá āhuḥ páre árdʰe purīṣíṇam /
   
diváḥ āhuḥ páre árdʰe purīṣíṇam /
   
divá āhuḥ páre árdʰe purīṣíṇam /

Halfverse: c    
átʰemé anyá úpare vicakṣaṇáṃ saptácakre ṣáḷara āhur árpitam //
   
átʰemé anyá úpare vicakṣaṇáṃ
   
átʰa imé anyé úpare vicakṣaṇám
   
átʰemé anyá úpare vicakṣaṇáṃ

Halfverse: d    
saptácakre ṣáḷara āhur árpitam //
   
saptácakre ṣáḷare āhuḥ árpitam //
   
saptácakre ṣáḷara āhur árpitam //


Verse: 13 
Halfverse: a    
páñcāre cakré parivártamāne tásminn ā́ tastʰur bʰúvanāni víśvā /
   
páñcāre cakré parivártamāne
   
páñcāre cakré parivártamāne
   
páñcāre cakré parivártamāne

Halfverse: b    
tásminn ā́ tastʰur bʰúvanāni víśvā /
   
tásmin ā́ tastʰuḥ bʰúvanāni víśvā /
   
tásminn ā́ tastʰur bʰúvanāni víśvā /

Halfverse: c    
tásya nā́kṣas tapyate bʰū́ribʰāraḥ sanā́d evá śīryate sánābʰiḥ //
   
tásya nā́kṣas tapyate bʰū́ribʰāraḥ
   
tásya ákṣaḥ tapyate bʰū́ribʰāraḥ
   
tásya nā́kṣas tapyate bʰū́ribʰāraḥ

Halfverse: d    
sanā́d evá śīryate sánābʰiḥ //
   
sanā́t evá śīryate sánābʰiḥ //
   
sanā́d evá śīryate sánābʰiḥ //


Verse: 14 
Halfverse: a    
sánemi cakrám ajáraṃ vāvr̥ta uttānā́yāṃ dáśa yuktā́ vahanti /
   
sánemi cakrám ajáraṃ vāvr̥ta
   
sánemi cakrám ajáram vāvr̥te
   
sánemi cakrám ajáraṃ vāvr̥ta

Halfverse: b    
uttānā́yāṃ dáśa yuktā́ vahanti /
   
uttānā́yām dáśa yuktā́ḥ vahanti /
   
uttānā́yāṃ dáśa yuktā́ vahanti /

Halfverse: c    
sū́ryasya cákṣū rájasaity ā́vr̥taṃ tásminn ā́rpitā bʰúvanāni víśvā //
   
sū́ryasya cákṣū rájasaity ā́vr̥taṃ
   
sū́ryasya cákṣuḥ rájasā eti ā́vr̥tam
   
sū́ryasya cákṣū rájasaiti ā́vr̥taṃ

Halfverse: d    
tásminn ā́rpitā bʰúvanāni víśvā //
   
tásmin ā́rpitā bʰúvanāni víśvā //
   
tásminn ā́rpitā bʰúvanāni víśvā //


Verse: 15 
Halfverse: a    
sākaṃjā́nāṃ saptátʰam āhur ekajáṃ ṣáḷ íd yamā́ ŕ̥ṣayo devajā́ íti /
   
sākaṃjā́nāṃ saptátʰam āhur ekajáṃ
   
sākaṃjā́nām saptátʰam āhuḥ ekajám
   
sākaṃjā́nāṃ saptátʰam āhur ekajáṃ

Halfverse: b    
ṣáḷ íd yamā́ ŕ̥ṣayo devajā́ íti /
   
ṣáṭ ít yamā́ḥ ŕ̥ṣayaḥ devajā́ḥ íti /
   
ṣáḷ íd yamā́ ŕ̥ṣayo devajā́ íti /

Halfverse: c    
téṣām iṣṭā́ni víhitāni dʰāmaśá stʰātré rejante víkr̥tāni rūpaśáḥ //
   
téṣām iṣṭā́ni víhitāni dʰāmaśá
   
téṣām iṣṭā́ni víhitāni dʰāmaśáḥ
   
téṣām iṣṭā́ni víhitāni dʰāmaśá

Halfverse: d    
stʰātré rejante víkr̥tāni rūpaśáḥ //
   
stʰātré rejante víkr̥tāni rūpaśáḥ //
   
stʰātré rejante víkr̥tāni rūpaśáḥ //


Verse: 16 
Halfverse: a    
stríyaḥ satī́s tā́m̐ u me puṃsá āhuḥ páśyad akṣaṇvā́n cetad andʰáḥ /
   
stríyaḥ satī́s tā́m̐ u me puṃsá āhuḥ
   
stríyaḥ satī́ḥ tā́n u me puṃsáḥ āhuḥ
   
stríyaḥ satī́s tā́m̐ u me puṃsá āhuḥ

Halfverse: b    
páśyad akṣaṇvā́n cetad andʰáḥ /
   
páśyat akṣaṇvā́n cetat andʰáḥ /
   
páśyad akṣaṇvā́n cetad andʰáḥ /

Halfverse: c    
kavír yáḥ putráḥ īm ā́ ciketa yás tā́ vijānā́t pitúṣ pitā́sat //
   
kavír yáḥ putráḥ īm ā́ ciketa
   
kavíḥ yáḥ putráḥ sáḥ \!\ īm ā́ ciketa
   
kavír yáḥ putráḥ īm ā́ ciketa

Halfverse: d    
yás tā́ vijānā́t pitúṣ pitā́sat //
   
yáḥ tā́ vijānā́t pitúḥ pitā́ asat //
   
yás tā́ vijānā́t pitúṣ pitā́sat //


Verse: 17 
Halfverse: a    
aváḥ páreṇa pará enā́vareṇa padā́ vatsám bíbʰratī gaúr úd astʰāt /
   
aváḥ páreṇa pará enā́vareṇa
   
aváḥ páreṇa paráḥ enā́ ávareṇa
   
aváḥ páreṇa pará enā́vareṇa

Halfverse: b    
padā́ vatsám bíbʰratī gaúr úd astʰāt /
   
padā́ vatsám bíbʰratī gaúḥ út astʰāt /
   
padā́ vatsám bíbʰratī gaúr úd astʰāt /

Halfverse: c    
sā́ kadrī́cī káṃ svid árdʰam párāgāt kvà svit sūte nahí yūtʰé antáḥ //
   
sā́ kadrī́cī káṃ svid árdʰam párāgāt
   
sā́ kadrī́cī kám svit árdʰam párā agāt
   
sā́ kadrī́cī káṃ svid árdʰam párāgāt

Halfverse: d    
kvà svit sūte nahí yūtʰé antáḥ //
   
kvà svit sūte nahí yūtʰé antár //
   
kúva svit sūte nahí yūtʰé antáḥ //


Verse: 18 
Halfverse: a    
aváḥ páreṇa pitáraṃ asyānuvéda pará enā́vareṇa /
   
aváḥ páreṇa pitáraṃ asya_
   
aváḥ páreṇa pitáram yáḥ asya
   
aváḥ páreṇa pitáraṃ asya

Halfverse: b    
_anuvéda pará enā́vareṇa /
   
anuvéda paráḥ enā́ ávareṇa /
   
anuvéda pará enā́vareṇa /

Halfverse: c    
kavīyámānaḥ ihá prá vocad devám mánaḥ kúto ádʰi prájātam //
   
kavīyámānaḥ ihá prá vocad
   
kavīyámānaḥ káḥ ihá prá vocat
   
kavīyámānaḥ ihá prá vocad

Halfverse: d    
devám mánaḥ kúto ádʰi prájātam //
   
devám mánaḥ kútaḥ ádʰi prájātam //
   
devám mánaḥ kúto ádʰi prájātam //


Verse: 19 
Halfverse: a    
arvā́ñcas tā́m̐ u párāca āhur párāñcas tā́m̐ u arvā́ca āhuḥ /
   
arvā́ñcas tā́m̐ u párāca āhur
   
arvā́ñcaḥ tā́n u párācaḥ āhuḥ
   
arvā́ñcas tā́m̐ u párāca āhur

Halfverse: b    
párāñcas tā́m̐ u arvā́ca āhuḥ /
   
párāñcaḥ tā́n u arvā́caḥ āhuḥ /
   
párāñcas tā́m̐ u arvā́ca āhuḥ /

Halfverse: c    
índraś ca yā́ cakrátʰuḥ soma tā́ni dʰurā́ yuktā́ rájaso vahanti //
   
índraś ca yā́ cakrátʰuḥ soma tā́ni
   
índraḥ ca yā́ cakrátʰuḥ soma tā́ni
   
índraś ca yā́ cakrátʰuḥ soma tā́ni

Halfverse: d    
dʰurā́ yuktā́ rájaso vahanti //
   
dʰurā́ yuktā́ḥ rájasaḥ vahanti //
   
dʰurā́ yuktā́ rájaso vahanti //


Verse: 20 
Halfverse: a    
dvā́ suparṇā́ sayújā sákʰāyā samānáṃ vr̥kṣám pári ṣasvajāte /
   
dvā́ suparṇā́ sayújā sákʰāyā
   
dvā́ suparṇā́ sayújā sákʰāyā
   
duvā́ suparṇā́ sayújā sákʰāyā

Halfverse: b    
samānáṃ vr̥kṣám pári ṣasvajāte /
   
samānám vr̥kṣám pári sasvajāte /
   
samānáṃ vr̥kṣám pári ṣasvajāte /

Halfverse: c    
táyor anyáḥ píppalaṃ svādv átty ánaśnann anyó abʰí cākaśīti //
   
táyor anyáḥ píppalaṃ svādv átty
   
táyoḥ anyáḥ píppalam svādú átti
   
táyor anyáḥ píppalaṃ svādú átti

Halfverse: d    
ánaśnann anyó abʰí cākaśīti //
   
ánaśnan anyáḥ abʰí cākaśīti //
   
ánaśnann anyó abʰí cākaśīti //


Verse: 21 
Halfverse: a    
yátrā suparṇā́ amŕ̥tasya bʰāgám ánimeṣaṃ vidátʰābʰisváranti /
   
yátrā suparṇā́ amŕ̥tasya bʰāgám
   
yátra+ suparṇā́ḥ amŕ̥tasya bʰāgám
   
yátrā suparṇā́ amŕ̥tasya bʰāgám

Halfverse: b    
ánimeṣaṃ vidátʰābʰisváranti /
   
ánimeṣam vidátʰā abʰisváranti /
   
ánimeṣaṃ vidátʰābʰisváranti /

Halfverse: c    
inó víśvasya bʰúvanasya gopā́ḥ dʰī́raḥ pā́kam átrā́ viveśa //
   
inó víśvasya bʰúvanasya gopā́ḥ
   
ináḥ víśvasya bʰúvanasya gopā́ḥ
   
inó víśvasya bʰúvanasya gopā́ḥ

Halfverse: d    
dʰī́raḥ pā́kam átrā́ viveśa //
   
dʰī́raḥ pā́kam átra ā́ viveśa //
   
dʰī́raḥ pā́kam átrā́ viveśa //


Verse: 22 
Halfverse: a    
yásmin vr̥kṣé madʰvádaḥ suparṇā́ niviśánte súvate cā́dʰi víśve /
   
yásmin vr̥kṣé madʰvádaḥ suparṇā́
   
yásmin vr̥kṣé madʰvádaḥ suparṇā́ḥ
   
yásmin vr̥kṣé madʰuádaḥ suparṇā́

Halfverse: b    
niviśánte súvate cā́dʰi víśve /
   
niviśánte súvate ca ádʰi víśve /
   
niviśánte súvate cā́dʰi víśve /

Halfverse: c    
tásyéd āhuḥ píppalaṃ svādv ágre tán nón naśad yáḥ pitáraṃ véda //
   
tásyéd āhuḥ píppalaṃ svādv ágre
   
tásya ít āhuḥ píppalam svādú ágre
   
tásyéd āhuḥ píppalaṃ svādú ágre

Halfverse: d    
tán nón naśad yáḥ pitáraṃ véda //
   
tát út naśat yáḥ pitáram véda //
   
tán nón naśad yáḥ pitáraṃ véda //


Verse: 23 
Halfverse: a    
yád gāyatré ádʰi gāyatrám ā́hitaṃ traíṣṭubʰād traíṣṭubʰaṃ nirátakṣata /
   
yád gāyatré ádʰi gāyatrám ā́hitaṃ
   
yát gāyatré ádʰi gāyatrám ā́hitam
   
yád gāyatré ádʰi gāyatrám ā́hitaṃ

Halfverse: b    
traíṣṭubʰād traíṣṭubʰaṃ nirátakṣata /
   
traíṣṭubʰāt traíṣṭubʰam nirátakṣata /
   
traíṣṭubʰād traíṣṭubʰaṃ nirátakṣata /

Halfverse: c    
yád jágaj jágaty ā́hitam padáṃ ít tád vidús amr̥tatvám ānaśuḥ //
   
yád jágaj jágaty ā́hitam padáṃ
   
yát jágat jágati ā́hitam padám
   
yád jágaj jágati ā́hitam padáṃ

Halfverse: d    
ít tád vidús amr̥tatvám ānaśuḥ //
   
ít tát vidúḥ amr̥tatvám ānaśuḥ //
   
ít tád vidús amr̥tatvám ānaśuḥ //


Verse: 24 
Halfverse: a    
gāyatréṇa práti mimīte arkám arkéṇa sā́ma traíṣṭubʰena vākám /
   
gāyatréṇa práti mimīte arkám
   
gāyatréṇa práti mimīte arkám
   
gāyatréṇa práti mimīte arkám

Halfverse: b    
arkéṇa sā́ma traíṣṭubʰena vākám /
   
arkéṇa sā́ma traíṣṭubʰena vākám /
   
arkéṇa sā́ma traíṣṭubʰena vākám /

Halfverse: c    
vākéna vākáṃ dvipádā cátuṣpadākṣáreṇa mimate saptá vā́ṇīḥ //
   
vākéna vākáṃ dvipádā cátuṣpadā_
   
vākéna vākám dvipádā cátuṣpadā
   
vākéna vākáṃ dvipádā cátuṣpadā

Halfverse: d    
_akṣáreṇa mimate saptá vā́ṇīḥ //
   
akṣáreṇa mimate saptá vā́ṇīḥ //
   
akṣáreṇa mimate saptá vā́ṇīḥ //


Verse: 25 
Halfverse: a    
jágatā síndʰuṃ divy àstabʰāyad ratʰaṃtaré sū́ryam páry apaśyat /
   
jágatā síndʰuṃ divy àstabʰāyad
   
jágatā síndʰum diví astabʰāyat
   
jágatā síndʰuṃ diví astabʰāyad

Halfverse: b    
ratʰaṃtaré sū́ryam páry apaśyat /
   
ratʰaṃtaré sū́ryam pári apaśyat /
   
ratʰaṃtaré sū́riyam páry apaśyat /

Halfverse: c    
gāyatrásya samídʰas tisrá āhus táto mahnā́ prá ririce mahitvā́ //
   
gāyatrásya samídʰas tisrá āhus
   
gāyatrásya samídʰaḥ tisráḥ āhuḥ
   
gāyatrásya samídʰas tisrá āhus

Halfverse: d    
táto mahnā́ prá ririce mahitvā́ //
   
tátaḥ mahnā́ prá ririce mahitvā́ //
   
táto mahnā́ prá ririce mahitvā́ //


Verse: 26 
Halfverse: a    
úpa hvaye sudúgʰāṃ dʰenúm etā́ṃ suhásto godʰúg utá dohad enām /
   
úpa hvaye sudúgʰāṃ dʰenúm etā́ṃ
   
úpa hvaye sudúgʰām dʰenúm etā́m
   
úpa hvaye sudúgʰāṃ dʰenúm etā́ṃ

Halfverse: b    
suhásto godʰúg utá dohad enām /
   
suhástaḥ godʰúk utá dohat enām /
   
suhásto godʰúg utá dohad enām /

Halfverse: c    
śréṣṭʰaṃ saváṃ savitā́ sāviṣan no 'bʰī̀ddʰo gʰarmás tád u ṣú prá vocam //
   
śréṣṭʰaṃ saváṃ savitā́ sāviṣan no
   
śréṣṭʰam savám savitā́ sāviṣat naḥ
   
śréṣṭʰaṃ saváṃ savitā́ sāviṣan no

Halfverse: d    
'bʰī̀ddʰo gʰarmás tád u ṣú prá vocam //
   
abʰī̀ddʰaḥ gʰarmáḥ tát u prá vocam //
   
abʰī̀ddʰo gʰarmás tád u ṣú prá vocam //


Verse: 27 
Halfverse: a    
hiṅkr̥ṇvatī́ vasupátnī vásūnāṃ vatsám icʰántī mánasābʰy ā́gāt /
   
hiṅkr̥ṇvatī́ vasupátnī vásūnāṃ
   
hiṅkr̥ṇvatī́ vasupátnī vásūnām
   
hiṅkr̥ṇvatī́ vasupátnī vásūnāṃ

Halfverse: b    
vatsám icʰántī mánasābʰy ā́gāt /
   
vatsám icʰántī mánasā abʰí ā́ agāt /
   
vatsám icʰántī mánasābʰi ā́gāt /

Halfverse: c    
duhā́m aśvíbʰyām páyo agʰnyéyáṃ sā́ vardʰatām mahaté saúbʰagāya //
   
duhā́m aśvíbʰyām páyo agʰnyéyáṃ
   
duhā́m aśvíbʰyām páyaḥ agʰnyā́ iyám
   
duhā́m aśvíbʰyām páyo agʰniyéyáṃ

Halfverse: d    
sā́ vardʰatām mahaté saúbʰagāya //
   
sā́ vardʰatām mahaté saúbʰagāya //
   
sā́ vardʰatām mahaté saúbʰagāya //


Verse: 28 
Halfverse: a    
gaúr amīmed ánu vatsám miṣántam mūrdʰā́naṃ híṅṅ akr̥ṇon mā́tavā́ u /
   
gaúr amīmed ánu vatsám miṣántam
   
gaúḥ amīmet ánu vatsám miṣántam
   
gaúr amīmed ánu vatsám miṣántam

Halfverse: b    
mūrdʰā́naṃ híṅṅ akr̥ṇon mā́tavā́ u /
   
mūrdʰā́nam híṅ akr̥ṇot mā́tavaí u /
   
mūrdʰā́naṃ híṅṅ akr̥ṇon mā́tavā́ u /

Halfverse: c    
sŕ̥kvāṇaṃ gʰarmám abʰí vāvaśānā́ mímāti māyúm páyate páyobʰiḥ //
   
sŕ̥kvāṇaṃ gʰarmám abʰí vāvaśānā́
   
sŕ̥kvāṇam gʰarmám abʰí vāvaśānā́
   
sŕ̥kvāṇaṃ gʰarmám abʰí vāvaśānā́

Halfverse: d    
mímāti māyúm páyate páyobʰiḥ //
   
mímāti māyúm páyate páyobʰiḥ //
   
mímāti māyúm páyate páyobʰiḥ //


Verse: 29 
Halfverse: a    
ayáṃ śiṅkte yéna gaúr abʰī́vr̥tā mímāti māyúṃ dʰvasánāv ádʰi śritā́ /
   
ayáṃ śiṅkte yéna gaúr abʰī́vr̥tā
   
ayám śiṅkte yéna gaúḥ abʰī́vr̥tā
   
ayáṃ śiṅkte yéna gaúr abʰī́vr̥tā

Halfverse: b    
mímāti māyúṃ dʰvasánāv ádʰi śritā́ /
   
mímāti māyúm dʰvasánau ádʰi śritā́ /
   
mímāti māyúṃ dʰvasánāv ádʰi śritā́ /

Halfverse: c    
sā́ cittíbʰir cakā́ra mártyaṃ vidyúd bʰávantī práti vavrím auhata //
   
sā́ cittíbʰir cakā́ra mártyaṃ
   
sā́ cittíbʰiḥ cakā́ra mártyam
   
sā́ cittíbʰir cakā́ra mártiyaṃ

Halfverse: d    
vidyúd bʰávantī práti vavrím auhata //
   
vidyút bʰávantī práti vavrím auhata //
   
vidyúd bʰávantī práti vavrím auhata //


Verse: 30 
Halfverse: a    
anác cʰaye turágātu jīvám éjad dʰruvám mádʰya ā́ pastyā̀nām /
   
anác cʰaye turágātu jīvám
   
anát śaye turágātu jīvám
   
anác cʰaye . turágātu jīvám

Halfverse: b    
éjad dʰruvám mádʰya ā́ pastyā̀nām /
   
éjat dʰruvám mádʰye ā́ pastyā̀nām /
   
éjad dʰruvám mádʰya ā́ pastíyānām /

Halfverse: c    
jīvó mr̥tásya carati svadʰā́bʰir ámartyo mártyenā sáyoniḥ //
   
jīvó mr̥tásya carati svadʰā́bʰir
   
jīváḥ mr̥tásya carati svadʰā́bʰiḥ
   
jīvó mr̥tásya carati svadʰā́bʰir

Halfverse: d    
ámartyo mártyenā sáyoniḥ //
   
ámartyaḥ mártyena+ sáyoniḥ //
   
ámartiyo mártiyenā sáyoniḥ //


Verse: 31 
Halfverse: a    
ápaśyaṃ gopā́m ánipadyamānam ā́ ca párā ca patʰíbʰiś cárantam /
   
ápaśyaṃ gopā́m ánipadyamānam
   
ápaśyam gopā́m ánipadyamānam
   
ápaśyaṃ gopā́m ánipadyamānam

Halfverse: b    
ā́ ca párā ca patʰíbʰiś cárantam /
   
ā́ ca párā ca patʰíbʰiḥ cárantam /
   
ā́ ca párā ca patʰíbʰiś cárantam /

Halfverse: c    
sadʰrī́cīḥ víṣūcīr vásāna ā́ varīvarti bʰúvaneṣv antáḥ //
   
sadʰrī́cīḥ víṣūcīr vásāna
   
sadʰrī́cīḥ víṣūcīḥ vásānaḥ
   
sadʰrī́cīḥ víṣūcīr vásāna

Halfverse: d    
ā́ varīvarti bʰúvaneṣv antáḥ //
   
ā́ varīvarti bʰúvaneṣu antár //
   
ā́ varīvarti bʰúvaneṣu antáḥ //


Verse: 32 
Halfverse: a    
īṃ cakā́ra asyá veda īṃ dadárśa hírug ín tásmāt /
   
īṃ cakā́ra asyá veda
   
yáḥ īm cakā́ra sáḥ \!\ asyá veda
   
īṃ cakā́ra asyá veda

Halfverse: b    
īṃ dadárśa hírug ín tásmāt /
   
yáḥ īm dadárśa híruk ít tásmāt /
   
īṃ dadárśa hírug ín tásmāt /

Halfverse: c    
mātúr yónā párivīto antár bahuprajā́ nírr̥tim ā́ viveśa //
   
mātúr yónā párivīto antár
   
mātúḥ yónā párivītaḥ antár
   
mātúr yónā párivīto antár

Halfverse: d    
bahuprajā́ nírr̥tim ā́ viveśa //
   
bahuprajā́ḥ nírr̥tim ā́ viveśa //
   
bahuprajā́ nírr̥tim ā́ viveśa //


Verse: 33 
Halfverse: a    
dyaúr me pitā́ janitā́ nā́bʰir átra bándʰur me mātā́ pr̥tʰivī́ mahī́yám /
   
dyaúr me pitā́ janitā́ nā́bʰir átra
   
dyaúḥ me pitā́ janitā́ nā́bʰiḥ átra
   
dyaúr me pitā́ janitā́ nā́bʰir átra

Halfverse: b    
bándʰur me mātā́ pr̥tʰivī́ mahī́yám /
   
bándʰuḥ me mātā́ pr̥tʰivī́ mahī́ iyám /
   
bándʰur me mātā́ pr̥tʰivī́ mahī́yám /

Halfverse: c    
uttānáyoś camvòr yónir antár átrā pitā́ duhitúr gárbʰam ā́dʰāt //
   
uttānáyoś camvòr yónir antár
   
uttānáyoḥ camvòḥ yóniḥ antár
   
uttānáyoś camúvor yónir antár

Halfverse: d    
átrā pitā́ duhitúr gárbʰam ā́dʰāt //
   
átra+ pitā́ duhitúḥ gárbʰam ā́ adʰāt //
   
átrā pitā́ duhitúr gárbʰam ā́dʰāt //


Verse: 34 
Halfverse: a    
pr̥cʰā́mi tvā páram ántam pr̥tʰivyā́ḥ pr̥cʰā́mi yátra bʰúvanasya nā́bʰiḥ /
   
pr̥cʰā́mi tvā páram ántam pr̥tʰivyā́ḥ
   
pr̥cʰā́mi tvā páram ántam pr̥tʰivyā́ḥ
   
pr̥cʰā́mi tvā páram ántam pr̥tʰivyā́ḥ

Halfverse: b    
pr̥cʰā́mi yátra bʰúvanasya nā́bʰiḥ /
   
pr̥cʰā́mi yátra bʰúvanasya nā́bʰiḥ /
   
pr̥cʰā́mi yátra bʰúvanasya nā́bʰiḥ /

Halfverse: c    
pr̥cʰā́mi tvā vŕ̥ṣṇo áśvasya rétaḥ pr̥cʰā́mi vācáḥ paramáṃ vyòma //
   
pr̥cʰā́mi tvā vŕ̥ṣṇo áśvasya rétaḥ
   
pr̥cʰā́mi tvā vŕ̥ṣṇaḥ áśvasya rétaḥ
   
pr̥cʰā́mi tvā vŕ̥ṣṇo áśvasya rétaḥ

Halfverse: d    
pr̥cʰā́mi vācáḥ paramáṃ vyòma //
   
pr̥cʰā́mi vācáḥ paramám vyòma //
   
pr̥cʰā́mi vācáḥ paramáṃ víoma //


Verse: 35 
Halfverse: a    
iyáṃ védiḥ páro ántaḥ pr̥tʰivyā́ ayáṃ yajñó bʰúvanasya nā́bʰiḥ /
   
iyáṃ védiḥ páro ántaḥ pr̥tʰivyā́
   
iyám védiḥ páraḥ ántaḥ pr̥tʰivyā́ḥ
   
iyáṃ védiḥ páro ántaḥ pr̥tʰivyā́

Halfverse: b    
ayáṃ yajñó bʰúvanasya nā́bʰiḥ /
   
ayám yajñáḥ bʰúvanasya nā́bʰiḥ /
   
ayáṃ yajñó . bʰúvanasya nā́bʰiḥ /

Halfverse: c    
ayáṃ sómo vŕ̥ṣṇo áśvasya réto brahmā́yáṃ vācáḥ paramáṃ vyòma //
   
ayáṃ sómo vŕ̥ṣṇo áśvasya réto
   
ayám sómaḥ vŕ̥ṣṇaḥ áśvasya rétaḥ
   
ayáṃ sómo vŕ̥ṣṇo áśvasya réto

Halfverse: d    
brahmā́yáṃ vācáḥ paramáṃ vyòma //
   
brahmā́ ayám vācáḥ paramám vyòma //
   
brahmā́yáṃ vācáḥ paramáṃ víoma //


Verse: 36 
Halfverse: a    
saptā́rdʰagarbʰā́ bʰúvanasya réto víṣṇos tiṣṭʰanti pradíśā vídʰarmaṇi /
   
saptā́rdʰagarbʰā́ bʰúvanasya réto
   
saptá ardʰagarbʰā́ḥ bʰúvanasya rétaḥ
   
saptā́rdʰagarbʰā́ bʰúvanasya réto

Halfverse: b    
víṣṇos tiṣṭʰanti pradíśā vídʰarmaṇi /
   
víṣṇoḥ tiṣṭʰanti pradíśā vídʰarmaṇi /
   
víṣṇos tiṣṭʰanti pradíśā vídʰarmaṇi /

Halfverse: c    
dʰītíbʰir mánasā vipaścítaḥ paribʰúvaḥ pári bʰavanti viśvátaḥ //
   
dʰītíbʰir mánasā vipaścítaḥ
   
dʰītíbʰiḥ mánasā vipaścítaḥ
   
dʰītíbʰir mánasā vipaścítaḥ

Halfverse: d    
paribʰúvaḥ pári bʰavanti viśvátaḥ //
   
paribʰúvaḥ pári bʰavanti viśvátaḥ //
   
paribʰúvaḥ pári bʰavanti viśvátaḥ //


Verse: 37 
Halfverse: a    
jānāmi yád ivedám ásmi niṇyáḥ sáṃnaddʰo mánasā carāmi /
   
jānāmi yád ivedám ásmi
   
jānāmi yát iva idám ásmi
   
jānāmi yád ivedám ásmi

Halfverse: b    
niṇyáḥ sáṃnaddʰo mánasā carāmi /
   
niṇyáḥ sáṃnaddʰaḥ mánasā carāmi /
   
niṇyáḥ sáṃnaddʰo mánasā carāmi /

Halfverse: c    
yadā́ mā́gan pratʰamajā́ r̥tásyā́d íd vācó aśnuve bʰāgám asyā́ḥ //
   
yadā́ mā́gan pratʰamajā́ r̥tásya_
   
yadā́ ā́ ágan pratʰamajā́ḥ r̥tásya
   
yadā́ mā́gan pratʰamajā́ r̥tásya

Halfverse: d    
ā́d íd vācó aśnuve bʰāgám asyā́ḥ //
   
ā́t ít vācáḥ aśnuve bʰāgám asyā́ḥ //
   
ā́d íd vācó aśnuve bʰāgám asyā́ḥ //


Verse: 38 
Halfverse: a    
ápāṅ prā́ṅ eti svadʰáyā gr̥bʰītó 'martyo mártyenā sáyoniḥ /
   
ápāṅ prā́ṅ eti svadʰáyā gr̥bʰītó
   
ápāṅ prā́ṅ eti svadʰáyā gr̥bʰītáḥ
   
ápāṅ prā́ṅ eti svadʰáyā gr̥bʰītó

Halfverse: b    
'martyo mártyenā sáyoniḥ /
   
ámartyaḥ mártyena+ sáyoniḥ /
   
ámartiyo mártiyenā sáyoniḥ /

Halfverse: c    
tā́ śáśvantā viṣūcī́nā viyántā ny ànyáṃ cikyúr cikyur anyám //
   
tā́ śáśvantā viṣūcī́nā viyántā
   
tā́ śáśvantā viṣūcī́nā viyántā
   
tā́ śáśvantā viṣūcī́nā viyántā

Halfverse: d    
ny ànyáṃ cikyúr cikyur anyám //
   
anyám cikyúḥ cikyuḥ anyám //
   
anyáṃ cikyúr cikyur anyám //


Verse: 39 
Halfverse: a    
r̥có akṣáre paramé vyòman yásmin devā́ ádʰi víśve niṣedúḥ /
   
r̥có akṣáre paramé vyòman
   
r̥cáḥ akṣáre paramé vyòman
   
r̥có akṣáre paramé víoman

Halfverse: b    
yásmin devā́ ádʰi víśve niṣedúḥ /
   
yásmin devā́ḥ ádʰi víśve niṣedúḥ /
   
yásmin devā́ ádʰi víśve niṣedúḥ /

Halfverse: c    
yás tán véda kím r̥cā́ kariṣyati ít tád vidús imé sám āsate //
   
yás tán véda kím r̥cā́ kariṣyati
   
yáḥ tát véda kím r̥cā́ kariṣyati
   
yás tán véda kím r̥cā́ kariṣyati

Halfverse: d    
ít tád vidús imé sám āsate //
   
ít tát vidúḥ imé sám āsate //
   
ít tád vidús imé sám āsate //


Verse: 40 
Halfverse: a    
sūyavasā́d bʰágavatī bʰūyā́ átʰo vayám bʰágavantaḥ syāma /
   
sūyavasā́d bʰágavatī bʰūyā́
   
sūyavasā́t bʰágavatī bʰūyā́ḥ
   
sūyavasā́d bʰágavatī bʰūyā́

Halfverse: b    
átʰo vayám bʰágavantaḥ syāma /
   
átʰa u vayám bʰágavantaḥ syāma /
   
átʰo vayám bʰágavantaḥ siyāma /

Halfverse: c    
addʰí tŕ̥ṇam agʰnye viśvadā́nīm píba śuddʰám udakám ācárantī //
   
addʰí tŕ̥ṇam agʰnye viśvadā́nīm
   
addʰí tŕ̥ṇam agʰnye viśvadā́nīm
   
addʰí tŕ̥ṇam agʰniye viśvadā́nīm

Halfverse: d    
píba śuddʰám udakám ācárantī //
   
píba śuddʰám udakám ācárantī //
   
píba śuddʰám udakám ācárantī //


Verse: 41 
Halfverse: a    
gaurī́r mimāya salilā́ni tákṣaty ékapadī dvipádī sā́ cátuṣpadī /
   
gaurī́r mimāya salilā́ni tákṣaty
   
gaurī́ḥ mimāya salilā́ni tákṣatī
   
gaurī́r mimāya salilā́ni tákṣatī

Halfverse: b    
ékapadī dvipádī sā́ cátuṣpadī /
   
ékapadī dvipádī sā́ cátuṣpadī /
   
ékapadī dvipádī sā́ cátuṣpadī /

Halfverse: c    
aṣṭā́padī návapadī babʰūvúṣī sahásrākṣarā paramé vyòman //
   
aṣṭā́padī návapadī babʰūvúṣī
   
aṣṭā́padī návapadī babʰūvúṣī
   
aṣṭā́padī návapadī babʰūvúṣī

Halfverse: d    
sahásrākṣarā paramé vyòman //
   
sahásrākṣarā paramé vyòman //
   
sahásrākṣarā paramé víoman //


Verse: 42 
Halfverse: a    
tásyāḥ samudrā́ ádʰi kṣaranti téna jīvanti pradíśaś cátasraḥ /
   
tásyāḥ samudrā́ ádʰi kṣaranti
   
tásyāḥ samudrā́ḥ ádʰi kṣaranti
   
tásyāḥ samudrā́ ádʰi kṣaranti

Halfverse: b    
téna jīvanti pradíśaś cátasraḥ /
   
téna jīvanti pradíśaḥ cátasraḥ /
   
téna jīvanti pradíśaś cátasraḥ /

Halfverse: c    
tátaḥ kṣaraty akṣáraṃ tád víśvam úpa jīvati //
   
tátaḥ kṣaraty akṣáraṃ
   
tátaḥ kṣarati akṣáram
   
tátaḥ kṣarati akṣáraṃ

Halfverse: d    
tád víśvam úpa jīvati //
   
tát víśvam úpa jīvati //
   
tád víśvam úpa jīvati //


Verse: 43 
Halfverse: a    
śakamáyaṃ dʰūmám ārā́d apaśyaṃ viṣūvátā pará enā́vareṇa /
   
śakamáyaṃ dʰūmám ārā́d apaśyaṃ
   
śakamáyam dʰūmám ārā́t apaśyam
   
śakamáyaṃ dʰūmám ārā́d apaśyaṃ

Halfverse: b    
viṣūvátā pará enā́vareṇa /
   
viṣūvátā paráḥ enā́ ávareṇa /
   
viṣūvátā pará enā́vareṇa /

Halfverse: c    
ukṣā́ṇam pŕ̥śnim apacanta vīrā́s tā́ni dʰármāṇi pratʰamā́ny āsan //
   
ukṣā́ṇam pŕ̥śnim apacanta vīrā́s
   
ukṣā́ṇam pŕ̥śnim apacanta vīrā́ḥ
   
ukṣā́ṇam pŕ̥śnim apacanta vīrā́s

Halfverse: d    
tā́ni dʰármāṇi pratʰamā́ny āsan //
   
tā́ni dʰármāṇi pratʰamā́ni āsan //
   
tā́ni dʰármāṇi pratʰamā́ni āsan //


Verse: 44 
Halfverse: a    
tráyaḥ keśína r̥tutʰā́ cakṣate saṃvatsaré vapata éka eṣām /
   
tráyaḥ keśína r̥tutʰā́ cakṣate
   
tráyaḥ keśínaḥ r̥tutʰā́ cakṣate
   
tráyaḥ keśína r̥tutʰā́ cakṣate

Halfverse: b    
saṃvatsaré vapata éka eṣām /
   
saṃvatsaré vapate ékaḥ eṣām /
   
saṃvatsaré vapata éka eṣām /

Halfverse: c    
víśvam éko abʰí caṣṭe śácībʰir dʰrā́jir ékasya dadr̥śe rūpám //
   
víśvam éko abʰí caṣṭe śácībʰir
   
víśvam ékaḥ abʰí caṣṭe śácībʰiḥ
   
víśvam éko abʰí caṣṭe śácībʰir

Halfverse: d    
dʰrā́jir ékasya dadr̥śe rūpám //
   
dʰrā́jiḥ ékasya dadr̥śe rūpám //
   
dʰrā́jir ékasya dadr̥śe rūpám //


Verse: 45 
Halfverse: a    
catvā́ri vā́k párimitā padā́ni tā́ni vidur brāhmaṇā́ manīṣíṇaḥ /
   
catvā́ri vā́k párimitā padā́ni
   
catvā́ri vā́k párimitā padā́ni
   
catvā́ri vā́k párimitā padā́ni

Halfverse: b    
tā́ni vidur brāhmaṇā́ manīṣíṇaḥ /
   
tā́ni viduḥ brāhmaṇā́ḥ manīṣíṇaḥ /
   
tā́ni vidur brāhmaṇā́ manīṣíṇaḥ /

Halfverse: c    
gúhā trī́ṇi níhitā néṅgayanti turī́yaṃ vācó manuṣyā̀ vadanti //
   
gúhā trī́ṇi níhitā néṅgayanti
   
gúhā trī́ṇi níhitā iṅgayanti
   
gúhā trī́ṇi níhitā néṅgayanti

Halfverse: d    
turī́yaṃ vācó manuṣyā̀ vadanti //
   
turī́yam vācáḥ manuṣyā̀ḥ vadanti //
   
turī́yaṃ vācó manuṣyā̀ vadanti //


Verse: 46 
Halfverse: a    
índram mitráṃ váruṇam agním āhur átʰo divyáḥ suparṇó garútmān /
   
índram mitráṃ váruṇam agním āhur
   
índram mitrám váruṇam agním āhuḥ
   
índram mitráṃ váruṇam agním āhur

Halfverse: b    
átʰo divyáḥ suparṇó garútmān /
   
átʰa u divyáḥ suparṇáḥ garútmān /
   
átʰo divyáḥ suparṇó garútmān /

Halfverse: c    
ékaṃ sád víprā bahudʰā́ vadanty agníṃ yamám mātaríśvānam āhuḥ //
   
ékaṃ sád víprā bahudʰā́ vadanty
   
ékam sát víprā bahudʰā́ vadanti
   
ékaṃ sád víprā bahudʰā́ vadanti

Halfverse: d    
agníṃ yamám mātaríśvānam āhuḥ //
   
agním yamám mātaríśvānam āhuḥ //
   
agníṃ yamám mātaríśvānam āhuḥ //


Verse: 47 
Halfverse: a    
kr̥ṣṇáṃ niyā́naṃ hárayaḥ suparṇā́ apó vásānā dívam út patanti /
   
kr̥ṣṇáṃ niyā́naṃ hárayaḥ suparṇā́
   
kr̥ṣṇám niyā́nam hárayaḥ suparṇā́ḥ
   
kr̥ṣṇáṃ niyā́naṃ hárayaḥ suparṇā́

Halfverse: b    
apó vásānā dívam út patanti /
   
apáḥ vásānāḥ dívam út patanti /
   
apó vásānā dívam út patanti /

Halfverse: c    
ā́vavr̥tran sádanād r̥tásyā́d íd gʰr̥téna pr̥tʰivī́ vy ùdyate //
   
ā́vavr̥tran sádanād r̥tásya_
   
ā́ avavr̥tran sádanāt r̥tásya
   
ā́vavr̥tran sádanād r̥tásya

Halfverse: d    
_ā́d íd gʰr̥téna pr̥tʰivī́ vy ùdyate //
   
ā́t ít gʰr̥téna pr̥tʰivī́ udyate //
   
ā́d íd gʰr̥téna pr̥tʰivī́ udyate //


Verse: 48 
Halfverse: a    
dvā́daśa pradʰáyaś cakrám ékaṃ trī́ṇi nábʰyāni u tác ciketa /
   
dvā́daśa pradʰáyaś cakrám ékaṃ
   
dvā́daśa pradʰáyaḥ cakrám ékam
   
duvā́daśa pradʰáyaś cakrám ékaṃ

Halfverse: b    
trī́ṇi nábʰyāni u tác ciketa /
   
trī́ṇi nábʰyāni káḥ u tát ciketa /
   
trī́ṇi nábʰyāni u tác ciketa /

Halfverse: c    
tásmin sākáṃ triśatā́ śaṅkávo 'rpitā́ḥ ṣaṣṭír calācalā́saḥ //
   
tásmin sākáṃ triśatā́ śaṅkávo
   
tásmin sākám triśatā́ śaṅkávaḥ
   
tásmin sākáṃ . triśatā́ śaṅkávo

Halfverse: d    
'rpitā́ḥ ṣaṣṭír calācalā́saḥ //
   
arpitā́ḥ ṣaṣṭíḥ calācalā́saḥ //
   
arpitā́ḥ ṣaṣṭír calācalā́saḥ //


Verse: 49 
Halfverse: a    
yás te stánaḥ śaśayó mayobʰū́r yéna víśvā púṣyasi vā́ryāṇi /
   
yás te stánaḥ śaśayó mayobʰū́r
   
yáḥ te stánaḥ śaśayáḥ yáḥ mayobʰū́ḥ
   
yás te stánaḥ śaśayó mayobʰū́r

Halfverse: b    
yéna víśvā púṣyasi vā́ryāṇi /
   
yéna víśvā púṣyasi vā́ryāṇi /
   
yéna víśvā púṣyasi vā́riyāṇi /

Halfverse: c    
ratnadʰā́ vasuvíd yáḥ sudátraḥ sárasvati tám ihá dʰā́tave kaḥ //
   
ratnadʰā́ vasuvíd yáḥ sudátraḥ
   
yáḥ ratnadʰā́ḥ vasuvít yáḥ sudátraḥ
   
ratnadʰā́ vasuvíd yáḥ sudátraḥ

Halfverse: d    
sárasvati tám ihá dʰā́tave kaḥ //
   
sárasvati tám ihá dʰā́tave kar //
   
sárasvati tám ihá dʰā́tave kaḥ //


Verse: 50 
Halfverse: a    
yajñéna yajñám ayajanta devā́s tā́ni dʰármāṇi pratʰamā́ny āsan /
   
yajñéna yajñám ayajanta devā́s
   
yajñéna yajñám ayajanta devā́ḥ
   
yajñéna yajñám ayajanta devā́s

Halfverse: b    
tā́ni dʰármāṇi pratʰamā́ny āsan /
   
tā́ni dʰármāṇi pratʰamā́ni āsan /
   
tā́ni dʰármāṇi pratʰamā́ni āsan /

Halfverse: c    
ha nā́kam mahimā́naḥ sacanta yátra pū́rve sādʰyā́ḥ sánti devā́ḥ //
   
ha nā́kam mahimā́naḥ sacanta
   
ha nā́kam mahimā́naḥ sacanta
   
ha nā́kam mahimā́naḥ sacanta

Halfverse: d    
yátra pū́rve sādʰyā́ḥ sánti devā́ḥ //
   
yátra pū́rve sādʰyā́ḥ sánti devā́ḥ //
   
yátra pū́rve sādʰiyā́ḥ sánti devā́ḥ //


Verse: 51 
Halfverse: a    
samānám etád udakám úc caíty áva cā́habʰiḥ /
   
samānám etád udakám
   
samānám etát udakám
   
samānám etád udakám

Halfverse: b    
úc caíty áva cā́habʰiḥ /
   
út ca éti áva ca áhabʰiḥ /
   
úc caíti áva cā́habʰiḥ /

Halfverse: c    
bʰū́mim parjányā jínvanti dívaṃ jinvanty agnáyaḥ //
   
bʰū́mim parjányā jínvanti
   
bʰū́mim parjányāḥ jínvanti
   
bʰū́mim parjányā jínvanti

Halfverse: d    
dívaṃ jinvanty agnáyaḥ //
   
dívam jinvanti agnáyaḥ //
   
dívaṃ jinvanti agnáyaḥ //


Verse: 52 
Halfverse: a    
divyáṃ suparṇáṃ vāyasám br̥hántam apā́ṃ gárbʰaṃ darśatám óṣadʰīnām /
   
divyáṃ suparṇáṃ vāyasám br̥hántam
   
divyám suparṇám vāyasám br̥hántam
   
divyáṃ suparṇáṃ vāyasám br̥hántam

Halfverse: b    
apā́ṃ gárbʰaṃ darśatám óṣadʰīnām /
   
apā́m gárbʰam darśatám óṣadʰīnām /
   
apā́ṃ gárbʰaṃ darśatám óṣadʰīnām /

Halfverse: c    
abʰīpató vr̥ṣṭíbʰis tarpáyantaṃ sárasvantam ávase johavīmi //
   
abʰīpató vr̥ṣṭíbʰis tarpáyantaṃ
   
abʰīpatáḥ vr̥ṣṭíbʰiḥ tarpáyantam
   
abʰīpató vr̥ṣṭíbʰis tarpáyantaṃ

Halfverse: d    
sárasvantam ávase johavīmi //
   
sárasvantam ávase johavīmi //
   
sárasvantam ávase johavīmi //


Next part



This text is part of the TITUS edition of Rg-Veda: Rg-Veda-Samhita.

Copyright TITUS Project, Frankfurt a/M, 28.7.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.