TITUS
Rg-Veda: Rg-Veda-Khilani
Part No. 29
Previous part

Hymn: 11 


Verse: 1 
Halfverse: a    agnír etu pratʰamó devátānām̐ syāḫ prajā́ṃ muñcatu mr̥tyupāśā́t /
Halfverse: b    
tád ayám̐ rā́jā váruṇonumanyatāṃ yyátʰeyám̐ strī́ paútram agʰán rodāt /

Verse: 2 
Halfverse: a    
imā́m agnís trāyatāṃ gā́rhapatyaḫ prajā́m asyai tiratu dīrgʰám ā́yuḥ /
Halfverse: b    
áśūnyopástʰā jī́vatām astu mātā́ paútram ānandám abʰí budʰyatām iyám /

Verse: 3 
Halfverse: a    
mā́ te gr̥hé niśi gʰorá uttʰā́d anyátra tvád rudatyás sáṃ vviśantu /
Halfverse: b    
mā́ tváṃ vvikeśy úra ā́ vadʰiṣṭʰā jīváputrā patiloké rāja prajā́ṃ páśyaṃtī sumanasyámānā /

Verse: 4 
Halfverse: a    
aprajasyám pautramartyáṃ pāpmā́nam utá vāgʰám /
Halfverse: b    
prajā́m ivonmucyasva dviṣádbʰyaḫ práti muñcāmi pā́śān /

Verse: 5 
Halfverse: a    
devákr̥taṃ brā́hmaṇaṃ kalpámānaṃ téna hanmi yoniṣádaḫ piśācā́n /
Halfverse: b    
kravyā́do mr̥tyū́n ádʰarān pātayāmi dīrgʰám ā́yus táva jī́vantu putrā́ḥ /
Halfverse: c    
tvám̐ hy agne pratʰamó manótā // 14 //



Next part



This text is part of the TITUS edition of Rg-Veda: Rg-Veda-Khilani.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.