TITUS
Rg-Veda: Rg-Veda-Khilani
Part No. 29
Hymn: 11
Verse: 1
Halfverse: a
agnír
etu
pratʰamó
devátānām̐
só
syāḫ
prajā́ṃ
muñcatu
mr̥tyupāśā́t
/
Halfverse: b
tád
ayám̐
rā́jā
váruṇonumanyatāṃ
yyátʰeyám̐
strī́
paútram
agʰán
ná
rodāt
/
Verse: 2
Halfverse: a
imā́m
agnís
trāyatāṃ
gā́rhapatyaḫ
prajā́m
asyai
tiratu
dīrgʰám
ā́yuḥ
/
Halfverse: b
áśūnyopástʰā
jī́vatām
astu
mātā́
paútram
ānandám
abʰí
ví
budʰyatām
iyám
/
Verse: 3
Halfverse: a
mā́
te
gr̥hé
niśi
gʰorá
uttʰā́d
anyátra
tvád
rudatyás
sáṃ
vviśantu
/
Halfverse: b
mā́
tváṃ
vvikeśy
úra
ā́
vadʰiṣṭʰā
jīváputrā
patiloké
ví
rāja
prajā́ṃ
páśyaṃtī
sumanasyámānā
/
Verse: 4
Halfverse: a
aprajasyám
pautramartyáṃ
pāpmā́nam
utá
vāgʰám
/
Halfverse: b
prajā́m
ivonmucyasva
dviṣádbʰyaḫ
práti
muñcāmi
pā́śān
/
Verse: 5
Halfverse: a
devákr̥taṃ
brā́hmaṇaṃ
kalpámānaṃ
téna
hanmi
yoniṣádaḫ
piśācā́n
/
Halfverse: b
kravyā́do
mr̥tyū́n
ádʰarān
pātayāmi
dīrgʰám
ā́yus
táva
jī́vantu
putrā́ḥ
/
Halfverse: c
tvám̐
hy
agne
pratʰamó
manótā
// 14 //
This text is part of the
TITUS
edition of
Rg-Veda: Rg-Veda-Khilani
.
Copyright
TITUS Project
, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.