TITUS
Rg-Veda: Rg-Veda-Khilani
Part No. 36
Previous part

Adhyaya: 3 
Hymn: anuk. 
Halfverse: 1  abʰi daśa praskaṇvaḫ prāgātʰan tu 1) pra puṣṭigur yatʰā śruṣṭigur yatʰā āyur upamam aṣṭau medʰya etat te mātariśvā dvitīyaḫ 2) prāgātʰo vaiśvadevo bʰūri pañca kr̥śaḫ pr̥ṣadʰrasya 3) dānastutis tu 4) gāyatraṃ tu 4) tr̥tīyāpañcamyāv anuṣṭubʰau prati pr̥ṣadʰraḫ pāṅktyantam̐ 5) saliṅgoktā devatā tvam ekā pāvamānīṣ ṣaḍ vaiśvadevam antyādye ca pāvamānīstutiḫ pañcamī triṣṭub iḍaiva dve br̥haddivo yatra tisras sasruṣīr ekaihi mama dvātrim̐śat prājāpatyo hr̥dyo vaiśvadevan tu vivāhārtʰāśīs tv ānuṣṭubʰan tv ādyā triṣṭup tr̥tīyāvim̐śīpañcavim̐śyaḥ paṅktayo daśamī pura-uṣṇig dvādaśādye āstārapaṅktiḫ prastārapaṅktir ekonavim̐śī br̥haty ekonatrim̐śī triṣṭub jagatīvod aṣṭau parāgadāso dʰruva ekā eko dve ud ekā yac cāsau dve brahma daśa vāmadevyo nakulas saurī gʰarmastutir bārhaspatyā sāvitry aṣṭir gʰarmaparā 6) etās sauryaś cāndramasyaś ca śeṣā jagatyaḥ

Next part



This text is part of the TITUS edition of Rg-Veda: Rg-Veda-Khilani.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.