TITUS
Rg-Veda: Rg-Veda-Khilani
Part No. 47
Hymn: 10Pet.
Verse: 1
Halfverse: a
yán
me
gárbʰe
vásataḥ
pāpám
ugrám
yáj
jāyamā́nasya
ca
kíṃ
cid
anyát
/
Halfverse: b
jātásya
ca
yác
cāpi
ca
várddʰato
me
tát
pāvamānī́bʰir
ahám
punāmi
/
Verse: 2
Halfverse: a
mātā́pitrór
yan
ná
kr̥taṃ
váco
me
yát
stʰāvaráṃ
jaṃgámam
ābabʰū́va
/
Halfverse: b
víśvasya
yát
prahr̥ṣitáṃ
váco
me
tát
pāvamānī́bʰir
aháṃ
punāmi
/
Verse: 3
Halfverse: a
kráyavikrayād
yónidoṣād
bʰákṣād
bʰójyāt
pratígrahāt
/
Halfverse: b
asaṃbʰojanā́c
cāpi
nr̥śám̐saṃ
tátpāvamānī́bʰir
ahám
punāmi
/
Verse: 4
Halfverse: a
gógʰnāt
táskaratvāt
strī́vadʰād
yác
ca
kílbiṣam
/
Halfverse: b
pāpakáṃ
ca
cáraṇebʰyas
tátpāvamānī́bʰir
ahám
punāmi
/
Verse: 5
Halfverse: a
bráhmavadʰāt
súrāpānāt
súvarṇasteyād
vŕ̥ṣalimitʰúnasaṃgamāt
/
Halfverse: b
gúror
dārābʰigámanāc
ca
tátpāvamānī́bʰir
aháṃ
punāmi
/
Verse: 6
Halfverse: a
bā́lagʰnān
mā́tr̥pitr̥vadʰād
bʰū́mitaskarāt
sarvavarṇagamana-mitʰúnasaṃgamāt
/
Halfverse: b
pāpébʰyaś
ca
pratígrahāt
sádyaḥ
praharaṃti
sárvaduṣkr̥taṃ
tátpāvamānī́bʰir
ahám
punāmi
/
Verse: 7
Halfverse: a
amaṃtram
ánnam
yát
kiṃ
cíd
dʰūyate
ca
hutā́śane
/
Halfverse: b
saṃvatsarákr̥taṃ
pāpáṃ
tátpāvamānī́bʰir
aháṃ
punāmi
/
Verse: 8
Halfverse: a
dúryaṣṭaṃ
dúradʰītaṃ
pāpám
yác
cājñānatókr̥tam
/
Halfverse: b
ayājitā́ś
cāsáṃyājyās
tátpāvamānī́bʰir
aháṃ
punāmi
/
Verse: 9
Halfverse: a
r̥tásya
yónayomr̥tásya
dʰā́ma
sárvā
devébʰyaḥ
púṇyagaṃdʰā
/
Halfverse: b
tā
na
āpáḥ
pravahaṃtu
pāpáṃ
śráddʰā
gaccʰāmi
sukŕ̥tām
u
lokáṃ
tátpāvamānī́bʰir
ahám
punāmi
/
Verse: 10
Halfverse: a
bráhmavadʰāt
súrāpānāt
súvarṇasteyād
vŕ̥ṣalimitʰúnasaṃgamāt
/
Halfverse: b
gúror
dārābʰigámanāc
ca
tátpāvamānī́bʰir
aháṃ
punāmi
/
Verse: 11
Halfverse: a
yán
me
gárbʰe
vásataḥ
pāpám
ugrám
yáj
jāyamā́nasya
ca
kíṃ
cid
anyát
/
Halfverse: b
jātásya
ca
yác
cāpi
ca
várddʰato
me
tát
pāvamānī́bʰir
ahám
punāmi
/
Verse: 12
Halfverse: a
mātā́pitrór
yan
ná
kr̥taṃ
váco
me
yát
stʰāvaráṃ
jaṃgámam
ābabʰū́va
/
Halfverse: b
víśvasya
yát
prahr̥ṣitáṃ
váco
me
tát
pāvamānī́bʰir
aháṃ
punāmi
/
Verse: 13
Halfverse: a
kráyavikrayād
yónidoṣād
bʰákṣād
bʰójyāt
pratígrahāt
/
Halfverse: b
asaṃbʰojanā́c
cāpi
nr̥śám̐saṃ
tátpāvamānī́bʰir
ahám
punāmi
/
Verse: 14
Halfverse: a
gógʰnāt
táskaratvāt
strī́vadʰād
yác
ca
kílbiṣam
/
Halfverse: b
pāpakáṃ
ca
cáraṇebʰyas
tátpāvamānī́bʰir
ahám
punāmi
/
Verse: 15
Halfverse: a
bā́lagʰnān
mā́tr̥pitr̥vadʰād
bʰū́mitaskarāt
sarvavarṇagamana-mitʰúnasaṃgamāt
/
Halfverse: b
pāpébʰyaś
ca
pratígrahāt
sádyaḥ
praharaṃti
sárvaduṣkr̥taṃ
tátpāvamānī́bʰir
ahám
punāmi
/
Verse: 16
Halfverse: a
pāvamānī́ṃ
pitr
́
̥̄n
dévān
dʰyāyéd
yaś
ca
sarásvatīṃ
/
Halfverse: b
pítīṃs
tasyópa
tiṣṭʰeta
kṣīráṃ
sarpír
mádʰūdakáṃ
/
Verse: 17
Halfverse: a
r̥ṣayas
tu
tápas
tepuḥ
sarvé
svargajigī́ṣavaḥ
/
Halfverse: b
tápasas
tápasogryaṃ
tu
pāvámanīr
r̥có
japet
/
Verse: 18
Halfverse: a
pāvamānáṃ
paraṃ
brahmá
ye
páṭʰaṃti
manī́ṣiṇaḥ
/
Halfverse: b
sáptajánma
bʰaved
vipró
dʰanā́ḍʰyo
vedapā́ragaḥ
/
Verse: 19
Halfverse: a
dáśottarāṇy
r̥cāṃ
caitátpāvámānīḥ
śatā́ni
ṣaṭ
/
Halfverse: b
etáj
juhváṃ
jápaṃś
caiva
gʰoráṃ
mr̥tyubʰayám
jayet
/
Verse: 20
Halfverse: a
pāvamānáṃ
paraṃ
brahmá
śukrájyotiḥ
sanā́tanam
/
Halfverse: b
ŕ̥ṣīṃs
tasyópa
tiṣṭʰeta
kṣīráṃ
sarpír
mádʰūdakám
//
This text is part of the
TITUS
edition of
Rg-Veda: Rg-Veda-Khilani
.
Copyright
TITUS Project
, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.