TITUS
Rg-Veda: Rg-Veda-Khilani
Part No. 47
Previous part

Hymn: 10Pet. 


Verse: 1 
Halfverse: a    yán me gárbʰe vásataḥ pāpám ugrám yáj jāyamā́nasya ca kíṃ cid anyát /
Halfverse: b    
jātásya ca yác cāpi ca várddʰato me tát pāvamānī́bʰir ahám punāmi /

Verse: 2 
Halfverse: a    
mātā́pitrór yan kr̥taṃ váco me yát stʰāvaráṃ jaṃgámam ābabʰū́va /
Halfverse: b    
víśvasya yát prahr̥ṣitáṃ váco me tát pāvamānī́bʰir aháṃ punāmi /

Verse: 3 
Halfverse: a    
kráyavikrayād yónidoṣād bʰákṣād bʰójyāt pratígrahāt /
Halfverse: b    
asaṃbʰojanā́c cāpi nr̥śám̐saṃ tátpāvamānī́bʰir ahám punāmi /

Verse: 4 
Halfverse: a    
gógʰnāt táskaratvāt strī́vadʰād yác ca kílbiṣam /
Halfverse: b    
pāpakáṃ ca cáraṇebʰyas tátpāvamānī́bʰir ahám punāmi /

Verse: 5 
Halfverse: a    
bráhmavadʰāt súrāpānāt súvarṇasteyād vŕ̥ṣalimitʰúnasaṃgamāt /
Halfverse: b    
gúror dārābʰigámanāc ca tátpāvamānī́bʰir aháṃ punāmi /

Verse: 6 
Halfverse: a    
bā́lagʰnān mā́tr̥pitr̥vadʰād bʰū́mitaskarāt sarvavarṇagamana-mitʰúnasaṃgamāt /
Halfverse: b    
pāpébʰyaś ca pratígrahāt sádyaḥ praharaṃti sárvaduṣkr̥taṃ tátpāvamānī́bʰir ahám punāmi /

Verse: 7 
Halfverse: a    
amaṃtram ánnam yát kiṃ cíd dʰūyate ca hutā́śane /
Halfverse: b    
saṃvatsarákr̥taṃ pāpáṃ tátpāvamānī́bʰir aháṃ punāmi /

Verse: 8 
Halfverse: a    
dúryaṣṭaṃ dúradʰītaṃ pāpám yác cājñānatókr̥tam /
Halfverse: b    
ayājitā́ś cāsáṃyājyās tátpāvamānī́bʰir aháṃ punāmi /

Verse: 9 
Halfverse: a    
r̥tásya yónayomr̥tásya dʰā́ma sárvā devébʰyaḥ púṇyagaṃdʰā /
Halfverse: b    
na āpáḥ pravahaṃtu pāpáṃ śráddʰā gaccʰāmi sukŕ̥tām u lokáṃ tátpāvamānī́bʰir ahám punāmi /

Verse: 10 
Halfverse: a    
bráhmavadʰāt súrāpānāt súvarṇasteyād vŕ̥ṣalimitʰúnasaṃgamāt /
Halfverse: b    
gúror dārābʰigámanāc ca tátpāvamānī́bʰir aháṃ punāmi /

Verse: 11 
Halfverse: a    
yán me gárbʰe vásataḥ pāpám ugrám yáj jāyamā́nasya ca kíṃ cid anyát /
Halfverse: b    
jātásya ca yác cāpi ca várddʰato me tát pāvamānī́bʰir ahám punāmi /

Verse: 12 
Halfverse: a    
mātā́pitrór yan kr̥taṃ váco me yát stʰāvaráṃ jaṃgámam ābabʰū́va /
Halfverse: b    
víśvasya yát prahr̥ṣitáṃ váco me tát pāvamānī́bʰir aháṃ punāmi /

Verse: 13 
Halfverse: a    
kráyavikrayād yónidoṣād bʰákṣād bʰójyāt pratígrahāt /
Halfverse: b    
asaṃbʰojanā́c cāpi nr̥śám̐saṃ tátpāvamānī́bʰir ahám punāmi /

Verse: 14 
Halfverse: a    
gógʰnāt táskaratvāt strī́vadʰād yác ca kílbiṣam /
Halfverse: b    
pāpakáṃ ca cáraṇebʰyas tátpāvamānī́bʰir ahám punāmi /

Verse: 15 
Halfverse: a    
bā́lagʰnān mā́tr̥pitr̥vadʰād bʰū́mitaskarāt sarvavarṇagamana-mitʰúnasaṃgamāt /
Halfverse: b    
pāpébʰyaś ca pratígrahāt sádyaḥ praharaṃti sárvaduṣkr̥taṃ tátpāvamānī́bʰir ahám punāmi /

Verse: 16 
Halfverse: a    
pāvamānī́ṃ pitŕ̥̄n dévān dʰyāyéd yaś ca sarásvatīṃ /
Halfverse: b    
pítīṃs tasyópa tiṣṭʰeta kṣīráṃ sarpír mádʰūdakáṃ /

Verse: 17 
Halfverse: a    
r̥ṣayas tu tápas tepuḥ sarvé svargajigī́ṣavaḥ /
Halfverse: b    
tápasas tápasogryaṃ tu pāvámanīr r̥có japet /

Verse: 18 
Halfverse: a    
pāvamānáṃ paraṃ brahmá ye páṭʰaṃti manī́ṣiṇaḥ /
Halfverse: b    
sáptajánma bʰaved vipró dʰanā́ḍʰyo vedapā́ragaḥ /

Verse: 19 
Halfverse: a    
dáśottarāṇy r̥cāṃ caitátpāvámānīḥ śatā́ni ṣaṭ /
Halfverse: b    
etáj juhváṃ jápaṃś caiva gʰoráṃ mr̥tyubʰayám jayet /

Verse: 20 
Halfverse: a    
pāvamānáṃ paraṃ brahmá śukrájyotiḥ sanā́tanam /
Halfverse: b    
ŕ̥ṣīṃs tasyópa tiṣṭʰeta kṣīráṃ sarpír mádʰūdakám //



Next part



This text is part of the TITUS edition of Rg-Veda: Rg-Veda-Khilani.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.