TITUS
Rg-Veda: Rg-Veda-Khilani
Part No. 54
Previous part

Hymn: 17 


Verse: _ 
Halfverse: a    dʰrúvaidʰi póṣyā máyi máhyan tvādād bŕ̥haspátiḥ /
Halfverse: b    
máyā pátyā prajā́vatī sáñ śarádaś śatám /
Halfverse: c    
sótor ásr̥kṣata // 29 //

Verse: 1 
Halfverse: a    
avidʰavā́ bʰava várṣāṇi śatáṃ sāgraṃ tu súvratā /
Halfverse: b    
tejásvī ca yaśásvī ca dʰarmápatnī patívratā /

Verse: 2 
Halfverse: a    
janáyad bahupútrāṇi mā́ ca duḥkʰáṃ labʰét kvacit /
Halfverse: b    
bʰartā́ te sómapā nityáṃ bʰavéd dʰarmaparā́yaṇaḥ /

Verse: 3 
Halfverse: a    
aṣṭaputrā́ bʰava tvaṃ ca subʰágā ca patívratā /
Halfverse: b    
bʰartúś caivá pitur bʰrātúr hr̥dáyānandinī sádā /

Verse: 4 
Halfverse: a    
índrasya yatʰendrāṇī́ śrīdʰárasya yatʰā́ śriyā́ /
Halfverse: b    
śaṃkárasya yatʰā gaúrī tad bʰártur api bʰártari /

Verse: 5 
Halfverse: a    
átrer yatʰā́nusūyā syād vasíṣṭʰasyāpy arúndʰatī /
Halfverse: b    
kauśikasya yatʰā sátī tatʰā́ tvam api bʰártari /



Next part



This text is part of the TITUS edition of Rg-Veda: Rg-Veda-Khilani.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.