TITUS
Rg-Veda: Rg-Veda-Khilani
Part No. 54
Hymn: 17
Verse: _
Halfverse: a
dʰrúvaidʰi
póṣyā
máyi
máhyan
tvādād
bŕ̥haspátiḥ
/
Halfverse: b
máyā
pátyā
prajā́vatī
sáñ
śarádaś
śatám
/
Halfverse: c
ví
hí
sótor
ásr̥kṣata
// 29 //
Verse: 1
Halfverse: a
avidʰavā́
bʰava
várṣāṇi
śatáṃ
sāgraṃ
tu
súvratā
/
Halfverse: b
tejásvī
ca
yaśásvī
ca
dʰarmápatnī
patívratā
/
Verse: 2
Halfverse: a
janáyad
bahupútrāṇi
mā́
ca
duḥkʰáṃ
labʰét
kvacit
/
Halfverse: b
bʰartā́
te
sómapā
nityáṃ
bʰavéd
dʰarmaparā́yaṇaḥ
/
Verse: 3
Halfverse: a
aṣṭaputrā́
bʰava
tvaṃ
ca
subʰágā
ca
patívratā
/
Halfverse: b
bʰartúś
caivá
pitur
bʰrātúr
hr̥dáyānandinī
sádā
/
Verse: 4
Halfverse: a
índrasya
tú
yatʰendrāṇī́
śrīdʰárasya
yatʰā́
śriyā́
/
Halfverse: b
śaṃkárasya
yatʰā
gaúrī
tad
bʰártur
api
bʰártari
/
Verse: 5
Halfverse: a
átrer
yatʰā́nusūyā
syād
vasíṣṭʰasyāpy
arúndʰatī
/
Halfverse: b
kauśikasya
yatʰā
sátī
tatʰā́
tvam
api
bʰártari
/
This text is part of the
TITUS
edition of
Rg-Veda: Rg-Veda-Khilani
.
Copyright
TITUS Project
, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.