TITUS
Text collection: RV 
R̥g-Veda
Text: AitUp 
Aitareya-Upaniṣad


On the basis of the edition by
Limaye-Vadekar,
Aitareya-Upaniṣad,
Poona (Vaidika Saṃśodhana Maṇḍala) 1958,
electronically edited by Paolo Magnone,
January 1986;
corrections by Matthias Ahlborn;
TITUS version by Jost Gippert,
Frankfurt a/M, 31.1.1997 / 28.2.1998 / 21.6.1998 / 20.10.1999 / 1.6.2000 / 7.12.2008 / 21.4.2012



Markup system:
- between diamond brackets, code t...: title.
- between chevrons, code p: prose passage.
- between chevrons, code v: verse passage.
- between braces: comments.
- ՙn: hierarchic counters of sections.
- @: proper name of person or place (not god).
- *: difficult/ambiguous.





Chapter: 1 
Paragraph: 1 
Verse: 1    
{prose}
Sentence: a    
ātmā idam eka evāgra āsīt.
   
ātmā vai idam ekaḥ eva agre āsīt.

Sentence: b    
nānyat kiñcana miṣat.
   
na anyat kiñcana miṣat.

Sentence: c    
sa īkṣata lokān nu sr̥jā iti.
   
saḥ īkṣata lokān nu sr̥jai iti.

Verse: 2 
Sentence: a    
sa imāṃl lokān asr̥jatāmbʰo marīcīr maram āpaḥ.
   
saḥ imān lokān asr̥jata ambʰaḥ marīcīḥ maram āpaḥ.

Sentence: b    
ado 'mbʰaḥ pareṇa divam.
   
adaḥ ambʰaḥ pareṇa divam.

Sentence: c    
dyauḥ pratiṣṭhā.
   
dyauḥ pratiṣṭhā.

Sentence: d    
antarikṣaṃ marīcayaḥ.
   
antarikṣam marīcayaḥ.

Sentence: e    
pr̥tʰivī maraḥ.
   
pr̥tʰivī maraḥ.

Sentence: f    
adʰastāt āpaḥ.
   
yāḥ adʰastāt tāḥ āpaḥ.

Verse: 3 
Sentence: a    
sa īkṣateme nu lokāḥ.
   
saḥ īkṣata ime nu lokāḥ.

Sentence: b    
lokapālān nu sr̥jā iti.
   
lokapālān nu sr̥jai iti.

Sentence: c    
so 'dbʰya eva puruṣaṃ samuddʰr̥tyāmūrccʰayat.
   
saḥ adbʰyaḥ eva puruṣam samuddʰr̥tya amūrccʰayat.

Verse: 4 
Sentence: a    
tam abʰyatapat.
   
tam abʰyatapat.

Sentence: b    
tasyābʰitaptasya mukʰaṃ nirabʰidyata yatʰāṇḍam.
   
tasya abʰitaptasya mukʰam nirabʰidyata yatʰā aṇḍam.

Sentence: c    
mukʰād vāk.
   
mukʰāt vāk.

Sentence: d    
vāco 'gniḥ.
   
vācaḥ agniḥ.

Sentence: e    
nāsike nirabʰidyetām.
   
nāsike nirabʰidyetām.

Sentence: f    
nāsikābʰyāṃ prāṇaḥ.
   
nāsikābʰyām prāṇaḥ.

Sentence: g    
prāṇād vāyuḥ.
   
prāṇāt vāyuḥ.

Sentence: h    
akṣiṇī nirabʰidyetām.
   
akṣiṇī nirabʰidyetām.

Sentence: i    
akṣībʰyāṃ cakṣuḥ.
   
akṣībʰyām cakṣuḥ.

Sentence: j    
cakṣuṣa ādityaḥ.
   
cakṣuṣaḥ ādityaḥ.

Sentence: k    
karṇau nirabʰidyetām.
   
karṇau nirabʰidyetām.

Sentence: l    
karṇābʰyāṃ śrotram.
   
karṇābʰyām śrotram.

Sentence: m    
śrotrād diśaḥ.
   
śrotrāt diśaḥ.

Sentence: n    
tvaṅ nirabʰidyata.
   
tvak nirabʰidyata.

Sentence: o    
tvaco lomāni.
   
tvacaḥ lomāni.

Sentence: p    
lomabʰya oṣadʰivanaspatayaḥ.
   
lomabʰyaḥ oṣadʰivanaspatayaḥ.

Sentence: q    
hr̥dayaṃ nirabʰidyata.
   
hr̥dayam nirabʰidyata.

Sentence: r    
hr̥dayān manaḥ.
   
hr̥dayāt manaḥ.

Sentence: s    
manasaś candramāḥ.
   
manasaḥ candramāḥ.

Sentence: t    
nābʰir nirabʰidyata.
   
nābʰiḥ nirabʰidyata.

Sentence: u    
nābʰyā apānaḥ.
   
nābʰyāḥ apānaḥ.

Sentence: v    
apānān mr̥tyuḥ.
   
apānāt mr̥tyuḥ.

Sentence: w    
śiśnaṃ nirabʰidyata.
   
śiśnam nirabʰidyata.

Sentence: x    
śiśnād retaḥ.
   
śiśnāt retaḥ.

Sentence: y    
retasa āpaḥ.
   
retasaḥ āpaḥ.
Paragraph: 2 
Verse: 1 
Sentence: a    
etā devatāḥ sr̥ṣṭā asmin mahaty arṇave prāpatan.
   
tāḥ etāḥ devatāḥ sr̥ṣṭāḥ asmin mahati arṇave prāpatan.

Sentence: b    
tam aśanāpipāsābʰyām anvavārjat.
   
tam aśanāpipāsābʰyām anvavārjat.

Sentence: c    
enam abruvann āyatanaṃ naḥ prajānīhi.
   
tāḥ enam abruvan āyatanam naḥ prajānīhi.

Sentence: d    
yasmin pratiṣṭhitā annam adāmeti.
   
yasmin pratiṣṭhitāḥ annam adāma iti.

Verse: 2 
Sentence: a    
tābʰyo gām ānayat.
   
tābʰyaḥ gām ānayat.

Sentence: b    
abruvan na vai no 'yam alam iti.
   
tāḥ abruvan na vai naḥ ayam alam iti.

Sentence: c    
tābʰyo 'śvam ānayat.
   
tābʰyaḥ aśvam ānayat.

Sentence: d    
abruvan na vai no 'yam alam iti.
   
tāḥ abruvan na vai naḥ ayam alam iti.

Verse: 3 
Sentence: a    
tābʰyaḥ puruṣam ānayat.
   
tābʰyaḥ puruṣam ānayat.

Sentence: b    
abruvan sukr̥taṃ bateti.
   
tāḥ abruvan sukr̥tam bata iti.

Sentence: c    
puruṣo vāva sukr̥tam.
   
puruṣaḥ vāva sukr̥tam.

Sentence: d    
abravīd yatʰāyatanaṃ praviśateti.
   
tāḥ abravīt yatʰāyatanam praviśata iti.

Verse: 4 
Sentence: a    
agnir vāg bʰūtvā mukʰaṃ prāviśat.
   
agniḥ vāk bʰūtvā mukʰam prāviśat.

Sentence: b    
vāyuḥ prāṇo bʰūtvā nāsike prāviśat.
   
vāyuḥ prāṇaḥ bʰūtvā nāsike prāviśat.

Sentence: c    
ādityaś cakṣur bʰūtvākṣiṇī prāviśat.
   
ādityaḥ cakṣuḥ bʰūtvā akṣiṇī prāviśat.

Sentence: d    
diśaḥ śrotraṃ bʰūtvā karṇau prāviśan.
   
diśaḥ śrotram bʰūtvā karṇau prāviśan.

Sentence: e    
oṣadʰivanaspatayo lomāni bʰūtvā tvacaṃ prāviśan.
   
oṣadʰivanaspatayaḥ lomāni bʰūtvā tvacam prāviśan.

Sentence: f    
candramā mano bʰūtvā hr̥dayaṃ prāviśat.
   
candramāḥ manaḥ bʰūtvā hr̥dayam prāviśat.

Sentence: g    
mr̥tyur apāno bʰūtvā nābʰiṃ prāviśat.
   
mr̥tyuḥ apānaḥ bʰūtvā nābʰim prāviśat.

Sentence: h    
āpo reto bʰūtvā śiśnaṃ prāviśan.
   
āpaḥ retaḥ bʰūtvā śiśnam prāviśan.

Verse: 5 
Sentence: a    
tam aśanāpipāse abrūtām avābʰyām abʰiprajānīhīti.
   
tam aśanāpipāse abrūtām avābʰyām abʰiprajānīhi iti.

Sentence: b    
te abravīd etāsv eva vāṃ devatāsv ābʰajāmy etāsu bʰāginyau karomīti.
   
te abravīt etāsu eva vām devatāsu ābʰajāmi etāsu bʰāginyau karomi iti.

Sentence: c    
tasmād yasyai kasyai ca devatāyai havir gr̥hyate bʰāginyāv evāsyām aśanāpipāse bʰavataḥ.
   
tasmāt yasyai kasyai ca devatāyai haviḥ gr̥hyate bʰāginyau eva asyām aśanāpipāse bʰavataḥ.
Paragraph: 3 
Verse: 1 
Sentence: a    
sa īkṣateme nu lokāś ca lokapālāś ca.
   
saḥ īkṣata ime nu lokāḥ ca lokapālāḥ ca.

Sentence: b    
annam ebʰyaḥ sr̥jā iti.
   
annam ebʰyaḥ sr̥jai iti.

Verse: 2 
Sentence: a    
so 'po 'bʰyatapat.
   
saḥ apaḥ abʰyatapat.

Sentence: b    
tābʰyo 'bʰitaptābʰyo mūrtir ajāyata.
   
tābʰyaḥ abʰitaptābʰyaḥ mūrtiḥ ajāyata.

Sentence: c    
vai mūrtir ajāyatānnaṃ vai tat.
   
vai mūrtiḥ ajāyata annam vai tat.

Verse: 3 
Sentence: a    
tad enat sr̥ṣṭaṃ parāṅ atyajigʰāṃsat.
   
tat enat sr̥ṣṭam parāṅ *atyajigʰāṃsat. {Böht.: -gāṃsat}

Sentence: b    
tad vācājigʰr̥kṣat.
   
tat vācā ajigʰr̥kṣat.

Sentence: c    
tan nāśaknod vācā grahītum.
   
tat na aśaknot vācā grahītum.

Sentence: d    
sa yad dʰainad vācāgrahaiṣyad abʰivyāhr̥tya haivānnam atrapsyat.
   
saḥ yat ha enat vācā *agrahaiṣyat abʰivyāhr̥tya ha eva annam atrapsyat. {Böht.: hīṣyat}

Verse: 4 
Sentence: a    
tat prāṇenājigʰr̥kṣat.
   
tat prāṇena ajigʰr̥kṣat.

Sentence: b    
tan nāśaknot prāṇena grahītum.
   
tat na aśaknot prāṇena grahītum.

Sentence: c    
sa yad dʰainat prāṇenāgrahaiṣyad abʰiprāṇya haivānnam atrapsyat.
   
saḥ yat ha enat prāṇena agrahaiṣyat abʰiprāṇya ha eva annam atrapsyat.

Verse: 5 
Sentence: a    
tac cakṣuṣājigʰr̥kṣat.
   
tat cakṣuṣā ajigʰr̥kṣat.

Sentence: b    
tan nāśaknoc cakṣuṣā grahītum.
   
tat na aśaknot cakṣuṣā grahītum.

Sentence: c    
sa yad dʰainac cakṣuṣāgrahaiṣyad dr̥ṣṭvā haivānnam atrapsyat.
   
saḥ yat ha enat cakṣuṣā agrahaiṣyat dr̥ṣṭvā ha eva annam atrapsyat.

Verse: 6 
Sentence: a    
tac cʰrotreṇājigʰr̥kṣat.
   
tat śrotreṇa ajigʰr̥kṣat.

Sentence: b    
tan nāśaknoc cʰrotreṇa grahītum.
   
tat na aśaknot śrotreṇa grahītum.

Sentence: c    
sa yad dʰainac cʰrotreṇāgrahaiṣyac cʰrutvā haivānnam atrapsyat.
   
saḥ yat ha enat śrotreṇa agrahaiṣyat śrutvā ha eva annam atrapsyat.

Verse: 7 
Sentence: a    
tat tvacājigʰr̥kṣat.
   
tat tvacā ajigʰr̥kṣat.

Sentence: b    
tan nāśaknot tvacā grahītum.
   
tat na aśaknot tvacā grahītum.

Sentence: c    
sa yad dʰainat tvacāgrahaiṣyat spr̥ṣṭvā haivānnam atrapsyat.
   
saḥ yat ha enat tvacā agrahaiṣyat spr̥ṣṭvā ha eva annam atrapsyat.

Verse: 8 
Sentence: a    
tan manasājigʰr̥kṣat.
   
tat manasā ajigʰr̥kṣat.

Sentence: b    
tan nāśaknon manasā grahītum.
   
tat na aśaknot manasā grahītum.

Sentence: c    
sa yad dʰainan manasāgrahaiṣyad dʰyātvā haivānnam atrapsyat.
   
saḥ yat ha enat manasā agrahaiṣyat dʰyātvā ha eva annam atrapsyat.

Verse: 9 
Sentence: a    
tac cʰiśnenājigʰr̥kṣat.
   
tat śiśnena ajigʰr̥kṣat.

Sentence: b    
tan nāśaknoc cʰiśnena grahītum.
   
tat na aśaknot śiśnena grahītum.

Sentence: c    
sa yad dʰainac cʰiśnenāgrahaiṣyad visr̥jya haivānnam atrapsyat.
   
saḥ yat ha enat śiśnena agrahaiṣyat visr̥jya ha eva annam atrapsyat.

Verse: 10 
Sentence: a    
tad apānenājigʰr̥kṣat.
   
tat apānena ajigʰr̥kṣat.

Sentence: b    
tad āvayat.
   
tat āvayat.

Sentence: c    
saiṣo 'nnasya graho yad vāyuḥ.
   
*saḥ eṣaḥ annasya grahaḥ yat vāyuḥ. {double sandhi: saiṣo}

Sentence: d    
annāyur eṣa yad vāyuḥ.
   
annāyuḥ vai eṣaḥ yat vāyuḥ.

Verse: 11 
Sentence: a    
sa īkṣata katʰaṃ nv idaṃ mad r̥te syād iti.
   
saḥ īkṣata katʰam nu idam mat r̥te syāt iti.

Sentence: b    
sa īkṣata katareṇa prapadyā iti.
   
saḥ īkṣata katareṇa prapadyai iti.

Sentence: c    
sa īkṣata yadi vācābʰivyāhr̥taṃ yadi prāṇenābʰiprāṇitaṃ yadi cakṣuṣā dr̥ṣṭaṃ yadi śrotreṇa śrutaṃ yadi tvacā spr̥ṣṭaṃ yadi manasā dʰyātaṃ yady apānenābʰyapānitaṃ yadi śiśnena visr̥ṣṭam atʰa ko 'ham iti.
   
saḥ īkṣata yadi vācā abʰivyāhr̥tam yadi prāṇena abʰiprāṇitam yadi cakṣuṣā dr̥ṣṭam yadi śrotreṇa śrutam yadi tvacā spr̥ṣṭam yadi manasā dʰyātam yadi apānena abʰyapānitam yadi śiśnena visr̥ṣṭam atʰa kaḥ aham iti.

Verse: 12 
Sentence: a    
sa etam eva sīmānaṃ vidāryaitayā dvārā prāpadyata.
   
saḥ etam eva sīmānam vidārya etayā dvārā prāpadyata.

Sentence: b    
saiṣā vidr̥tir nāma dvāḥ.
   
eṣā vidr̥tiḥ nāma dvāḥ.

Sentence: c    
tad etan nāndanam.
   
tat etat nāndanam.

Sentence: d    
tasya traya āvasatʰās trayaḥ svapnā ayam āvasatʰo 'yam āvasatʰo 'yam āvasatʰa iti.
   
tasya trayaḥ āvasatʰāḥ trayaḥ svapnāḥ ayam āvasatʰaḥ ayam āvasatʰaḥ ayam āvasatʰaḥ iti.

Verse: 13 
Sentence: a    
sa jāto bʰūtāny abʰivyaikʰyat kim ihānyaṃ vāvadiṣad iti.
   
saḥ jātaḥ bʰūtāni *abʰivyaikʰyat kim iha anyam *vāvadiṣat iti. {v.l.: -vyaikṣat (prakritism?)} {Böht.: vāva diśet; Delb.: vivadiṣet}

Sentence: b    
sa etam eva puruṣaṃ brahmatatamam apaśyad idam adarśam itī3.
   
saḥ etam eva puruṣam *brahmatatamam apaśyat idam adarśam itī3. {hapl. from -tatatamam (Śaṅkara)}

Verse: 14 
Sentence: a    
tasmād idandro nāma.
   
tasmāt *idandraḥ nāma. {corr. indraḥ}

Sentence: b    
idandro ha vai nāma.
   
idandraḥ ha vai nāma.

Sentence: c    
tam idandraṃ santam indra ity ācakṣate parokṣeṇa.
   
tam idandram santam indraḥ iti ācakṣate parokṣeṇa.

Sentence: d    
parokṣapriyā iva hi devāḥ parokṣapriyā iva hi devāḥ.
   
parokṣapriyāḥ iva hi devāḥ parokṣapriyāḥ iva hi devāḥ.

Next part



This text is part of the TITUS edition of Rg-Veda: Aitareya-Upanisad.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.