TITUS
Rg-Veda: Aitareya-Upanisad
Part No. 3
Previous part

Chapter: 3 
Paragraph: 1 
Verse: 1 
Sentence: a    ko 'yam.
   
kaḥ ayam.

Sentence: b    
ātmeti vayam upāsmahe.
   
ātmā iti vayam upāsmahe.

Sentence: c    
kataraḥ sa ātmā.
   
kataraḥ saḥ ātmā.

Verse: 2 
Sentence: a    
yena paśyati yena śr̥ṇoti yena gandʰāñ jigʰrati yena vācaṃ vyākaroti yena svādu cāsvādu ca vijānāti.
   
yena paśyati yena śr̥ṇoti yena gandʰān jigʰrati yena vācam vyākaroti yena svādu ca asvādu ca vijānāti.

Sentence: b    
yad etad dʰr̥dayaṃ manaś caitat.
   
yat etat hr̥dayam manaḥ ca etat.

Sentence: c    
sañjñānam ājñānaṃ vijñānaṃ prajñānaṃ medʰā dr̥ṣṭir dʰr̥tir matir manīṣā jūtiḥ smr̥tiḥ saṅkalpaḥ kratur asuḥ kāmo vaśa iti sarvāṇy evaitāni prajñānasya nāmadʰeyāni bʰavanti.
   
sañjñānam ājñānam vijñānam prajñānam medʰā dr̥ṣṭiḥ dʰr̥tiḥ matiḥ manīṣā jūtiḥ smr̥tiḥ saṅkalpaḥ kratuḥ asuḥ kāmaḥ vaśaḥ iti sarvāṇi eva etāni prajñānasya nāmadʰeyāni bʰavanti.

Verse: 3 
Sentence: a    
eṣa brahmā.
   
eṣaḥ brahmā.

Sentence: b    
eṣa indraḥ.
   
eṣaḥ indraḥ.

Sentence: c    
eṣa prajāpatiḥ.
   
eṣaḥ prajāpatiḥ.

Sentence: d    
ete sarve devāḥ.
   
ete sarve devāḥ.

Sentence: e    
imāni ca pañca mahābʰūtāni pr̥tʰivī vāyur ākāśa āpo jyotīṃṣīty etānīmāni kṣudramiśrāṇīva bījānītarāṇi cetarāṇi cāṇḍajāni ca jārujāni ca svedajāni codbʰijjāni cāśvā gāvaḥ puruṣā hastino yat kiñcedam prāṇi jaṅgamaṃ ca patatri ca yac ca stʰāvaram.
   
imāni ca pañca mahābʰūtāni pr̥tʰivī vāyuḥ ākāśaḥ āpaḥ jyotīṃṣi iti etāni imāni kṣudramiśrāṇi iva bījāni itarāṇi ca itarāṇi ca aṇḍajāni ca jārujāni ca svedajāni ca udbʰijjāni ca aśvāḥ gāvaḥ puruṣāḥ hastinaḥ yat kiñca idam prāṇi jaṅgamam ca patatri ca yat ca stʰāvaram.

Sentence: f    
sarvaṃ tat prajñānetram.
   
sarvam tat prajñānetram.

Sentence: g    
prajñāne pratiṣṭhitam.
   
prajñāne pratiṣṭhitam.

Sentence: h    
prajñānetro lokaḥ.
   
prajñānetraḥ lokaḥ.

Sentence: i    
prajñā pratiṣṭhā.
   
prajñā pratiṣṭhā.

Sentence: j    
prajñānaṃ brahma.
   
prajñānam brahma.

Verse: 4 
Sentence: a    
sa etena prajñenātmanāsmāl lokād utkramyāmuṣmin svarge loke sarvān kāmān āptvāmr̥taḥ samabʰavat samabʰavat.
   
saḥ etena prajñena ātmanā asmāt lokāt utkramya amuṣmin svarge loke sarvān kāmān āptvā amr̥taḥ samabʰavat samabʰavat.


This text is part of the TITUS edition of Rg-Veda: Aitareya-Upanisad.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.