TITUS
Rg-Veda: Aitareya-Upanisad
Part No. 3
Previous part

Chapter: 3 
Paragraph: 1 
Verse: 1 
Sentence: a    ko 'yam /
Sentence: b    
ātmeti vayam upāsmahe /
Sentence: c    
kataraḥ sa ātmā //1//

Verse: 2 
Sentence: a    
yena paśyati yena śr̥ṇoti yena gandʰāñ jigʰrati yena vācaṃ vyākaroti yena svādu cāsvādu ca vijānāti /
Sentence: b    
yad etad dʰr̥dayaṃ manaś caitat /
Sentence: c    
saṃjñānam ājñānaṃ vijñānaṃ prajñānaṃ medʰā dr̥ṣṭir dʰr̥tir matir manīṣā jūtiḥ smr̥tiḥ saṃkalpaḥ kratur asuḥ kāmo vaśa iti sarvāṇy evaitāni prajñānasya nāmadʰeyāni bʰavanti //2//

Verse: 3 
Sentence: a    
eṣa brahmā /
Sentence: b    
eṣa indraḥ /
Sentence: c    
eṣa prajāpatiḥ /
Sentence: d    
ete sarve devāḥ /
Sentence: e    
imāni ca pañca mahābʰūtāni pr̥tʰivī vāyur ākāśa āpo jyotīṃṣītyetānīmāni ca kṣudramiśrāṇīva bījānītarāṇi cetarāṇi cāṇḍajāni ca jārujāni ca svedajāni codbʰijjāni cāśvā gāvaḥ puruṣā hastino yat kiṃcedaṃ prāṇi jaṃgamaṃ ca patatri ca yac ca stʰāvaram /
Sentence: f    
sarvaṃ tat prajñānetram /
Sentence: g    
prajñāne pratiṣṭʰitam /
Sentence: h    
prajñānetro lokaḥ /
Sentence: i    
prajñā pratiṣṭʰā /
Sentence: j    
prajñānaṃ brahma //3//

Verse: 4 
Sentence: a    
sa etena prajñenātmanā 'smāl lokād utkramyāmuṣmin svarge loke sarvān kāmān āptvā 'mr̥taḥ samabʰavat samabʰavat //4//


Verse: col. 
iti tr̥tīyo 'dʰyāyaḥ //

ity aitareyopaniṣat //





This text is part of the TITUS edition of Rg-Veda: Aitareya-Upanisad.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.