TITUS
Sama-Veda: Devatadhyaya-Brahmana
Part No. 2
Previous part

Paragraph: 2 

Verse: 1    atʰātaścʰandasāṃ varṇāḥ \\

Verse: 2a    
śuklā gāyatryo rūpeṇa sāraṅgaṃ rūpamuṣṇihām
Verse: 2b    
piśaṅgaṃ kakubʰāṃ rūpaṃ kr̥ṣṇamānuṣṭubʰaṃ tataḥ \\
Verse: 2c    
rohitaṃ br̥hītāṃ tu nīlaṃ pāṅktaṃ tataḥ punaḥ
Verse: 2d    
suvarṇa triṣṭubʰāṃ rūpaṃ gauraṃ jāgatamucyate \\

Verse: 3a    
atʰo yānyanyāni ccʰandāṃsi śyāvaṃ teṣāṃ tataḥ punaḥ
Verse: 3b    
nakulaṃ tvekapadānāṃ dvipadā babʰrurucyate
Verse: 3c    
sāraṅgaśuklakr̥ṣṇarūpāṇi r̥gyajuḥsāmabrāhmaṇānvitāni \\

Verse: 4    
ye yajñeṣu prayoktavyāsteṣāṃ daivatamucyate \\

Verse: 5    
virājaḥ pr̥śnayo vidyāt \\

Verse: 6    
daivataṃ tata uttaram \\

Verse: 7    
agnergāyatryabʰavatsayugvoṣṇihayā savitā saṃbʰabʰūvānuṣṭubʰā soma uktʰairmahasvān br̥haspaterbr̥hatī vācamāvat \\

Verse: 8a    
virāṇmitrāvaruṇayorabʰiśrīr indrasya triṣṭubiha bʰāgo ahnaḥ
Verse: 8b    
viśvān devān jagatyāviveśa tena cakl̥pta r̥ṣayo manuṣyāḥ \\

Verse: 9a    
prājāpatyā aticcʰandaso viccʰandaso vāyudevatāḥ
Verse: 9b    
puruṣo dvipadānaṃ daivataṃ brāhmya ekapadāḥ smr̥tāḥ \\

Verse: 10    
vāsavī paṅktiḥ \\

Verse: 11    
satulaṃ manyetaitaddevatyā evaiteṣu cʰandaḥsvr̥co bʰavantīti \\

Verse: 12    
cʰandasāmu haitaddaivatam \\


Next part



This text is part of the TITUS edition of Sama-Veda: Devatadhyaya-Brahmana.

Copyright TITUS Project, Frankfurt a/M, 30.8.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.