TITUS
Text collection: SV 
Sāma-Veda
Text: JaiGS 
Jaimini-Gr̥hyasūtra


On the basis of the edition by
Willem Caland,
The Jaiminigṛhyasūtra belonging to the Sāmaveda,
Lahore 1922

entered by Thomas Zehnder,
Leiden 1997;
corrections by Matthias Ahlborn;
TITUS version by Jost Gippert,
Frankfurt a.M., 28.2.1998 / 21.6.1998 / 20.10.1999 / 1.6.2000 / 7.12.2008 / 21.4.2012




Einteilung des Texts:
   b   adhyāya   (book)
   c   khaṇḍa   (chapter)





Adhyaya: 1 
I


Khanda: 1 
Sentence: a    
atʰāto 'gniṃ praṇeṣyan prāgudak pravaṇam
Sentence: b    
abʰyukṣya stʰaṇḍilaṃ
Sentence: c    
lakṣamaṃ kuryān
Sentence: d    
madʰye prācīṃ rekʰām ullikʰyodīcīṃ ca saṃhitāṃ
Sentence: e    
paścāt tisro madʰye prācyo
Sentence: f    
'bʰyukṣyāgniṃ pratiṣṭʰāpayed bʰūr bʰuvaḥ svar iti
Sentence: g    
lakṣaṇāvr̥d eṣā sarvatrā-
Sentence: h    
-tʰātaḥ pākayajñān vyākʰyāsyāmo
Sentence: i    
huto 'hutaḥ prahutaḥ prāśita iti
Sentence: j    
teṣām ekāgnau homo
Sentence: k    
nitye yajñopavītodakācamane
Sentence: l    
darśapūrṇamāsatantrāḥ svatantrā
Sentence: m    
dakṣiṇato 'gneḥ pūrṇapātram upanidadʰāti sruvaṃ cāpāṃ pūrṇam
Sentence: n    
uttrato 'gner idʰmābarhir
Sentence: o    
devasya tvā savituḥ prasave
Sentence: p    
'śvinor bāhubʰyāṃ pūṣṇo hastābʰyāṃ prokṣāmīti
Sentence: q    
prokṣitam upakl̥ptaṃ bʰavati sakr̥d yajuṣā dvis tūṣṇīṃ
Sentence: r    
kʰādiraḥ pālāśo vedʰmas
Sentence: s    
tadalābʰe vibʰītakatilvakabādʰakanimbarājavr̥kṣa-
Sentence: t    
-śalmalyaraludadʰittʰakovidāraśleṣmātakavarjaṃ
Sentence: u    
sarvavanaspatīnām idʰmaḥ
Sentence: v    
kuśālābʰe śūkatr̥ṇaśaraśīryabalbaja-
Sentence: w    
-mutavanalaśuṇṭʰavarjaṃ sarvatr̥ṇāni
Sentence: x    
śuklāḥ sumanasas
Sentence: y    
tāsām alābʰe japārūpakākuttʰābʰaṇḍīkuraṇḍakavarjaṃ
Sentence: z    
gandʰavatyo sarvavarṇāś
Sentence: aa    
catasra ājyaprakr̥tayo bʰavanty
Sentence: ab    
ūdʰanyaṃ vāhyaṃ dadʰi payo
Sentence: ac    
paścād agner ācamanaṃ trir ācāmed dviḥ parimr̥jed
Sentence: ad    
sakr̥d upaspr̥śet
Sentence: ae    
pādāv abʰyukṣya śiraś ca śīrṣaṇyān prāṇān upaspr̥śed
Sentence: af    
apa upaspr̥śya paścād agner upasamāhitasyopaviśya
Sentence: ag    
dakṣiṇena pāṇinā bʰūmim ārabʰya japatī-
Sentence: ah    
-daṃ bʰūmer bʰajāmaha idaṃ bʰadraṃ sumaṅgalaṃ
Sentence: ai    
parā sapatnān bādʰasvānyeṣāṃ vinda te dʰanam iti
Sentence: aj    
vasvantaṃ rātriś ced
Sentence: ak    
imaṃstomyena tr̥cenāgniṃ parisamūhed ādyayā triḥ
Sentence: al    
prastaram upasaṃgr̥hya pratidiśaṃ paristr̥ṇāti
Sentence: am    
dakṣiṇapurastād upakramyāgrair mūlāni cʰādayan
Sentence: an    
paścād vopastīryolaparājibʰyām upahared dākṣiṇottaraḥ sandʰiḥ // 1.1 //

Khanda: 2 
Sentence: a    
prastarāt pavitre gr̥hṇāti prādeśamātre same apraśīrṇāgre anantargarbʰe
Sentence: b    
aṅguṣṭʰenopakaniṣṭʰikayā ca dʰārayann anakʰena cʰinatti
Sentence: c    
pavitre stʰo vaiṣṇavyāv iti
Sentence: d    
trir ūrdʰvam adbʰir anumārjayed
Sentence: e    
viṣṇor manasā pūte stʰa iti sakr̥d yajuṣā dvis tūṣṇīṃ
Sentence: f    
pātrasyopariṣṭāt pavitre dʰārayann ājyam āsicyo-
Sentence: g    
-ttareṇāgnim aṅgārān nirūhya
Sentence: h    
teṣv adʰiśrityāvadyotya darbʰataruṇābʰyāṃ pratyasya
Sentence: i    
triḥ paryagni kr̥tvodagudvāsya pratyūhyāṅgārān
Sentence: j    
udagagrābʰyāṃ pavitrābʰyāṃ trir utpunāty
Sentence: k    
ājyaṃ ca haviś ca praṇītāś ca sruvaṃ ca
Sentence: l    
devas tvā savitotpunātv accʰidreṇa pavitreṇa
Sentence: m    
vasoḥ sūryasya raśmibʰir iti
Sentence: n    
devo va iti praṇītāḥ
Sentence: o    
punarāhāram ājyasya sakr̥d yajuṣā dvis tūṣṇīm
Sentence: p    
uttarato 'gneḥ praṇītāḥ praṇīya darbʰaiḥ praccʰādya
Sentence: q    
dakṣiṇato 'gneḥ prastaraṃ nidʰāya prastarasyopariṣṭāt pavitre nidʰāya
Sentence: r    
virūpākṣaṃ japaty
Sentence: s    
oṃ tapaś ca tejaś ca satyaṃ cātmā ca dʰr̥tiś ca dʰarmaś ca
Sentence: t    
sattvaṃ ca tyāgaś ca brahmā ca brahma ca
Sentence: u    
tāni prapadye tāni mām avantu
Sentence: v    
bʰūr bʰuvaḥ svar oṃ
Sentence: w    
mahāntam ātmānam adʰyārohāmi
Sentence: x    
virūpākṣo 'si dantājjis
Sentence: y    
tasya te śavyā parṇe gr̥hā antarikṣe te vimitaṃ hiraṇmayaṃ
Sentence: z    
tad devānāṃ hr̥dayāny ayasmaye kumbʰe antaḥ saṃnihitāni tāni
Sentence: aa    
balabʰūś ca baladʰā ca rakṣa ṇo pramadaḥ
Sentence: ab    
satyaṃ te dvādaśa putrās
Sentence: ac    
te tvā saṃvatsare-saṃvatsare kāmapreṇa yajñena yājayitvā
Sentence: ad    
punar brahmacaryam upayanti
Sentence: ae    
tvaṃ devānāṃ brāhmaṇo 'sy ahaṃ manṣyāṇāṃ
Sentence: af    
brāhmaṇo vai brāhmaṇam upadʰāvati taṃ tvopadʰāvāmi
Sentence: ag    
japantaṃ pratijāpsīr
Sentence: ah    
juhvantaṃ pratihauṣīḥ
Sentence: ai    
kurvantaṃ pratikārṣīs
Sentence: aj    
tvāṃ prapadye tvayā prasūta idaṃ karma kariṣāmi
Sentence: ak    
tan me samr̥dʰyatāṃ
Sentence: al    
virūpākṣāya dantājjaye brahmaṇaḥ putrāya
Sentence: am    
jyeṣṭʰāya śreṣṭʰāyāmodʰāya karmādʰipataye nama iti // 1.2 //

Khanda: 3 
Sentence: a    
sruvaṃ praṇītāsu praṇīya niṣṭapya darbʰaiḥ saṃmr̥jya
Sentence: b    
saṃmārgān abʰyukṣyāgnāv ādʰāya dakṣiṇaṃ jānv ācyā-
Sentence: c    
-medʰyaṃ cet kiṃcid ājye 'vapadyeta
Sentence: d    
gʰuṇas tryambukā makṣikā pipīlikety ā pañcabʰya uddʰr̥tyā-
Sentence: e    
-bʰyukṣyotpūya juhuyāt
Sentence: f    
paridʰīn paridadʰāti madʰyamaṃ stʰavīyasaṃ paścād
Sentence: g    
dīrgʰaṃ madʰyamaṃ dakṣiṇataḥ kanīyasam uttarataḥ saṃspr̥ṣṭān
Sentence: h    
dakṣiṇato 'gner apāṃ kośaṃ ninayaty adite 'numanyasvety
Sentence: i    
anumate 'numanyasveti paścāt sarasvate 'numanyasvety uttarato
Sentence: j    
deva savitaḥ prasuveti triḥ pradakṣiṇam agniṃ pariṣiñcad
Sentence: k    
deva savitaḥ prasuva yajñaṃ prasuva yajñapatiṃ bʰagāya
Sentence: l    
divyo gandʰarvaḥ ketapūḥ ketaṃ naḥ punātu
Sentence: m    
vācaspatir vācaṃ naḥ svadatv iti sakr̥d yajuṣā dvis tūṣṇīm
Sentence: n    
atʰedʰmam ādāya sruveṇājyaṃ gr̥hītvābʰigʰāryāgnāv abʰyādadʰāty
Sentence: o    
ayaṃ ta idʰma ātmā jātavedas
Sentence: p    
tena vardʰasva cedʰyasva ce-
Sentence: q    
-nddʰi vardʰaya cāsmān
Sentence: r    
prajayā paśubʰir brahmavarcasenānnādyena samedʰaya svāheti
Sentence: s    
manasāgʰārau juhoti saṃtatam akṣṇayā
Sentence: t    
prajāpataye svāhety uttaraṃ paridʰisandʰim anvavahr̥tya sruvam
Sentence: u    
indrāya svāheti dakṣiṇaṃ paridʰisandʰim anvavahr̥tyā-
Sentence: v    
-gʰārau hutvājyabʰāgau juhoty
Sentence: w    
agnaye svāhety uttarataḥ somāya svāheti dakṣiṇatas
Sentence: x    
tāv antareṇāhutiloko
Sentence: y    
bʰūḥ svāhā bʰuvaḥ svāhā svaḥ svāhā bʰūr bʰuvaḥ svaḥ svāhety
Sentence: z    
agnaye 'gnīṣomābʰyām iti paurṇamāsyām
Sentence: aa    
agnaya indrāgnibʰyām ity amāvāsyāyām
Sentence: ab    
uttarapūrvām āhutiṃ juhoty anabʰijuhvad
Sentence: ac    
āhutyāhutiṃ pratyak sauviṣṭakr̥tastʰānān
Sentence: ad    
nityo 'gniḥ purastāt sviṣṭakr̥d ante 'nyatra vapāhomājyahomābʰyāṃ
Sentence: ae    
na sviṣṭakr̥taṃ pratyabʰidʰārayati
Sentence: af    
sruve sakr̥d ājyam upastr̥ṇāti dvir haviṣo 'vadyati
Sentence: ag    
sakr̥d ājyenābʰidʰārya pratyabʰidʰārayaty
Sentence: ah    
aṅguṣṭʰenāṅgulibʰyāṃ ca māṃsasaṃhitābʰāṃ dvir haviṣo 'vadyati
Sentence: ai    
dvir ājyenābʰidʰārya pratyabʰidʰārayati jāmadagnyānāṃ
Sentence: aj    
tad dʰi pañcāvattaṃ bʰavaty aṅgulyā tr̥ṇakūrcena
Sentence: ak    
eṣā homāvr̥t sarvatra // 1.3 //

Khanda: 4 
Sentence: a    
sapavitraṃ prastaram ādatte
Sentence: b    
tasyāgrāṇi sruve 'nakti divy aṅkṣveti
Sentence: c    
madʰyam ājye 'ntarikṣe 'ṅkṣveti
Sentence: d    
mūlāni haviṣi pr̥tʰivyām aṅkṣveti
Sentence: e    
prastarāt tr̥ṇaṃ nirasyaty āyuṣe tveti
Sentence: f    
prastaram agnāv anupraharaty agnaye 'numataye svāheti
Sentence: g    
paścāt tr̥ṇam anupraharati
Sentence: h    
dviṣantaṃ me 'bʰidʰehy taṃ caiva pradaha svāheti
Sentence: i    
gʰr̥tenāktāḥ samidʰa ādadʰāti samr̥ddʰyai svāheti
Sentence: j    
bʰūmim ārabʰya śīrṣaṇyān prāṇān upaspr̥śed
Sentence: k    
apa upaspr̥śya dvādaśa prāyaścittāhutīr juhoty
Sentence: l    
ākūtyai svāhā // {1}
Sentence: m    
kāmāya svāhā // {2}
Sentence: n    
samr̥ddʰyai svāhā // {3}
Sentence: o    
r̥cā stomaṃ samardʰaya
Sentence: p    
gāyatreṇa ratʰaṃtaraṃ br̥had gāyatravartani svāhā // {4}
Sentence: q    
ud u tyaṃ jātavedasaṃ devaṃ vahanti ketavaḥ /
Sentence: r    
dr̥śe viśvāya sūryaṃ svāhā // {5}
Sentence: s    
citraṃ devānām udagād anīkaṃ
Sentence: t    
cakṣur mitrasya varuṇasyāgneḥ /
Sentence: u    
āprā dyāvāpr̥tʰivī antarikṣaṃ
Sentence: v    
sūrya ātmā jagatas tastʰuṣaś ca svāhā // {6}
Sentence: w    
ud vayaṃ tamasas pari svaḥ paśyanto jyotir uttaram /
Sentence: x    
devaṃ devatrā sūryam aganma jyotir uttamaṃ svāhā // {7}
Sentence: y    
prajāpate na tvad etāny anyo viśvā jātāni pari babʰūva /
Sentence: z    
yatkāmās te juhumas tan no 'stu
Sentence: aa    
vayaṃ syāma patayo rayīṇāṃ svāhā // {8}
Sentence: ab    
bʰūḥ svāhā // {9}
Sentence: ac    
bʰuvaḥ svāhā // {10}
Sentence: ad    
svaḥ svāhā // {11}
Sentence: ae    
bʰūr bʰuvaḥ svaḥ svāhety {12}
Sentence: af    
atʰāstīrṇān darbʰān ānīya praṇītānāṃ ca sruvasya copariṣṭāt kr̥tvā-
Sentence: ag    
-pasrāvayañ japati
Sentence: ah    
sad asi san me bʰūyāḥ sarvam asi sarvaṃ me bʰūyāḥ
Sentence: ai    
pūrṇam asi pūrṇaṃ me bʰūyā akṣitam asi me kṣeṣṭʰā iti
Sentence: aj    
pratidiśam apa utsiñcati
Sentence: ak    
prācyāṃ diśi devā r̥tvijo mārjayantām iti
Sentence: al    
prācīnāvītī dakṣiṇasyāṃ diśi māsāḥ pitaro mārjayantām iti
Sentence: am    
yajñopavītī bʰūtvāpa upaspr̥śya pratīcyāṃ diśi
Sentence: an    
gr̥hāḥ paśavo mārjayantām ity
Sentence: ao    
udīcyāṃ diśy āpa oṣadʰayo vanaspatayo mārjayantām ity
Sentence: ap    
ūrdʰvāyāṃ diśi yajñaḥ saṃvatsaro yajñapatir mārjayantām iti
Sentence: aq    
samudraṃ vaḥ prahiṇomīty apo ninīya
Sentence: ar    
samudraṃ vaḥ prahiṇomy akṣitāḥ svāṃ yonim api gaccʰata /
Sentence: as    
ariṣṭā asmākaṃ vīrāḥ santu parāseci naḥ svam iti
Sentence: at    
yad apsu te sarasvatīty aṅguṣṭʰenopakāniṣṭʰikayā cākṣiṇī vimr̥jed
Sentence: au    
yad apsu te sarasvati goṣv aśveṣu yan madʰu /
Sentence: av    
tena me vājinīvati mukʰam aṅdʰi sarasvatīti
Sentence: aw    
darbʰān paridʰīṃś cāgnāv ādʰāya vāmadevyena śāntiṃ kr̥tvā
Sentence: ax    
triḥ paryukṣet sahaviṣkaṃ pradakṣiṇam
Sentence: ay    
anvamaṃstʰāḥ prāsāvīr iti mantrān saṃnamayet
Sentence: az    
pūrṇapātram upanihitaṃ dakṣiṇā
Sentence: ba    
yatʰāśraddʰadakṣiṇāḥ pākayajñāḥ pūrṇapātraṃ // 1.4 //

Khanda: 5 
Sentence: a    
puṃsavanaṃ tr̥tīye māsy anyatra gr̥ṣṭer
Sentence: b    
gʰr̥te caruṃ śrapayitvā pr̥ṣadājyaṃ stʰālīpākavat saṃskr̥tya
Sentence: c    
puruṣasūktena juhuyān
Sentence: d    
māṣau ca yavaṃ ca pulliṅgaṃ kr̥tvā dadʰidrapsenaināṃ prāśayet
Sentence: e    
prajāpatiḥ puruṣaḥ parameṣṭʰī
Sentence: f    
sa me putraṃ dadātv āyuṣmantaṃ yaśasvinaṃ
Sentence: g    
saha patyā jīvasūr bʰūyāsam iti
Sentence: h    
nyagrodʰaśuṅgaṃ pʰalābʰyām upahitaṃ
Sentence: i    
śuklaraktābʰyāṃ sūtrābʰyāṃ gratʰitvā
Sentence: j    
kaṇṭʰe dʰārayed
Sentence: k    
dʰruvakumārāyety ācakṣate
Sentence: l    
vāso dakṣiṇā //1.5 //

Khanda: 6 
Sentence: a    
atʰāto nāndīnukʰebʰyaḥ pitr̥bʰyaḥ pūrvedyur vyākʰyāsyāma
Sentence: b    
āpūryamāṇapakṣe puṇye nakṣatre
Sentence: c    
śvaḥ kariṣyāmīti śvo bʰūte vānnaṃ saṃskr̥tya
Sentence: d    
śucīn śrotriyān brāhmaṇān anumantrayate
Sentence: e    
śuciḥ śuklam anārdram āccʰādya yajñopavīty apa ācamya
Sentence: f    
catuḥśuklān balīn haratī dadʰi taṇḍulāḥ surabʰi śuklāḥ sumanasa ity
Sentence: g    
agnyāyatane prāgagrān darbʰān saṃstīryā-
Sentence: h    
-gnaye somāya prajāpataye viśvebʰyo devebʰya r̥ṣibʰyo
Sentence: i    
bʰūtebʰyaḥ pitr̥bʰyaḥ sarvābʰyo devatābʰyo nama iti
Sentence: j    
haviṣyam annaṃ brāhmaṇebʰyaḥ pradāya dadʰnā
Sentence: k    
māṣamatsyamāṃsabʰakṣyāśanair ity aparam
Sentence: l    
atʰa catuṣṭayam ādāya vrīhiyavapuṣpasarṣapāṇīti
Sentence: m    
saha tair evodakumbʰam ādāya
Sentence: n    
manaḥ samādʰīyatāṃ prasīdantu bʰavanta ity uktvā
Sentence: o    
sapraṇavaṃ nāndīmukʰāḥ pitaraḥ prīyantām ity
Sentence: p    
evaṃ yatʰārtʰam itare pratibrūyuḥ // 1.6 //

Khanda: 7 
Sentence: a    
sīmantonnayanaṃ caturtʰe māsi ṣaṣṭʰe 'ṣṭame
Sentence: b    
pūrvapakṣe puṇye nakṣatre hastottarābʰir kuryāt
Sentence: c    
tilamudgamiśraṃ stʰālīpākaṃ śrapayitvānvārabdʰāyāṃ juhuyān
Sentence: d    
mahāvyāhr̥tibʰir hutvā prājāpatyayā -
Sentence: e    
-tʰaināṃ paścād agner bʰadrapītʰa upaveśyairakāyāṃ vāhatottarāyāṃ
Sentence: f    
tasyai triḥ śuklayā śalalyā
Sentence: g    
prāṇasaṃmitaṃ sīmantaṃ kuryāc cʰuklenā mūrdʰnaḥ
Sentence: h    
prāṇāya tvāpānāya tvā vyānāya tvety
Sentence: i    
atʰāsyā dakṣiṇaṃ keśāntaṃ sragbʰir alaṃkr̥tya tatʰottaraṃ
Sentence: j    
hiraṇyavatīnām apāṃ kāṃsyaṃ pūrayitvā
Sentence: k    
tatrainām avekṣayan pr̥ccʰed
Sentence: l    
dʰiṃ bʰūr bʰuvaḥ svaḥ kiṃ paśyasīti
Sentence: m    
parā pratyāha
Sentence: n    
prajāṃ paśūn saubʰāgyaṃ mahyaṃ
Sentence: o    
dīrgʰam āyuḥ patyur iti
Sentence: p    
vāso dakṣiṇā hiraṇyaṃ // 1.7 //

Khanda: 8 
Sentence: a    
kumāre jāte jātakarma
Sentence: b    
prākstanaprāśanād vrīhiṃ ca yavaṃ ca
Sentence: c    
jātarūpeṇāvagʰr̥ṣyedam annam iti prāśayed
Sentence: d    
idam annam ayaṃ rasa idaṃ prāṇenāmr̥taṃ saha
Sentence: e    
pr̥tʰivī te mātā dyauḥ pitā
Sentence: f    
jīvāhi śaradaḥ śataṃ paśyāhi śaradaḥ śatam ity
Sentence: g    
atʰainam abʰimantrayate
Sentence: h    
'ṅgād-aṅgāt saṃbʰavasi hr̥dayād adʰi jāyase /
Sentence: i    
ātmā vai putranāmāsi
Sentence: j    
sa jīva śaradaḥ śataṃ paśyāhi śaradaḥ śatam ity
Sentence: k    
atʰainaṃ paridadāty
Sentence: l    
ahne tvā paridadāmy ahas tvā rātryai paridadātu
Sentence: m    
rātris tvāhorātrābʰyāṃ paridadātv
Sentence: n    
ahorātrau tvārdʰamāsebʰyaḥ paridattām
Sentence: o    
ardʰamāsās tvā māsebʰyaḥ paridadatu
Sentence: p    
māsās tva rtubʰyaḥ paridadatv
Sentence: q    
r̥tavas tvā saṃvatsarāya paridadatu
Sentence: r    
saṃvatsaras tvā jarāyai mr̥tyave paridadātv iti
Sentence: s    
ko 'si katamo 'sīty āha saṃ māsaṃ praviśāsāv ity
Sentence: t    
atʰāsya guhyaṃ nāma dadāti vedo 'sīty
Sentence: u    
atʰāsya mūrdʰānam upajigʰraty
Sentence: v    
aśmā bʰava paraśur bʰava hiraṇyam astr̥taṃ bʰava
Sentence: w    
paśūnāṃ tvā hiṃkāreṇābʰijigʰrāmīty
Sentence: x    
evam eva pravāsād etya putrāṇāṃ mūrdʰānam upajigʰrati
Sentence: y    
pʰalīkarṇamiśrān sarṣapān daśarātram agnau juhuyāt
Sentence: z    
śaṇḍāyeti dvābʰyāṃ
Sentence: aa    
śaṇḍāya markāyopavīrāya
Sentence: ab    
śauṇḍikera ulūkʰalo malimluco
Sentence: ac    
duṇāśi cyavano naśytād itaḥ svāhā /
Sentence: ad    
ālikʰan vilikʰann animiṣan kiṃvadanta upaśrutir
Sentence: ae    
aryamṇaḥ kumbʰī śatruḥ pātrapāṇir nipuṇahāntrīmukʰaḥ
Sentence: af    
sarṣapāruṇo naśyatād itaḥ svāheti
Sentence: ag    
daśarātraṃ dampatī sūtakau bʰavatas tasyānte snātvottʰānam // 1.8 //

Khanda: 9 
Sentence: a    
atʰāto nāmakarma
Sentence: b    
pūrvapakṣe puṇye nakṣatre dvādaśyāṃ
Sentence: c    
pitā nāma kuryād ācāryo
Sentence: d    
tam ahatena vāsasā samanuparigr̥hya pitāṅkenāsīta
Sentence: e    
tasya nāmadʰeyaṃ dadʰād dvyakṣaraṃ caturakṣaraṃ
Sentence: f    
gʰoṣavadādy antarantastʰam anunakṣatram anudaivatam anunāmā-
Sentence: g    
-taddʰitam ākārāntaṃ stryai yatʰārtʰaṃ
Sentence: h    
kumārayajñeṣu ca nakṣatraṃ nakṣatradaivataṃ titʰim iti yajate
Sentence: i    
'ṣṭāv anyā juṣṭā devatā yajate
Sentence: j    
'gnidʰanvantari prajāpatim indraṃ vasūn rudrān ādityān viśvān devān ity
Sentence: k    
etāsu sviṣṭāsu sarvā devatā abʰīṣṭā bʰavanti // 1.9 //

Khanda: 10 
Sentence: a    
atʰātaḥ prāśankarma
Sentence: b    
pūrvapakṣe puṇye nakṣatre
Sentence: c    
brāhmaṇān bʰojayitvā haviṣyam annaṃ prāśayed
Sentence: d    
annapate 'nnasya no dehy anamīvasya śuṣmiṇaḥ /
Sentence: e    
pra pradātāraṃ tāriṣa
Sentence: f    
ūrjaṃ no dʰehi dvipade śaṃ catuṣpada iti // 1.10 //

Khanda: 11 
Sentence: a    
tr̥tīye saṃvatsare jaṭāḥ kurvīta garbʰatr̥tīya ity eka
Sentence: b    
udagayane pūrvapakṣe puṇye nakṣatre
Sentence: c    
brāhmaṇān svāstivācyāparāhṇe 'gniṃ praṇayitvā
Sentence: d    
dakṣiṇato 'gneś catvāri pūrṇāpātrāṇi nidadʰyāt
Sentence: e    
vrīhiyavānām abʰito madʰye tilamāṣāṇām
Sentence: f    
ācāntodake 'nvārabdʰe juhuyān
Sentence: g    
mahāvyāhr̥tibʰir hutvā virūpākṣeṇātra pañcamīṃ juhoti
Sentence: h    
sarvauṣadʰībʰi spʰāṇṭam udakam ānayanti
Sentence: i    
vrīhiyavās tilamāṣā ity etat sarvauṣadʰam
Sentence: j    
āyam agāt savitā kṣureṇeti kṣuram ādatta
Sentence: k    
āyam agāt savitā kṣureṇa viśvair devair anumato marudbʰiḥ /
Sentence: l    
sa naḥ śivo bʰavatu viśvakarmā yūyaṃ pāta svastibʰiḥ sadā na ity
Sentence: m    
uṣṇena vāya udakenehīty udakam ādatta
Sentence: n    
uṣṇena vāya udakenehy aditiḥ keśān vapatv ity
Sentence: o    
āpa undantu jīvasa iti dakṣiṇaṃ keśāntam abʰyundyād
Sentence: p    
āpa undantu jīvase dīrgʰāyuṣṭvāya varcasa iti
Sentence: q    
tasmiṃs tisro darbʰapiñjūlīr upadadʰāty ekāṃ
Sentence: r    
dʰārayatu prajāpatir iti dʰārayed
Sentence: s    
dʰārayatu prajāpatiḥ punaḥ-punaḥ suvaptavā ity
Sentence: t    
ūrdʰvaṃ trir ādarśena spr̥ṣṭvā yena dʰāteti kṣureṇa cʰindyād
Sentence: u    
yena dʰātā br̥haspater agner indrasya cāyuṣe 'vapat /
Sentence: v    
tena ta āyuṣe vapāmi suślokyāya svastaya iti
Sentence: w    
yena tat prajāpatir marudbʰyo gr̥hamedʰibʰyo 'vapat /
Sentence: x    
tena ta āyuṣe vapāmi suślokyāya svastaya iti
Sentence: y    
yena bʰūyaś carāty ayaṃ jyok ca paśyāti sūryam /
Sentence: z    
tena ta āyuṣe vapāmi suślokyāya svastaya ity
Sentence: aa    
evaṃ paścāt tatʰottarataḥ
Sentence: ab    
pratimantraṃ keśāṃś ca darbʰapiñjūlīśeṣāṃś -
Sentence: ac    
-naḍuhe gomaye 'bʰūmispr̥ṣṭe nidadʰyād
Sentence: ad    
brāhmaṇasya purastāt paścād itarayor varṇayor
Sentence: ae    
yat kṣureṇeti nāpitāya kṣuraṃ prayaccʰed
Sentence: af    
yat kṣureṇa mamlā vaptrā vapasi nāpitāṅgāni śuddʰāni kurv
Sentence: ag    
āyur varco hiṃsīr nāpiteti
Sentence: ah    
yatʰaiṣāṃ gotrakalpaḥ kulakalpo -
Sentence: ai    
-plute prāyaścittīr juhuyād
Sentence: aj    
āvr̥taiva striyāḥ kuryād amantraṃ
Sentence: ak    
samantraṃ cet paścāj juhuyād
Sentence: al    
atʰāsya mūrdʰānam ārabʰya japati
Sentence: am    
triyāyuṣaṃ kaśyapasya jamadagnes triyāyuṣaṃ
Sentence: an    
yad devānāṃ triyāyuṣaṃ tat te astu triyāyuṣam iti
Sentence: ao    
dʰānyapalvale goṣṭʰe keśān nikʰanet
Sentence: ap    
kuśalīkartā pūrnapātrāṇi hared
Sentence: aq    
gaur dakṣiṇā // 1.11 //

Khanda: 12 
Sentence: a    
saptame brāhmaṇam upanayīta
Sentence: b    
pañcame brahmavarcasakāmaṃ
Sentence: c    
navame tv āyuṣkāmam
Sentence: d    
ekādaśe kṣatriyaṃ dvādaśe vaiśyaṃ
Sentence: e    
nāti ṣoḍaśam upanayīta
Sentence: f    
prasr̥ṣṭavr̥ṣaṇo hy eṣa vr̥ṣalībʰūto bʰavatīti
Sentence: g    
tata enaṃ snātam alaṃkr̥tam āktākṣaṃ kr̥tanāpitakr̥tyam ānayanti
Sentence: h    
tam ahatena vāsasā paridadʰīta
Sentence: i    
parīmaṃ someti yatʰāvar̥ṇaṃ
Sentence: j    
parīmaṃ soma brahmaṇā mahe śrotrāya dadʰmasi /
Sentence: k    
yatʰemaṃ jarimā ṇa yāj jyok śrotre adʰi jāgarāj
Sentence: l    
jīvāhi śaradaḥ śataṃ paśyāhi śaradaḥ śatam iti
Sentence: m    
parīmam indra brahmaṇā mahe rāṣṭrāya dadʰmasi /
Sentence: n    
yatʰemaṃ jarimā ṇa yāj jyog rāṣṭre adʰi jāgarāj
Sentence: o    
jīvāhi śaradaḥ śataṃ paśyāhi śaradaḥ śatam iti
Sentence: p    
parīmaṃ poṣa brahmaṇā mahe poṣāya dadʰmasi /
Sentence: q    
yatʰemaṃ jarimā ṇa yāj jyok poṣe adʰi jāgarāj
Sentence: r    
jīvāhi śaradaḥ śataṃ paśyāhi śaradaḥ śatam ity
Sentence: s    
atʰainaṃ paścād agneḥ prāṅmukʰam upaveśya
Sentence: t    
yajñopavītinam ācārya ācāmayaty
Sentence: u    
ācāntam uttʰāpyottarato 'gneḥ prāco darbʰān āstīrya
Sentence: v    
teṣv akṣatam aśmānam atyādʰāya
Sentence: w    
tatrainaṃ dakṣiṇena pādenāśmānam adʰiṣṭʰāpayed
Sentence: x    
imam aśmānam ārohāśmeva tvaṃ stʰiro bʰava
Sentence: y    
dviṣantam apabādʰasva ca tvā dviṣanto vadʰīd ity
Sentence: z    
atʰainaṃ paścād agneḥ prāṅmukʰam upaveśyo-
Sentence: aa    
-ttarata ācāryo 'nvārabdʰe juhuyān
Sentence: ab    
mahāvyāhr̥tibʰir hutvā devāhutibʰiś ca
Sentence: ac    
saṃpātam āsye bʰūr r̥caḥ svāheti pratimantraṃ
Sentence: ad    
bʰūr r̥caḥ svāhā bʰuvo yajūṃṣi svāhā svaḥ sāmāni svāheti
Sentence: ae    
prāśitam ācāntam uttʰāya
Sentence: af    
namo vātāyety enaṃ pradakṣiṇam agniṃ pariṇayen
Sentence: ag    
namo vātāya namo astv agnaye namaḥ pr̥tʰivyai
Sentence: ah    
nama oṣadʰībʰyo namo vo 'dr̥ṣṭāya br̥hate karomīty
Sentence: ai    
adʰigantar adʰigaccʰa pradātaḥ prayaccʰāsāv amuṣmai vedam ity
Sentence: aj    
atʰainaṃ paścād agneḥ prāṅmukʰam avastʰāpya
Sentence: ak    
purastād ācāryaḥ pratyaṅmukʰas
Sentence: al    
tāv añjalī kuruta uttarata ācāryas
Sentence: am    
tam anyo 'dbʰiḥ pūrayen nisrāveṇetarasya pūraṇam
Sentence: an    
atʰainaṃ saṃśāsti brahmacaryam agām upa nayasveti
Sentence: ao    
ko nāmāsīty asāv iti nāmadʰeyaṃ dadyāt
Sentence: ap    
tatrācāryo japati
Sentence: aq    
hiṃ bʰūr bʰuvaḥ svar
Sentence: ar    
āgantrā samaganmahi pra su martyaṃ yuyotana /
Sentence: as    
ariṣṭāḥ saṃcaremahi svasti caratād ayam ity
Sentence: at    
atʰāsya dakṣiṇena hastena dakṣiṇaṃ hastaṃ gr̥hṇātī-
Sentence: au    
-ndras te hastam agrabʰīd dʰātā hastam agrabʰīt
Sentence: av    
pūṣā hastam agrabʰīt savitā hastam agrabʰīd
Sentence: aw    
aryamā hastam agrabʰīn
Sentence: ax    
mitras tvam asi dʰarmaṇāgnir ācāryas taveti
Sentence: ay    
prāṇānāṃ grantʰir asīti nābʰideśam ārabʰya japati
Sentence: az    
prāṇānāṃ grantʰir asi visrasāmr̥ta mr̥tyor antaraṃ kurv iti
Sentence: ba    
dakṣiṇam aṃsam anvavamr̥śya mayi vrata iti hr̥dayadeśam ārabʰya japati
Sentence: bb    
mayi vrate hr̥dayaṃ te astu
Sentence: bc    
mama cittam anu cittaṃ te astu /
Sentence: bd    
mama vācam ekavrato juṣasva
Sentence: be    
br̥haspatir tvā niyunaktu mayīty
Sentence: bf    
atʰainaṃ paridadāty
Sentence: bg    
agnaye tvā paridadāmi vāyave tvā paridadāmi
Sentence: bh    
devāya tvā savitre paridadāmy
Sentence: bi    
adbʰyas tvauṣadʰībʰyaḥ paridadāmi
Sentence: bj    
sarvebʰyas tvā devebʰyaḥ paridadāmi
Sentence: bk    
sarvebʰyas tvā bʰūtebʰyaḥ paridadāmy ariṣṭyā ity
Sentence: bl    
atʰainaṃ saṃśāsti
Sentence: bm    
brahmacāry asi samidʰa ādʰehy
Sentence: bn    
apo 'śāna karma kuru divā svāpsīr ity
Sentence: bo    
agnaye samidʰam āhārṣam iti gʰr̥tenāktāḥ samidʰa ādadʰāty
Sentence: bp    
agnaye samidʰam āhārṣaṃ br̥hate jātavedase /
Sentence: bq    
yatʰā tvam agne samidʰā samidʰy asa
Sentence: br    
evam aham āyuṣā varcasā tejasā sanyā medʰayā
Sentence: bs    
prajñayā prajayā paśubʰir brahmavarcasenā-
Sentence: bt    
-nnādyena dʰanena samedʰiṣīya svāhā //
Sentence: bu    
apsarāsu medʰā gandʰarveṣu ca yan manaḥ /
Sentence: bv    
daivī medʰā manuṣyajā
Sentence: bw    
māṃ medʰā surabʰir juṣatāṃ svāhā //
Sentence: bx    
bʰūḥ svāhā bʰuvaḥ svāhā svaḥ svāhā
Sentence: by    
bʰūr bʰuvaḥ svaḥ svāhetī-
Sentence: bz    
-yaṃ duruktād iti mekʰalām ābadʰnīta
Sentence: ca    
iyaṃ duruktāt paribādʰamānā
Sentence: cb    
varṇaṃ pavitraṃ punatī ma āgāt /
Sentence: cc    
prāṇāpānābʰyāṃ balam ābʰarantī
Sentence: cd    
svasā devī subʰagā mekʰaleyam //
Sentence: ce    
r̥tasya goptrī tapasaḥ paraspī
Sentence: cf    
gʰnatī rakṣaḥ sahamānā arātīḥ /
Sentence: cg    
samantād abʰiparyehi bʰadre
Sentence: ch    
bʰartāras te mekʰale riṣāmeti
Sentence: ci    
mauñjīṃ brāhmaṇasya maurvīṃ rājanyasya
Sentence: cj    
muñjamiśrāṃ tāmalīṃ vaiśyasya mauñjīṃ sarveṣām
Sentence: ck    
atʰa paridʰānāni
Sentence: cl    
kṣaumaṃ śāṇaṃ vāntaraṃ
Sentence: cm    
brāhmaṇasyaiṇeyam uttaraṃ rauravaṃ rājanyasyā-
Sentence: cn    
-jaṃ vaiśyasyaiṇeyaṃ sarveṣāṃ
Sentence: co    
svastyayano 'sīti daṇḍaṃ prayaccʰet prāṇasaṃmitaṃ
Sentence: cp    
pālāśaṃ brāhmaṇasya bailvaṃ brahmavarcasakāmasya
Sentence: cq    
naiyagrodʰaṃ rājanyasyaudumbaraṃ vaiśyasya pālāśaṃ sarveṣāṃ
Sentence: cr    
mātaraṃ pratʰamaṃ bʰikṣetātʰānyāḥ suhr̥do
Sentence: cs    
bʰavatpūrvayā brāhmaṇo bʰikṣeta bʰavati bʰikṣāṃ dehīti
Sentence: ct    
bʰavanmadʰyamayā rājanyo bʰikṣāṃ bʰavati dehīti
Sentence: cu    
bʰavadantyayā vaiśyo dehi bʰikṣāṃ bʰavatīti
Sentence: cv    
kṣāṃ ca hiṃ ca na vardʰayed
Sentence: cw    
bʰavatpūrvayā sarve
Sentence: cx    
prāyaścittaṃ ced utpadyeta
Sentence: cy    
jīvā stʰa jīvayata mety enam apa ācāmayej
Sentence: cz    
jīvā stʰa jīvayata -
Sentence: da    
-po nāma stʰāmr̥tā nāma stʰa svadʰā nāma stʰa
Sentence: db    
tāsāṃ vo bʰukṣiṣīya
Sentence: dc    
sumatau dʰatta śivā me bʰavata
Sentence: dd    
namo vo 'stu hiṃsiṣṭeti
Sentence: de    
bʰaikṣam upanyāhr̥tam
Sentence: df    
ūrdʰvaṃ trirātrāt sāvitrīṃ prabrūyāt tad ahar
Sentence: dg    
paścād agneḥ paccʰo 'rdʰarcaśaḥ sarvām ity
Sentence: dh    
anūcya vedam ārabʰyā-
Sentence: di    
-gne vratapata iti gʰr̥tenāktāḥ samidʰa ādadʰāty
Sentence: dj    
agne vratapate vrataṃ cariṣyāmi
Sentence: dk    
tac cʰakeyaṃ tan me rādʰyatāṃ svāhā /
Sentence: dl    
vāyo vrtapate vrataṃ cariṣyāmi
Sentence: dm    
tac cʰakeyaṃ tan me rādʰyatāṃ svāhā /
Sentence: dn    
āditya vrtapate vrataṃ cariṣyāmi
Sentence: do    
tac cʰakeyaṃ tan me rādʰyatāṃ svāhā /
Sentence: dp    
vratānāṃ vrtapate vrataṃ cariṣyāmi
Sentence: dq    
tac cʰakeyaṃ tan me rādʰyatāṃ svāheti
Sentence: dr    
tad etad vratādeśanaṃ sarvatra
Sentence: ds    
vratasamāptāv agne vrtapate vratam acāriṣaṃ
Sentence: dt    
tad aśakaṃ tan me 'rādʰi svāheti mantrān saṃnamayed
Sentence: du    
atʰainaṃ saṃśāsti
Sentence: dv    
brahmacāry ācāryādʰīnaḥ praśānto 'dʰaḥśāyī
Sentence: dw    
daṇḍamekʰalājinajaṭādʰārī
Sentence: dx    
stryanr̥tamadʰumāṃsagandʰamālyavarjīṃ bʰaveti
Sentence: dy    
trirātram akṣārālavaṇāśy
Sentence: dz    
ūrdʰvaṃ trirātrāt prācīṃ vodīcīṃ diśam upaniṣkramya
Sentence: ea    
palāśaṃ gatvā vyāhr̥tibʰir abʰyajya stʰālīpākeneṣṭvā
Sentence: eb    
yajñopavītaṃ daṇḍam ity udasya pratyeyād
Sentence: ec    
gaur dakṣiṇā // 1.12 //

Khanda: 13 
Sentence: a    
sāyaṃprātar udakānte pūto bʰūtvā sapavitro 'dbʰir mārjayetā-
Sentence: b    
-pohiṣṭʰīyābʰis tisr̥bʰis tarat sa mandī dʰāvatīti catasr̥bʰir
Sentence: c    
vāmadevyam ante
Sentence: d    
śucau deśe darbʰeṣv āsīno darbʰān dʰārayamāṇaḥ pratyaṅmukʰo
Sentence: e    
vāgyataḥ sandʰyāṃ manasā dʰyāyed ā nakṣatrāṇām udayād
Sentence: f    
uditeṣu nakṣatreṣu trīn prāṇāyāmān dʰārayitvā
Sentence: g    
sāvitrīṃ sahasrakr̥tva āvartayec cʰatakr̥tvo daśāvaram
Sentence: h    
atʰāgnim upatiṣṭʰate 'gne tvaṃ no antama ity
Sentence: i    
atʰa varuṇam upatiṣṭʰate tvaṃ varuṇa uta mitra ity
Sentence: j    
etayaivāvr̥tā prātaḥ prāṅmukʰas tiṣṭʰann
Sentence: k    
atʰādityam upatiṣṭʰata ud vayaṃ tamasas parīty
Sentence: l    
atʰa mitram upatiṣṭʰate pra mitrāya prāryamṇa iti
Sentence: m    
sa yadi sūryābʰyuditaḥ sūryābʰinimrukto
Sentence: n    
tac cʰeṣaṃ sāvitrīṃ manasā dʰyāyet
Sentence: o    
saiva tatra prāyaścittiḥ // 1.13 //

Khanda: 14 
Sentence: a    
śrāvaṇyām upākaraṇaṃ prauṣṭʰapadyāṃ hastena
Sentence: b    
trīn prāṇāyāmān āyamyācamya sarve purastājjapaṃ japanti
Sentence: c    
saha no 'stu saha no bʰunaktu saha no vīryavad astu
Sentence: d    
vidviṣāmahe sarveṣāṃ no vīryavad astv iti
Sentence: e    
tebʰyaḥ sāvitrīṃ prabrūyād yatʰopanayane
Sentence: f    
manasā sāmasāvitrīṃ ca somaṃ rājānam ity
Sentence: g    
āditaś cʰandāṃsy adʰītya yatʰārtʰam
Sentence: h    
akṣatadʰānānāṃ dadʰnaś ca navāhutīr juhoty
Sentence: i    
r̥ṣīn devāṃś cʰandāṃsy r̥co yajūṃṣi sāmāny {1-6}
Sentence: j    
r̥caṃ sāmā yajāmahe sadasaspatim adbʰutaṃ medʰākāram ity {7-9}
Sentence: k    
etāsām eva pūrvābʰiḥ ṣaḍbʰiḥ pūrvaṃ tarpayed
Sentence: l    
ācāryam ācāryāṃś ca jaiminiṃ talavakāraṃ sātyamugraṃ
Sentence: m    
rāṇāyaniṃ durvāsasaṃ ca bʰāguriṃ gauruṇḍiṃ gaurgulaviṃ
Sentence: n    
bʰagavantam aupamanyavaṃ kāraḍiṃ sāvarṇiṃ gārgyaṃ
Sentence: o    
vārṣagaṇyaṃ daivantyam ity etāṃs trayodaśa
Sentence: p    
dʰānāvantaṃ dadʰikrāvṇa ity etābʰyām abʰimantrya
Sentence: q    
haviḥśeṣaṃ prāśya prāhṇe pradʰīyata
Sentence: r    
āgneye samāpte 'ja aindre meṣo gauḥ pāvamāne parvadakṣiṇā
Sentence: s    
sa brahmacāriṇaś copasametān bʰojayed
Sentence: t    
sāvitram ahaḥ kāṅkṣanta utsarge ca pakṣiṇīṃ rātriṃ
Sentence: u    
na māṃsam aśnīyān na śrāddʰaṃ na lomāni saṃhārayen
Sentence: v    
na striyam upeyād r̥tau jāyām upeyād
Sentence: w    
varṣāśaradikam etavratam ardʰamāsam ity eke // 1.14 //

Khanda: 15 
Sentence: a    
taiṣīm utsargo
Sentence: b    
vedeṣu yatʰāsvaṃ viśramantāṃ cʰandāṃsi caturuttarāṇi
Sentence: c    
śivena no dʰyāyantv ity utsr̥jyā-
Sentence: d    
-dʰyāyānadʰyāyai vratāni cānupālayanto yatʰāsvaṃ vedam adʰīyīrann
Sentence: e    
ata ūrdʰvam abʰreṣu nādʰīyate // 1.15 //

Khanda: 16 
Sentence: a    
gaudānikavrātikaupaniṣadāḥ saṃvatsarās
Sentence: b    
teṣu sāyaṃprātar udakopasparśanaṃ
Sentence: c    
nānupaspr̥śya bʰojanaṃ prātaḥ
Sentence: d    
sāyam upaspr̥śyā samidādʰānād
Sentence: e    
araṇyāt samidʰam āhr̥tyādadʰyād
Sentence: f    
ādityavrātikaḥ saṃvatsara
Sentence: g    
ekavāsā na yuktam ārohed
Sentence: h    
ādityaṃ nāntardadʰīta cʰattreṇa
Sentence: i    
mahīm āsanaśayanābʰyām upānadbʰyāṃ ca
Sentence: j    
nordʰvaṃ jānvor apaḥ prasnāyād anyatrācāryavacanād
Sentence: k    
vrātike vrataparvādityavrātike śukriyāṇy
Sentence: l    
aupaniṣada upaniṣadaṃ śrāvayet // 1.16 //

Khanda: 17 
Sentence: a    
dvādaśa mahānāmnikāḥ saṃvatsarā nava ṣaṭ traya iti vikalpāḥ
Sentence: b    
saṃvatsaram ity eke pitrā cec cʰrutā mahānāmnyaḥ
Sentence: c    
saṃvatsaraṃ brahmacaryaṃ carec cʰuklaikavāsā
Sentence: d    
vrataṃ tu bʰūyas
Sentence: e    
tiṣṭʰed divātʰāsīta naktaṃ
Sentence: f    
tasya kr̥ṣṇe bʰojanāccʰādane bʰavata ity eke
Sentence: g    
śuklaṃ caiva paridadʰyād rāgadoṣān na kr̥ṣṇaṃ
Sentence: h    
sarvāsv apsūpaspr̥śed abuktāḥ śakvarya iti
Sentence: i    
nāvā na prasnāyāt prāṇasaṃśaye tūpaspr̥śed ubʰayata
Sentence: j    
api gāḥ pāyayet paśūktāḥ śakvarya iti
Sentence: k    
varṣaṃ nāntardadʰīta cʰattreṇa prati varṣaṃ niṣkrāmed
Sentence: l    
evam asya carataḥ kāmavarṣī parjanyo bʰavati
Sentence: m    
brahmacaryānta ekarātram upoṣita
Sentence: n    
araṇyaṃ gatvā śaivalamiśrāṇām apāṃ kāṃsaṃ pūrayitvā
Sentence: o    
tam upaveśya samanuparigr̥hya nimīlitaṃ tisra stotriyā upagāyet sapurīṣā
Sentence: p    
upottʰāyācāryo 'hatena vāsasā mukʰam asya pariṇahyet pradakṣiṇam
Sentence: q    
udapātraṃ dʰāryaṃs tiṣṭʰed ahaḥśeṣaṃ rātrim āsīta vāgyataḥ
Sentence: r    
śvo bʰūte 'raṇyaṃ gatvāgnim upasamādʰāya
Sentence: s    
vatsam upānvānīya vāsa udveṣṭayed
Sentence: t    
udyamya kāṃsam apo 'bʰivīkṣa iti vīkṣet svar abʰivīkṣa ity ādityaṃ
Sentence: u    
jyotir abʰivīkṣa ity agniṃ paśum abʰivīkṣa iti vatsaṃ
Sentence: v    
sam anyā yantīty apaḥ prasicya
Sentence: w    
vāsaḥ kāṃsaṃ vatsam ity ācāryāyopaharet
Sentence: x    
stʰālīpākād viśvāmitrendrau mahānāmnīś ca yajata ity
Sentence: y    
ācāryaṃ sapariṣaṭkaṃ bʰojayed
Sentence: z    
gaur dakṣiṇā // 1.17 //

Khanda: 18 
Sentence: a    
dvādaśa varṣāṇi vedabrahmacaryaṃ
Sentence: b    
jananāt prabʰr̥tīty eke yāvadadʰyayanaṃ
Sentence: c    
sadā sāye samidādʰānaṃ sāyaṃprātar bʰaikṣacaraṇaṃ
Sentence: d    
dve trivr̥tī varjayet trivr̥taṃ ca maṇiṃ triguṇe copānahau
Sentence: e    
ṣoḍaśe godānakaraṇaṃ tat keśāntakaraṇam ity ācakṣate
Sentence: f    
cauḍakaraṇena mantrā vyākʰyātā upanayanena vratadeśanaṃ
Sentence: g    
na tv iha niyuktam ahataṃ vāsaḥ
Sentence: h    
sarvāṇi lomanakʰāni vāpayec cʰikʰāvarjam ity audgāhamanir
Sentence: i    
uptakeśaḥ snāyād
Sentence: j    
vanaspater iti vanaspatīnāṃ snānīyena tvacam unmr̥dnīte
Sentence: k    
vanaspates tvag asi śodʰani śodʰaya
Sentence: l    
tāṃ tvābʰihare dīrgʰāyuṣṭvāya varcasa iti
Sentence: m    
vanaspatīnāṃ gandʰo 'sīti snātvānulepanena kurute
Sentence: n    
vanaspatīnāṃ gandʰo 'si
Sentence: o    
puṇyagandʰa puṇyaṃ me gandʰaṃ kuru devamanuṣyeṣu
Sentence: p    
taṃ tvābʰihare dīrgʰāyuṣṭvāya varcasa iti
Sentence: q    
vanaspatīnāṃ puṣpam asīti srajam ābadʰnīte
Sentence: r    
vanaspatīnāṃ puṣpam asi
Sentence: s    
puṇyagandʰa puṇyaṃ me gandʰaṃ kuru devamanuṣyeṣu
Sentence: t    
taṃ tvābʰihare dīrgʰāyuṣṭvāya varcasa ity
Sentence: u    
ādarśo 'sīty ādarśa ātmānaṃ vīkṣetā-
Sentence: v    
-darśo 'sy ā dr̥śyāsan devamanuṣyā ubʰaye
Sentence: w    
śobʰo 'si śobʰāsam ahaṃ devamanuṣyeṣu
Sentence: x    
roco 'si rocāsam ahaṃ devamanuṣyeṣv ity
Sentence: y    
apoddʰr̥tya srajam ādeśayeto-
Sentence: z    
-ktā dʰarmāḥ saṃvatsareṣu
Sentence: aa    
gaur dakṣiṇā // 1.18 //

Khanda: 19 
Sentence: a    
vedam adʰītya vratāni cāritvā
Sentence: b    
brāhmaṇaḥ snāsyan saṃbʰārān upakalpayate
Sentence: c    
'hataṃ vāsa erakāṃ snānam anulepanaṃ sumanasa
Sentence: d    
āñjanam ādarśam ahate vāsasī trivr̥taṃ maṇiṃ
Sentence: e    
vaiṇavaṃ daṇḍaṃ śukle upānahau
Sentence: f    
nāpita upakl̥pta uttarata upatiṣṭʰaty
Sentence: g    
erakām āstīryāhatena vāsasodagdaśena praccʰādya
Sentence: h    
tatrainaṃ prāṅmukʰam upaveśya
Sentence: i    
daṇḍam apsu pādayed dviṣatāṃ vajro 'sīti
Sentence: j    
mekʰalāṃ visraṃsayed ud uttamam iti
Sentence: k    
tāṃ caivāpsu pādayet
Sentence: l    
keśāntakaraṇena māntrā vyākʰyātāḥ
Sentence: m    
parivāpanaṃ ca
Sentence: n    
śiro 'gre vapate tataḥ śmaśrūṇi tata itarāṇy aṅgāny anupūrveṇa
Sentence: o    
keśaśmaśrulomanakʰāny aśvattʰasya mūle nikʰaned
Sentence: p    
udumbarasya -
Sentence: q    
-pahato me pāpmeti
Sentence: r    
śītoṣṇābʰir adʰbir hiraṇyāntarhitābʰir enaṃ snāpayec
Sentence: s    
cʰivā naḥ śaṃtamā bʰava sumr̥ḍīkā sarasvati
Sentence: t    
te vyoma saṃdr̥śīti
Sentence: u    
rohiṇyāṃ snāyāt prajāpater etan nakṣatraṃ
Sentence: v    
prajāvān bʰūyāsam iti
Sentence: w    
mr̥gaśirasi snāyāt somasya etan nakṣatraṃ
Sentence: x    
somejyā mopanamed iti
Sentence: y    
tiṣye snāyād br̥haspater etan nakṣatraṃ brahma br̥haspatir
Sentence: z    
brahmavarcasī bʰūyāsam iti
Sentence: aa    
haste snāyāt savitur etan nakṣatraṃ
Sentence: ab    
savitr̥prasūto bʰūyāsam ity
Sentence: ac    
anūrādʰāsu snāyān mitrasya etan nakṣatraṃ
Sentence: ad    
mitrāṇāṃ priyo bʰūyāsam iti
Sentence: ae    
śravaṇe snāyād viṣṇor etan nakṣatraṃ yajño vai viṣṇur
Sentence: af    
yajño mopanamed iti
Sentence: ag    
tam ahatena vāsasā paridadʰīta parīmaṃ someti
Sentence: ah    
savyam agre 'kṣy añjīta yaśasā mety atʰa dakṣiṇaṃ
Sentence: ai    
trivr̥taṃ maṇiṃ kaṇṭʰe pratimuñcate
Sentence: aj    
pālāśaṃ svastyayanakāmaḥ svastyayano 'sīti
Sentence: ak    
bailvaṃ brahmavarcasakāmo brahmavarcasī bʰūyāsam ity
Sentence: al    
arkam annādyakāmo 'rkavān annādo bʰūyāsam iti
Sentence: am    
gandʰarvo 'si viśvāvasuḥ sa pāhi sa gopāyeti
Sentence: an    
vaiṇavaṃ daṇḍam upādatta
Sentence: ao    
upānahāv ādadʰīta netre stʰo nayataṃ mām iti
Sentence: ap    
dakṣiṇam agre pratimuñcate
Sentence: aq    
tasya vratāni bʰavanti
Sentence: ar    
nājātalomnyopahāsam iccʰed
Sentence: as    
varṣati na dʰāven
Sentence: at    
nopānahau svayaṃ haren
Sentence: au    
na pʰalāni svayaṃ pracinvīta
Sentence: av    
na pratisāyaṃ grāmāntaraṃ vrajen naiko vr̥ṣalaiḥ saha
Sentence: aw    
nodapānam avekṣen
Sentence: ax    
na vr̥kṣam ārohen na saṃkramam ārohen
Sentence: ay    
nānantardʰāyāsīta
Sentence: az    
nāparayā dvārā prapannam annam aśnīyān
Sentence: ba    
na śuktaṃ na dviḥpakvaṃ na paryuṣitam
Sentence: bb    
anyatra śākamāṃsayavapiṣṭānnapr̥tʰukapʰāṇitadadʰimadʰugʰr̥tebʰyo
Sentence: bc    
nānarmaṇi hasen
Sentence: bd    
na nagnaḥ snāyāc
Sentence: be    
cʰuktā vāco na bʰāṣeta
Sentence: bf    
janavādaṃ kalahāṃś ca varjayet
Sentence: bg    
trayaḥ snātakā bʰavantīti ha smāhāruṇir gautamo
Sentence: bh    
vidyāsnātako vratasnātako vidyāvratasnātaka iti
Sentence: bi    
teṣām uttamaḥ śreṣṭʰas tulyau pūrvau
Sentence: bj    
snātvācāryaṃ brūyān
Sentence: bk    
madʰuparkaṃ me bʰavān ānayatv ity
Sentence: bl    
ācāryakalpo tasmai prāṅmukʰāyāsīnāya madʰuparkam āhared
Sentence: bm    
viṣṭarapādyārgʰyācamanīyāny ekaikam anupūrveṇa
Sentence: bn    
viṣṭaram adʰyāste
Sentence: bo    
pādyena pādau prakṣālayate mayi śrīḥ śrayatām iti
Sentence: bp    
savyaṃ pādam agre śūdrā cen mayi padyā virāḍ ity atʰa dakṣiṇaṃ
Sentence: bq    
mayi varca ity argʰyaṃ pratigr̥hṇīyād
Sentence: br    
ācamanīyābʰir ācāmet
Sentence: bs    
pātracamasaṃ viṣṭaropahitam adʰastād
Sentence: bt    
viṣṭarau saṃhitāgrau bʰavata ekaviṣṭara uttaratas
Sentence: bu    
tayor madʰye dadʰi madʰu saṃnihite bʰavato
Sentence: bv    
dadʰnā ced dadʰimantʰo 'dbʰiś ced udamantʰaḥ payasā cet payasyas
Sentence: bw    
taṃ pratigr̥hṇīyād devasya tveti
Sentence: bx    
taṃ pratigr̥hya bʰūmau pratiṣṭʰāpyā-
Sentence: by    
-vagʰr̥ṣyāṅguṣṭʰenopakaniṣṭʰikayā ca
Sentence: bz    
mahyaṃ tvā yaśase 'nnādyāya brahmavarcasāyeti triḥ prāśnīyāc
Sentence: ca    
cʰeṣam uttarataḥ pratigr̥hya brāhmaṇāya dadyād
Sentence: cb    
abʰyukṣya vābrāhmaṇāya
Sentence: cc    
garte nikʰanet
Sentence: cd    
paraḥ svadʰitipāṇir gāṃ dr̥ṣṭvāha gaur gaur iti
Sentence: ce    
tām abʰimantrayate gaur dʰenur ity
Sentence: cf    
om utsr̥jateti brūyāt kartavyā cet kuruteti brūyād
Sentence: cg    
gaur dʰenur havyā
Sentence: ch    
mātā rudrāṇāṃ duhitā vasūnāṃ
Sentence: ci    
svasādityānām amr̥tasya nābʰiḥ /
Sentence: cj    
pra nu vocaṃ cikituṣe janāya
Sentence: ck    
gām anāgām aditiṃ vadʰiṣṭa
Sentence: cl    
pibatūdakaṃ tr̥ṇāny attv ity
Sentence: cm    
atʰa ṣaḍ argʰyārhā bʰavanty
Sentence: cn    
r̥tvig ācāryaḥ snātako rājābʰiṣiktaḥ priyaḥ sakʰā śrotriyaś ceti
Sentence: co    
tebʰya ātitʰyaṃ gāṃ kuryāt tām atitʰaya iti prokṣet // 1.19 //

Khanda: 20 
Sentence: a    
snātvā mātāpitarau paricaret tadadʰīnaḥ syāt
Sentence: b    
tābʰyām anujñāto jāyāṃ vindetā-
Sentence: c    
-nagnikāṃ samānajātīyām asagotrāṃ
Sentence: d    
mātur asapiṇḍāṃ jyāyasaḥ kanīyasīṃ
Sentence: e    
dūtam anumantrayate
Sentence: f    
'nr̥kṣarā r̥javaḥ santu pantʰā
Sentence: g    
ebʰiḥ sakʰāyo yanti no vareyam /
Sentence: h    
sam aryamā saṃ bʰago no 'nunīyāt
Sentence: i    
saṃ jāspatyaṃ suyamam astu devā iti
Sentence: j    
pāṇigrahaṇe 'gnim āhriyamāṇam anumantrayate
Sentence: k    
'gnir aitu pratʰamo devatānāṃ
Sentence: l    
so 'syai prajāṃ muñcatu mr̥tyupāśāt /
Sentence: m    
tad ayaṃ rājā varuṇo 'numanyatāṃ
Sentence: n    
yatʰetʰaṃ strī pautram agʰaṃ na rodād iti
Sentence: o    
prajvalitam upatiṣṭʰata
Sentence: p    
imām agnis trāyatāṃ gārhapatyaḥ
Sentence: q    
prajām asyai nayatu dīrgʰam āyuḥ /
Sentence: r    
aśūnyopastʰā jīvatām astu mātā
Sentence: s    
pautram ānandam abʰi prabudʰyatām iyam iti
Sentence: t    
purastād agner brāhmaṇo vāgyataḥ pratyaṅmukʰa
Sentence: u    
udakumbʰaṃ dʰārayaṃs tiṣṭʰed
Sentence: v    
dakṣiṇato 'gneḥ śamīpalāśamiśrān lājāñ cʰūrpe mātā dʰārayen
Sentence: w    
mātur abʰāve tanmātrī
Sentence: x    
pratyag agner erakāṃ tejanīṃ -
Sentence: y    
-nyad vaivaṃjātīyaṃ saṃveṣṭya nidadʰyād
Sentence: z    
yatʰā prasāryamāṇaṃ paścārdʰaṃ barhiṣaḥ prāpnoty
Sentence: aa    
atʰāsyai vāsasī prokṣyānumantrya dadāti
Sentence: ab    
akr̥ntann avayan atanvata
Sentence: ac    
yāś ca devīr antām abʰito 'dadanta /
Sentence: ad    
tās tvā devīr jarasā saṃvyayantv
Sentence: ae    
āyuṣmatīdaṃ paridʰatsva vāsa iti
Sentence: af    
tāṃ brūyād imām erakāṃ dakṣiṇena pādenābʰijahīti
Sentence: ag    
pra me patiyānaḥ pantʰāḥ kalpatām ity
Sentence: ah    
ajapatyāṃ svayaṃ japet prāsyā iti
Sentence: ai    
dakṣiṇata erakāyāṃ bʰāryām upaveśyottarataḥ patir
Sentence: aj    
ubʰāv anvārabʰeyātāṃ
Sentence: ak    
svayam uccair juhuyāj jāyāyām anvārabdʰāyāṃ
Sentence: al    
mahāvyāhr̥tibʰir hutvā tiraścīti saptabʰir juhoti
Sentence: am    
saṃpātaṃ pratʰamayā mūrdʰany āsiñced
Sentence: an    
tiraścī nipadyase 'haṃ vidʰaraṇī : iti /
Sentence: ao    
tāṃ tvā gʰr̥tasya dʰārayā saṃrādʰā rādʰayāmasi
Sentence: ap    
saṃrādʰāyai svāhā // {1}
Sentence: aq    
te gr̥he niśi gʰoṣa uttʰād
Sentence: ar    
anyatra tvad rudatyaḥ saṃviśantu /
Sentence: as    
tvaṃ vikeśy ura āvadʰiṣṭʰā
Sentence: at    
jīvapatnī patiloke virāja
Sentence: au    
prajāṃ paśyantī sumanasyamānā svāhā // {2}
Sentence: av    
anv adya no 'numatir yajñaṃ deveṣu manyatām /
Sentence: aw    
agniś ca havyavāhanas tat karotu samr̥dʰyatāṃ svāhā // {3}
Sentence: ax    
dyaus te pr̥ṣṭʰaṃ rakṣatu vāyur ūrū aśvinau ca stanaṃ
Sentence: ay    
dʰayatas te putrān savitābʰirakṣatu /
Sentence: az    
ā vāsasaḥ paridʰānād br̥haspatir
Sentence: ba    
viśve devā abʰirakṣantu paścāt svāhā // {4}
Sentence: bb    
aprajastāṃ pautramr̥tyuṃ pāpmānam uta vāgʰam /
Sentence: bc    
śīrṣṇaḥ srajam ivonmucya
Sentence: bd    
dviṣadbʰyaḥ pratimuñcāmi pāśaṃ svāhā // {5}
Sentence: be    
yāni kāni ca pāpāni sarvāṅgeṣu tavābʰavan /
Sentence: bf    
pūrṇāhutibʰir ājyasya sarvāṇi tāny aśīśamaṃ svāhā // {6}
Sentence: bg    
prajāpata ity ekā {7} // 1.20 //

Khanda: 21 
Sentence: a    
atʰāsyā dakṣiṇena pāṇinā dakṣiṇaṃ pāṇiṃ gr̥hṇāti
Sentence: b    
prahastaṃ puṃso 'ṅgulī striyaḥ sāṅguṣṭʰaṃ mitʰunakāmo
   
{puṃso 'ṅgulī Konjektur; puṃsa aṅgulī (!) Ed. Caland}
Sentence: c    
gr̥hṇāmi te saubʰagatvāya hastaṃ
Sentence: d    
mayā patyā jaradaṣṭir yatʰāsat /
Sentence: e    
bʰago 'ryamā savitā purandʰir
Sentence: f    
mahyaṃ tvādur gārhapatyāya devāḥ //
Sentence: g    
somo 'dadad gandʰarvāya gandʰarvo 'dadad agnaye /
Sentence: h    
rayiṃ ca putrāṃś cādād agnir mahyam atʰo imām //
Sentence: i    
somaḥ pratʰamo vivide gandʰarvo vivida uttaraḥ /
Sentence: j    
tr̥tīyo 'gniṣ ṭe patis turīyo 'haṃ manuṣyajā ity
Sentence: k    
upanayanāvr̥tāśmānam adʰiṣṭʰāpayet strīvat
Sentence: l    
uttarapurastād agner bʰāryayā saṃprekṣyamāṇo japaty
Sentence: m    
agʰoracakṣur apatigʰnī ma edʰi
Sentence: n    
śivā paśubʰyaḥ sumanāḥ suvarcāḥ /
Sentence: o    
jīvasūr devakāmā syonā
Sentence: p    
śaṃ no bʰava dvipade śaṃ catuṣpade //
Sentence: q    
ā naḥ prajāṃ janayatu prajāpatir
Sentence: r    
ājarasāya samanaktv aryamā /
Sentence: s    
adurmaṅgalīḥ patilokam āviśa
Sentence: t    
śaṃ na edʰi dvipade śaṃ catuṣpade //
Sentence: u    
tāṃ pūṣañ cʰivatamām erayasva
Sentence: v    
yasyāṃ bījaṃ manuṣyā vapanti /
Sentence: w    
na ūrū uśatī visrayātai
Sentence: x    
yasyām uśantaḥ praharema śepʰam //
Sentence: y    
amo 'ham asmi tvaṃ sāmāham asmy r̥k tvaṃ
Sentence: z    
mano 'ham asmi vāk tvaṃ dyaur ahaṃ pr̥tʰivī tvaṃ
Sentence: aa    
tāv ehi saṃbʰavāva saha reto dadʰāvahai puṃse putrāya vettavai
Sentence: ab    
mām anuvratā bʰava sahaśayyā mayā bʰavāsāv ity
Sentence: ac    
atʰāsyā nāma gr̥hītvā-
Sentence: ad    
-gniṃ parikrameyātām
Sentence: ae    
īr tvam asy ūrk te mātā nāma
Sentence: af    
mām ehi saha prajayā saha rāyas poṣeṇeti
Sentence: ag    
tasyāṃ pratyāvrajitāyāṃ bʰrātānyo suhr̥d
Sentence: ah    
abʰigʰāritān lājāñ cʰūrpād añjalinopagʰātam añjalāv āvaped
Sentence: ai    
upastīrṇābʰigʰāritān kr̥tvā tān itarāgnau juhuyāt
Sentence: aj    
kanyaleyaṃ nāry aryamṇam iti
Sentence: ak    
kanyalā pitr̥bʰyaḥ patilokaṃ yatī-
Sentence: al    
-yam ava dīkṣām ayakṣata svāhā // {1}
Sentence: am    
iyaṃ nāry upabrūte 'gnau lājān āvapantī /
Sentence: an    
dīrgʰāyur astu me patir edʰantāṃ jñātayo mama svāhā // {2}
Sentence: ao    
aryamṇaṃ nu devaṃ kanyāgnim ayakṣata /
Sentence: ap    
sa imāṃ devo aryamā preto muñcātu māmutaḥ svāheti {3}
Sentence: aq    
homānteṣu japati catur
Sentence: ar    
viśvā uta tvayā vayaṃ dʰārā udanyā iva /
Sentence: as    
atigāhemahi dviṣa iti
Sentence: at    
tūṣṇīṃ dʰārikā kāmāyāvapec caturtʰaṃ
Sentence: au    
dakṣiṇaṃ śūrpapuṭaṃ kāma ity ācakṣata
Sentence: av    
uttarapurastād agneḥ sapta padāny abʰyutkramayed
Sentence: aw    
ekam iṣa iti pratimantram
Sentence: ax    
ekam iṣe viṣṇus tvānvetu /
Sentence: ay    
dve ūrje viṣṇus tvānvetu /
Sentence: az    
trīṇi rāyas poṣāya viṣṇus tvānvetu /
Sentence: ba    
catvāri mayobʰavāya viṣṇus tvānvetu /
Sentence: bb    
pañca prajābʰyo viṣṇus tvānvetu /
Sentence: bc    
ṣaḍ r̥tubʰyo viṣṇus tvānvetu /
Sentence: bd    
sakʰā saptapadī bʰaveti
Sentence: be    
saptame prācīm avastʰāpyo-
Sentence: bf    
-dakumbʰena mārjayerann āpohiṣṭʰīyābʰis tisr̥bʰiḥ
Sentence: bg    
prekṣakān anumantrayate
Sentence: bh    
sumaṅgalīr iyaṃ vadʰūr imāṃ sameta paśyata /
Sentence: bi    
saubʰāgyam asyai dattvāyātʰāstaṃ viparetaneti
Sentence: bj    
prekṣayed dʰruvam arundʰatīṃ sapta r̥ṣīn paśyānīti pratijānānāṃ
Sentence: bk    
dʰruvo 'sīti dʰruvam upatiṣṭʰate
Sentence: bl    
dʰruvo 'si dʰruvāhaṃ patikule bʰūyāsam amuṣyeti
Sentence: bm    
patināma gr̥hṇīyād asāv ity ātmano
Sentence: bn    
'rundʰatīm arundʰaty aruddʰāhaṃ patyā bʰūyāsam amuneti
Sentence: bo    
patināma gr̥hṇīyād asāv ity ātmanaḥ // 1.21 //

Khanda: 22 
Sentence: a    
pūṣā tveta iti prastʰitām anumantryate
Sentence: b    
pūṣā tveto nayatu hastagr̥hyā-
Sentence: c    
-śvinau tvā pravahatāṃ ratʰena /
Sentence: d    
gr̥hān gaccʰa gr̥hapatnī yatʰāso
Sentence: e    
vaśinī tvaṃ vidatʰam āvadāsīti
Sentence: f    
svaṃ kulaṃ prāptāṃ kalyāṇaśīlāḥ kalyāṇaprajāḥ samavajīrṇāḥ
Sentence: g    
pratyavaropayantī-
Sentence: h    
-ha priyaṃ prajayā te samr̥dʰyatām
Sentence: i    
asmin gr̥he gārhapatyāya jāgr̥hi /
Sentence: j    
enā patyā tanvaṃ saṃsr̥jasvā-
Sentence: k    
-tʰājīvro vidatʰam āvadāsīti
Sentence: l    
pratyavaropyānaḍuhe carmaṇy uttaralomany upaveśayed
Sentence: m    
iha gāvo niṣīdantv ihāśvā iha puruṣāḥ /
Sentence: n    
iho sahasradakṣiṇo 'bʰi pūṣā niṣīdatv iti
Sentence: o    
kumāram upastʰa ādʰāya śakaloṭān āvapet pʰalāni vo-
Sentence: p    
-ttʰāpya kumāram anvārabdʰāyāṃ juhuyād
Sentence: q    
iha dʰr̥tir ity aṣṭābʰiḥ svāhākārān tair
Sentence: r    
iha dʰr̥tir iha svadʰr̥tir iha rantir iha ramasva /
Sentence: s    
mayi dʰr̥tir mayi svadʰr̥tir mayi ramo mayi ramasveti
Sentence: t    
trirātram akṣārālavaṇaśinau brahmacāriṇāv
Sentence: u    
adʰaḥ saṃveśināv asaṃvartamānau saha śayātām
Sentence: v    
ūrdʰvaṃ trirātrāt saṃbʰavo
Sentence: w    
niśāyāṃ jāyāpatikarmaṇyaṃ
Sentence: x    
prāyaścittīr juhuyād
Sentence: y    
agne prāyaścitte tvaṃ devānāṃ prāyaścittir asi
Sentence: z    
brāhmaṇas tvā nātʰakāma upadʰāvāmi
Sentence: aa    
yāsyai prajāgʰnī tanūs tām asyā upajahi svāhā /
Sentence: ab    
vāyo prāyaścitte tvaṃ devānāṃ prāyaścittir asi
Sentence: ac    
brāhmaṇas tvā nātʰakāma upadʰāvāmi
Sentence: ad    
yāsyai paśugʰnī tanūs tām asyā upajahi svāhā /
Sentence: ae    
sūrya prāyaścitte tvaṃ devānāṃ prāyaścittir asi
Sentence: af    
brāhmaṇas tvā nātʰakāma upadʰāvāmi
Sentence: ag    
yāsyai patigʰnī tanūs tām asyā upajahi svāhā /
Sentence: ah    
candra prāyaścitte tvaṃ devānāṃ prāyaścittir asi
Sentence: ai    
brāhmaṇas tvā nātʰakāma upadʰāvāmi
Sentence: aj    
yāsyai gr̥hagʰnī tanūs tām asyā upajahi svāhā /
Sentence: ak    
agne vāyo sūrya candra prāyaścittayo
Sentence: al    
yūyaṃ devānāṃ prāyaścittaya stʰa
Sentence: am    
brāhmaṇo vo nātʰakāma upadʰāvāmi
Sentence: an    
yāsyai yaśogʰnī tanūs tām asyā upahata svāheti
Sentence: ao    
stʰālīpākād agniṃ prajāpatiṃ ceṣṭvā saṃpātāṃś camasa ānīya
Sentence: ap    
srotāṃsy āṅkṣvety enāṃ brūyān
Sentence: aq    
nābʰiṃ pratʰamaṃ tato yāny ūrdʰvaṃ tato yāny arvāñcy
Sentence: ar    
ūrdʰvam ardʰarātrāt saṃveśanaṃ
Sentence: as    
viṣṇur yoniṃ kalpayatv ity etena tr̥cena
Sentence: at    
viṣṇur yoniṃ kalpayatu tvaṣṭā rūpāṇi piṃśatu /
Sentence: au    
āsiñcatu prajāpatir dʰātā garbʰaṃ dadʰātu te //
Sentence: av    
garbʰaṃ dʰehi sinīvali garbʰaṃ dʰehi sarasvati /
Sentence: aw    
garbʰaṃ te aśvinau devāv ādʰattāṃ puṣkarasrajau //
Sentence: ax    
hiraṇyayī araṇī yaṃ nirmantʰatām aśvinau /
Sentence: ay    
taṃ te garbʰaṃ dadʰāmy ahaṃ daśame māsi sūtavā ity
Sentence: az    
r̥tāv-r̥tāv evam eva saṃveśane
Sentence: ba    
hutvācāryāya gāṃ dadyād
Sentence: bb    
adarśane brāhmaṇebʰyo gāṃ dadyāt // 1.22 //

Khanda: 23 
Sentence: a    
sāyaṃprātarhome 'gnaya iti pratʰamām āhutiṃ juhoti
Sentence: b    
prajāpataya ity uttarām
Sentence: c    
evaṃ prātar agnistʰāne sūryaḥ
Sentence: d    
sāyaṃprātaraśanasya balī vardʰayitvā
Sentence: e    
pūrvasmād agnau juhoty
Sentence: f    
agnaye svāhā somāya svāhā dʰanvantaraye svāhā
Sentence: g    
dyāvāpr̥tʰivībʰyāṃ svāhā viśvebʰyo devebʰyaḥ svāhā
Sentence: h    
sarvābʰyo devatābʰyaḥ svāhā prajāpataye svāheti manasottarāṃ
Sentence: i    
tata evottarato 'gner baliṃ harati
Sentence: j    
ye harṣaṇā vepanā spʰātim āharā
Sentence: k    
vātasya bʰrājam anusaṃcaranti /
Sentence: l    
tebʰyo balim annakāmo harāmy
Sentence: m    
annaṃ payasvad bahulaṃ me astv ity evam aśanāyaty
Sentence: n    
āyastʰāne mr̥tyor adʰiṣṭʰānāya svāheti
Sentence: o    
śeṣasya baliharaṇaṃ pradakṣiṇaṃ
Sentence: p    
gr̥hyābʰyo devatābʰyo baliṃ nayāmi
Sentence: q    
tan me juṣantāṃ
Sentence: r    
pāntu gopāyantu rakṣantu
Sentence: s    
tābʰyo namas tābʰyaḥ svāhety
Sentence: t    
udadʰāne madʰye 'gārasyottarapūrvārdʰe śayane
Sentence: u    
dehalyāṃ saṃvaraṇe brahmāyatana eteṣv āyataneṣu
Sentence: v    
śeṣaṃ dʰanvantaraye ninayet
Sentence: w    
sadā gr̥heṣu svastivācanaṃ mahāśāntir ity ācakṣate // 1.23 //

Khanda: 24 
Sentence: a    
navena yakṣyamāṇaḥ
Sentence: b    
purāṇenāgre yajetāgnidʰanvantarī prajāpatim indraṃ
Sentence: c    
tisraś ca navāhutīr navena yajeta
Sentence: d    
śaradi vrīhīṇāṃ vasante yavānāṃ varṣāsu śyāmākānām
Sentence: e    
aindrāgno vaiśvadevo dyāvāpr̥tʰivyaś carava ekacarur vo-
Sentence: f    
-kte evopastaraṇābʰigʰāraṇe
Sentence: g    
dvir haviṣo 'vadyaty atʰa prāśnīyād
Sentence: h    
bʰadrān naḥ śreyaḥ samanaiṣṭa devās
Sentence: i    
tvayāvasena samaśīmahi tvā /
Sentence: j    
sa no mayobʰūḥ pito āviśasva
Sentence: k    
śaṃ tokāya tanuve syona ity
Sentence: l    
etam u tyaṃ madʰunā saṃyutaṃ yavaṃ
Sentence: m    
sarasvatyā adʰi manāv acarkr̥ṣuḥ /
Sentence: n    
indra āsīt sīrapatiḥ śatakratuḥ
Sentence: o    
kīnāśā āsan marutaḥ sudānava iti
Sentence: p    
yavasya prāśnīyād
Sentence: q    
agniḥ pratʰamaḥ prāśnātu
Sentence: r    
sa hi veda yatʰā haviḥ /
Sentence: s    
śivā asmabʰyam oṣadʰīḥ
Sentence: t    
kr̥ṇotu viśvacarṣaṇīr iti
Sentence: u    
śyāmākasya prāśnīyāt // 1.24 //



Next part



This text is part of the TITUS edition of Sama-Veda: Jaiminiya-Upanisad-Brahmana.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.