TITUS
Sama-Veda: Jaiminiya-Upanisad-Brahmana
Part No. 2
Previous part

Paragraph: 2 

Verse: 1 
Sentence: a    sa yad om iti so 'gnir vāg iti pr̥tʰivy om iti vāyur vāg ity antarikṣam om ity ādityo vāg iti dyaur om iti prāṇo vāg ity eva vāk /

Verse: 2 
Sentence: a    
sa ya evaṃ vidvān udgāyaty om ity evāgnim ādāya pr̥tʰivyām pratiṣṭʰāpayaty om ity eva vāyum ādāyāntarikṣe pratiṣṭʰāpayaty om ity evādityam ādāya divi pratiṣṭʰāpayaty om ity eva prāṇam ādāya vāci pratiṣṭʰāpayati /

Verse: 3 
Sentence: a    
tad dʰaitac cʰailanā gāyatraṃ gāyanty ovā3c ovā3c ovā3c hum bʰā ovā iti /

Verse: 4 
Sentence: a    
tad u ha tat parāṅ ivānāyuṣyam iva
Sentence: b    
tad vāyoś cāpāṃ cānu vartma geyam /

Verse: 5 
Sentence: a    
yad vai vāyuḥ parāṅ eva paveta kṣīyeta [sa]
Sentence: b    
sa purastād vāti sa dakṣiṇatas sa paścāt sa uttaratas sa upariṣṭāt sa sarvā diśo 'nusaṃvāti /

Verse: 6 
Sentence: a    
tad etad āhur idānīṃ ayam ito 'vāsīd atʰettʰād vātīti
Sentence: b    
sa yad reṣmāṇaṃ janamāno niveṣṭamāno vāti kṣayād eva bibʰyat /

Verse: 7 
Sentence: a    
yad u ha āpaḥ parācīr eva prasr̥tās syanderan kṣīyeraṁs tāḥ
Sentence: b    
yad aṅkāṁsi kurvāṇā niveṣṭamānā āvartān sr̥jamānā yanti kṣayād eva bibʰyatīḥ
Sentence: c    
tad etad vāyoś caivāpāṃ cānu vartma geyam /
Sentence: d    
pratʰame 'nuvāke dvitīyaḥ kʰaṇḍaḥ //


Next part



This text is part of the TITUS edition of Sama-Veda: Jaiminiya-Upanisad-Brahmana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.