TITUS
Sama-Veda: Jaiminiya-Upanisad-Brahmana
Part No. 50
Paragraph: 50
Verse: 1
Sentence: a
devā
vai
vijigyānā
abruvan
dvitīyaṃ
karavāmahai
Sentence: b
mādvitīyā
bʰūmeti
Sentence: c
te
'bruvan
sāmaiva
dvitīyaṃ
karavāmahai
Sentence: d
sāmaiva
no
dvitīyam
astv
iti
/
Verse: 2
Sentence: a
ta
ime
dyāvāpr̥tʰivī
abruvan
sametaṃ
sāma
prajanayatam
iti
/
Verse: 3
Sentence: a
so
'sāv
asyā
abībʰatsata
Sentence: b
so
'bravīd
bahu
vā
etasyāṃ
kiṃ
ca
kiṃ
ca
kurvanty
adʰiṣṭʰīvanty
adʰicaranty
adʰyāsate
Sentence: c
punīta
nv
enām
apūtā
vā
iti
/
Verse: 4
Sentence: a
te
gātʰām
abruvan
tvayā
punāmeti
Sentence: b
kiṃ
tatas
syād
iti
Sentence: c
śatasanis
syā
iti
Sentence: d
tatʰeti
Sentence: e
te
gātʰayāpunan
Sentence: f
tasmād
uta
gātʰayā
śataṃ
sunoti
/
Verse: 5
Sentence: a
te
kumbyām
abruvan
tvayā
punāmeti
Sentence: b
kiṃ
tatas
syād
iti
Sentence: c
śatasanis
syā
iti
Sentence: d
tatʰeti
Sentence: e
te
kumbyayāpunan
Sentence: f
tasmād
uta
kumbyayā
śataṃ
sunoti
/
Verse: 6
Sentence: a
te
nārāśaṁsīm
abruvan
tvaya
punāmeti
Sentence: b
kiṃ
tatas
syād
iti
Sentence: c
śatasanis
syā
iti
Sentence: d
tatʰeti
Sentence: e
te
nārāśaṁsyāpunan
Sentence: f
tasmād
uta
nārāśaṁsyā
śataṃ
sunoti
/
Verse: 7
Sentence: a
te
raibʰīm
abruvan
tvayā
punāmeti
Sentence: b
kiṃ
tatas
syād
iti
Sentence: c
śatasanis
syā
iti
Sentence: d
tatʰeti
Sentence: e
te
raibʰyāpunan
Sentence: f
tasmād
uta
raibʰyā
śataṃ
sunoti
/
Verse: 8
Sentence: a
seyam
pūtā
Sentence: b
atʰāmum
abravīd
bahu
vai
kiṃ
ca
kiṃ
ca
pumāṁś
carati
Sentence: c
tvam
anupunīṣveti
/
Sentence: d
ṣoḍaśe
'nuvāke
pratʰamaḥ
kʰaṇḍaḥ
//
This text is part of the
TITUS
edition of
Sama-Veda: Jaiminiya-Upanisad-Brahmana
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.