TITUS
Sama-Veda: Jaiminiya-Upanisad-Brahmana
Part No. 50
Previous part

Paragraph: 50 

Verse: 1 
Sentence: a    devā vai vijigyānā abruvan dvitīyaṃ karavāmahai
Sentence: b    
mādvitīyā bʰūmeti
Sentence: c    
te 'bruvan sāmaiva dvitīyaṃ karavāmahai
Sentence: d    
sāmaiva no dvitīyam astv iti /

Verse: 2 
Sentence: a    
ta ime dyāvāpr̥tʰivī abruvan sametaṃ sāma prajanayatam iti /

Verse: 3 
Sentence: a    
so 'sāv asyā abībʰatsata
Sentence: b    
so 'bravīd bahu etasyāṃ kiṃ ca kiṃ ca kurvanty adʰiṣṭʰīvanty adʰicaranty adʰyāsate
Sentence: c    
punīta nv enām apūtā iti /

Verse: 4 
Sentence: a    
te gātʰām abruvan tvayā punāmeti
Sentence: b    
kiṃ tatas syād iti
Sentence: c    
śatasanis syā iti
Sentence: d    
tatʰeti
Sentence: e    
te gātʰayāpunan
Sentence: f    
tasmād uta gātʰayā śataṃ sunoti /

Verse: 5 
Sentence: a    
te kumbyām abruvan tvayā punāmeti
Sentence: b    
kiṃ tatas syād iti
Sentence: c    
śatasanis syā iti
Sentence: d    
tatʰeti
Sentence: e    
te kumbyayāpunan
Sentence: f    
tasmād uta kumbyayā śataṃ sunoti /

Verse: 6 
Sentence: a    
te nārāśaṁsīm abruvan tvaya punāmeti
Sentence: b    
kiṃ tatas syād iti
Sentence: c    
śatasanis syā iti
Sentence: d    
tatʰeti
Sentence: e    
te nārāśaṁsyāpunan
Sentence: f    
tasmād uta nārāśaṁsyā śataṃ sunoti /

Verse: 7 
Sentence: a    
te raibʰīm abruvan tvayā punāmeti
Sentence: b    
kiṃ tatas syād iti
Sentence: c    
śatasanis syā iti
Sentence: d    
tatʰeti
Sentence: e    
te raibʰyāpunan
Sentence: f    
tasmād uta raibʰyā śataṃ sunoti /

Verse: 8 
Sentence: a    
seyam pūtā
Sentence: b    
atʰāmum abravīd bahu vai kiṃ ca kiṃ ca pumāṁś carati
Sentence: c    
tvam anupunīṣveti /
Sentence: d    
ṣoḍaśe 'nuvāke pratʰamaḥ kʰaṇḍaḥ //


Next part



This text is part of the TITUS edition of Sama-Veda: Jaiminiya-Upanisad-Brahmana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.