TITUS
Sama-Veda: Khadira-Grhyasutra
Part No. 15
Khanda: 5
Verse: 1
navamīṃ
daśamīṃ
vānvaṣṭakyam
/ 1
Verse: 2
dakṣiṇapūrvabʰāge
parivārya
tatrottarārdʰe
matʰitvā
'gniṃ
praṇayet
/ 2
Verse: 3
sakr̥dgr̥hītān
vrīhīn
sakr̥t
pʰalīkr̥tān
prasavyamudāyuvaṃ
śrapayet
/ 3
Verse: 4
amuṣmācca
saktʰno
māṃsamiti
/ 4
Verse: 5
dakṣiṇodvāsya
na
pratyabʰigʰārayet
/ 5
Verse: 6
paścādagnerdakṣiṇatastisraḥ
karṣūḥ
kʰanyāccaturaṅgulamadʰastiryak
/ 6
Verse: 7
tāsāṃ
purastādagniṃ
praṇayet
/ 7
Verse: 8
str̥ṇuyāt
/ 8
Verse: 9
karṣūśca
/ 9
Verse: 10
paścādagneḥ
svastaraṃ
dakṣiṇāgraistr̥ṇairdakṣiṇāpravaṇamāstīrya
vr̥sīmuparinidadʰyāt
/ 10
Verse: 11
tasminnekaikamāharet
/ 11
Verse: 12
kaṃse
samavadāya
mekṣaṇenopagʰātaṃ
juhuyāt
svāhā
somāya
pitr̥mate
svāhā
'gnaye
kavyavāhanāyeti
/ 12
Verse: 13
savyenolmukaṃ
dakṣiṇataḥ
karṣūṣu
nidadʰyādapahatā
iti
/ 13
Verse: 14
pūrvasyāṃ
karṣyāṃ
pituḥ
/ 14
Verse: 15
madʰyamāyāṃ
pitāmahasyottamāyāṃ
prapitāmahasya
/ 15
Verse: 16
udapātrāṇyapasalavi
karṣūṣu
ninayedekaikasya
nāmoktvāsāvavanenikṣva
ye
cātra
tyānuyāṃśca
tvamanu
tasmai
te
svadʰeti
/ 16
Verse: 17
tatʰaiva
piṇḍānnidʰāya
japedatra
pitaro
mādayadʰvaṃ
yatʰābʰāgamāvr̥ṣāyadʰvamiti
/ 17
Verse: 18
uktvodaṅṅāvarteta
savyaṃ
bāhumupasaṃhr̥tya
prasavyamāvr̥tya
/ 18
Verse: 19
upatāmya
kalyāṇaṃ
dʰyāyannabʰiparyāvartamāno
japet
amī
madanta
pitaro
yatʰābʰāgamāvr̥ṣāyiṣateti
/ 19
Verse: 20
tisro
darbʰapiñjūlīrañjane
nigʰr̥ṣya
karṣūṣu
nidadʰyādyatʰāpiṇḍam
/ 20
Verse: 21
tailaṃ
surabʰi
ca
/ 21
Verse: 22
piṇḍaprabʰr̥ti
yatʰārtʰamūhet
/ 22
Verse: 23
atʰa
nihnavanam
/ 23
Verse: 24
pūrvasyāṃ
karṣvāṃ
dakṣiṇottānau
pāṇī
kr̥tvaā
namo
vaḥ
jīvāya
namo
vaḥ
pitaraśśūṣāyeti
pitaro
/ 24
Verse: 25
savyottānau
madʰyamāyāṃ
namo
vaḥ
pitaro
gʰorāya
namo
vaḥ
pitaro
rasāyeti
/ 25
Verse: 26
dakṣiṇottānau
paścimāyāṃ
namo
vaḥ
pitaraḥ
svadʰāyai
namo
vaḥ
pitaro
manyava
iti
/ 26
Verse: 27
añjaliṃ
kr̥tvā
namo
va
iti
/ 27
Verse: 28
sūtratantūn
karṣūṣu
nidadʰyādyatʰāpiṇḍametadva
iti
/ 28
Verse: 29
ūrjaṃ
vahantīriti
karṣūranumantrayeta
/ 29
Verse: 30
madʰyamaṃ
piṇḍaṃ
putrakāmāṃ
prāśayedādʰatteti
/ 30
Verse: 31
abʰūnno
dūta
ityulmukamagnau
prakṣipet
/ 31
Verse: 32
dvaṃdvaṃ
pātrāṇyatihareyuḥ
/ 32
Verse: 33
eṣa
eva
piṇḍapitr̥yajñakalpaḥ
/ 33
Verse: 34
gr̥hye
'gnau
haviḥ
śrapayet
/ 34
Verse: 35
tata
evātipraṇayet
/ 35
Verse: 36
ekā
karṣūḥ
/ 36
Verse: 37
na
svastaraḥ
/ 37
Verse: 38
indrāṇyā
stʰālīpākasyaikāṣṭaketi
juhuyāt
/ 38
iti
pañcamaḥ
kʰaṇḍaḥ
iti
tr̥tīyaḥ
paṭalaḥ
This text is part of the
TITUS
edition of
Sama-Veda: Khadira-Grhyasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.