TITUS
Sama-Veda: Khadira-Grhyasutra
Part No. 15
Previous part

Khanda: 5 
Verse: 1    navamīṃ daśamīṃ vānvaṣṭakyam / 1
Verse: 2    
dakṣiṇapūrvabʰāge parivārya tatrottarārdʰe matʰitvā 'gniṃ praṇayet / 2
Verse: 3    
sakr̥dgr̥hītān vrīhīn sakr̥t pʰalīkr̥tān prasavyamudāyuvaṃ śrapayet / 3
Verse: 4    
amuṣmācca saktʰno māṃsamiti / 4
Verse: 5    
dakṣiṇodvāsya na pratyabʰigʰārayet / 5
Verse: 6    
paścādagnerdakṣiṇatastisraḥ karṣūḥ kʰanyāccaturaṅgulamadʰastiryak / 6
Verse: 7    
tāsāṃ purastādagniṃ praṇayet / 7
Verse: 8    
str̥ṇuyāt / 8
Verse: 9    
karṣūśca / 9
Verse: 10    
paścādagneḥ svastaraṃ dakṣiṇāgraistr̥ṇairdakṣiṇāpravaṇamāstīrya vr̥sīmuparinidadʰyāt / 10
Verse: 11    
tasminnekaikamāharet / 11
Verse: 12    
kaṃse samavadāya mekṣaṇenopagʰātaṃ juhuyāt svāhā somāya pitr̥mate svāhā 'gnaye kavyavāhanāyeti / 12
Verse: 13    
savyenolmukaṃ dakṣiṇataḥ karṣūṣu nidadʰyādapahatā iti / 13
Verse: 14    
pūrvasyāṃ karṣyāṃ pituḥ / 14
Verse: 15    
madʰyamāyāṃ pitāmahasyottamāyāṃ prapitāmahasya / 15
Verse: 16    
udapātrāṇyapasalavi karṣūṣu ninayedekaikasya nāmoktvāsāvavanenikṣva ye cātra tyānuyāṃśca tvamanu tasmai te svadʰeti / 16
Verse: 17    
tatʰaiva piṇḍānnidʰāya japedatra pitaro mādayadʰvaṃ yatʰābʰāgamāvr̥ṣāyadʰvamiti / 17
Verse: 18    
uktvodaṅṅāvarteta savyaṃ bāhumupasaṃhr̥tya prasavyamāvr̥tya / 18
Verse: 19    
upatāmya kalyāṇaṃ dʰyāyannabʰiparyāvartamāno japet amī madanta pitaro yatʰābʰāgamāvr̥ṣāyiṣateti / 19
Verse: 20    
tisro darbʰapiñjūlīrañjane nigʰr̥ṣya karṣūṣu nidadʰyādyatʰāpiṇḍam / 20
Verse: 21    
tailaṃ surabʰi ca / 21
Verse: 22    
piṇḍaprabʰr̥ti yatʰārtʰamūhet / 22
Verse: 23    
atʰa nihnavanam / 23
Verse: 24    
pūrvasyāṃ karṣvāṃ dakṣiṇottānau pāṇī kr̥tvaā namo vaḥ jīvāya namo vaḥ pitaraśśūṣāyeti pitaro / 24
Verse: 25    
savyottānau madʰyamāyāṃ namo vaḥ pitaro gʰorāya namo vaḥ pitaro rasāyeti / 25
Verse: 26    
dakṣiṇottānau paścimāyāṃ namo vaḥ pitaraḥ svadʰāyai namo vaḥ pitaro manyava iti / 26
Verse: 27    
añjaliṃ kr̥tvā namo va iti / 27
Verse: 28    
sūtratantūn karṣūṣu nidadʰyādyatʰāpiṇḍametadva iti / 28
Verse: 29    
ūrjaṃ vahantīriti karṣūranumantrayeta / 29
Verse: 30    
madʰyamaṃ piṇḍaṃ putrakāmāṃ prāśayedādʰatteti / 30
Verse: 31    
abʰūnno dūta ityulmukamagnau prakṣipet / 31
Verse: 32    
dvaṃdvaṃ pātrāṇyatihareyuḥ / 32
Verse: 33    
eṣa eva piṇḍapitr̥yajñakalpaḥ / 33
Verse: 34    
gr̥hye 'gnau haviḥ śrapayet / 34
Verse: 35    
tata evātipraṇayet / 35
Verse: 36    
ekā karṣūḥ / 36
Verse: 37    
na svastaraḥ / 37
Verse: 38    
indrāṇyā stʰālīpākasyaikāṣṭaketi juhuyāt / 38


iti pañcamaḥ kʰaṇḍaḥ
iti tr̥tīyaḥ paṭalaḥ



Next part



This text is part of the TITUS edition of Sama-Veda: Khadira-Grhyasutra.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.