TITUS
Text collection: SV 
Sāma-Veda
Text: ManB 
Mantra-Brāhmaṇa

(Chāndogya-Brāhmaṇa)


On the basis of the editions by
Heinrich Stönner,
Das Mantrabrāhmaṇa, 1. Prapāṭhaka,
Diss. Halle/Saale 1901
and
Hans Jörgensen,
Das Mantrabrāhmaṇa, 2. Prapāṭhaka,
Diss. Kiel. Darmstadt 1911
electronically edited by Thomas Zehnder,
Freiburg (Breisgau) 1997;
TITUS version by Jost Gippert,
Frankfurt a/M, 16.10.1997 / 28.2.1998 / 1.7.1998 / 20.10.1999 / 1.6.2000 / 7.12.2008




Text nach Heinrich Stönner: Das Mantrabrāhmaṇa. 1. Prapāṭhaka. Diss. Halle/Saale 1901 und Hans Jörgensen: Das Mantrabrāhmaṇa. 2. Prapāṭhaka. Diss. Kiel. Darmstadt 1911.
eingegeben und mit sandhifreier Interlienearversion versehen von Thomas Zehnder in Freiburg (Breisgau) 1997

^ bedeutet: Sandhi tritt gegen die Regeln nicht ein
Im Padapāṭha werden die Wörter in der Pausaform gegeben mit Ausnahme von auslautendem Visarga, der nach a fallweise als s oder r, nach i, u hingegen immer als dargestellt wird.
Komposita sind soweit wie möglich in ihre Bestandteile zerlegt; ausgenommen sind manche Wörter, deren Bedeutung sich nicht mehr unmittelbar aus den Einzelteilen ergibt, z.B. antarikṣa- "Atmosphäre", prāṇa- "Einatmen", samudra- "Meer".
Verschiedene Ebenen in komplexen Komposita werden durch unterschiedliche Trennsymbole angezeigt, nämlich, mit zunehmender Bindungsstärke: 1) -, 2) =, 3) =-. Bsp. (2.6.15): tejas=sam=-pat-kāmas "begierig nach Macht und Erfolg."

Orthographische Angleichung der beiden Teilausgaben:
(1) Sandhi -m y- und -m v- nicht -ṃ y- und -ṃ v- (Stönner), sondern -m̐ y- und -m̐ v- (Jörgensen).
(2) Gegen Stönner werden keine Grossbuchstaben bei Eigennamen verwendet.

(3) Präverbien, die unmittelbar vor einer finiten Verbalformen stehen, werden (mit Stönner) durchweg mit dieser komponiert dargestellt. Jörgensen univerbiert in Neben-, nicht aber Hauptsätzen.


[Metrical passages are not yet differentiated from prose passages. J.G.]
[Sentences numbered alphabetically: J.G., 2008]




Chapter: 1 
Paragraph: 1 
1.1.1: Abend- und Morgenopfer.


Verse: 1 
Sentence: a    
deva savitaḥ prasuva yajñaṃ
   
deva savitar pra-suva yajñam

Sentence: b    
prasuva yajñapatiṃ bʰagāya /
   
pra-suva yajña-patim bʰagāya /

Sentence: c    
divyo gandʰarvaḥ ketapūḥ ketaṃ naḥ punātu
   
divyas gandʰarvas keta-pūṣ ketam nas punātu

Sentence: d    
vācaspatir vācaṃ naḥ svadatu //
   
vācas-patiṣ vācam nas svadatu //


1.1.2 - 1.4.5: Hochzeit.


Verse: 2 
Sentence: a    
kāma veda te nāma mado nāmāsi
   
kāma veda te nāma madas nāma asi

Sentence: b    
samānayāmum̐ surā te abʰavat /
   
sam-ā=naya amum surā te abʰavat /

Sentence: c    
param atra janmāgne tapaso nirmito 'si // svāhā //
   
param atra janma agne tapasas niṣ-mitas asi // svāhā //

Verse: 3 
Sentence: a    
imaṃ ta upastʰaṃ madʰunā sam̐sr̥jāmi
   
imam te upastʰam madʰunā sam-sr̥jāmi

Sentence: b    
prajāpater mukʰam etad dvitīyam /
   
prajā-pateṣ mukʰam etat dvitīyam /

Sentence: c    
tena pum̐so 'bʰibʰavāsi sarvān
   
tena pum̐sas abʰi-bʰavāsi sarvān

Sentence: d    
avaśān vaśiny asi rājñī // svāhā //
   
a-vaśān vaśinī asi rājñī // svāhā //

Verse: 4 
Sentence: a    
agniṃ kravyādam akr̥ṇvan guhānāḥ
   
agnim kravya-adam akr̥ṇvan guhānās

Sentence: b    
strīṇām upastʰam r̥ṣayaḥ purāṇāḥ /
   
strīṇām upastʰam r̥ṣayas purāṇās /

Sentence: c    
tenājyam akr̥ṇvam̐s traiśr̥ṇgaṃ tvāṣṭraṃ
   
tena ājyam akr̥ṇvan trai-śr̥ṇgam tvāṣṭram

Sentence: d    
tvayi tad dadʰātu // svāhā //
   
tvayi tat dadʰātu // svāhā //

Verse: 5 
Sentence: a    
akr̥ṇtann avayan atanvata
   
yās akr̥ṇtan avayan yās atanvata

Sentence: b    
yāś ca devyo antān abʰito 'dadanta /
   
{'dadanta Korrektur nach AVS 14.01.45b; 'tatantʰa Ed.}
   
yās ca devyas antān abʰitas adadanta /

Sentence: c    
tās tvā devyo jarasā sam̐vyayantv
   
tās tvā devyas jarasā sam-vyayantu

Sentence: d    
āyuṣmatīdaṃ paridʰatsva vāsaḥ //
   
āyuṣmati idam pari-dʰatsva vāsas //

Verse: 6 
Sentence: a    
paridʰatta dʰatta vāsasainām̐
   
pari-dʰatta dʰatta vāsasā enām

Sentence: b    
śatāyuṣīṃ kr̥ṇuta dīrgʰam āyuḥ /
   
śata-āyuṣīm kr̥ṇuta dīrgʰam āyuṣ /

Sentence: c    
śataṃ ca jīva śaradaḥ suvarcā
   
śatam ca jīva śaradas su-varcās

Sentence: d    
vasūni cārye vibʰajāsi jīvan //
   
{vibʰajāsi Korrektur nach AVS 19.24.6d; vibʰr̥jāsi Ed.}
   
vasūni ca arye vi-bʰajāsi jīvan //

Verse: 7 
Sentence: a    
somo 'dadad gandʰarvāya
   
somas adadat gandʰarvāya

Sentence: b    
gandʰarvo 'dadad agnaye /
   
gandʰarvas adadat agnaye /

Sentence: c    
rayiṃ ca putrām̐ś cādād
   
rayim ca putrān ca adāt

Sentence: d    
agnir mahyam atʰo imām //
   
agniṣ mahyam atʰo imām //

Verse: 8 
Sentence: a    
pra me patiyānaḥ pantʰāḥ kalpatām̐
   
pra me pati-yānas pantʰās kalpatām

Sentence: b    
śivā ariṣṭā patilokaṃ gameyam //
   
śivā a-riṣṭā pati-lokam gameyam //

Verse: 9 
Sentence: a    
prāsyāḥ patiyānaḥ pantʰāḥ kalpatām̐
   
pra asyās pati-yānas pantʰās kalpatām

Sentence: b    
śivā ariṣṭā patilokaṃ gamyāḥ //
   
śivā a-riṣṭā pati-lokam gamyās //

Verse: 10 
Sentence: a    
agnir etu pratʰamo devatābʰyaḥ
   
agniṣ etu pratʰamas devatābʰyas

Sentence: b    
so 'syai prajāṃ muñcatu mr̥tyupāśāt /
   
sas asyai prajām muñcatu mr̥tyu-pāśāt /

Sentence: c    
tad ayam̐ rājā varuṇo 'numanyatām̐
   
tat ayam rājā varuṇas anu-manyatām

Sentence: d    
yatʰeyam̐ strī pautram agʰaṃ na rodāt // svāhā //
   
yatʰā iyam strī pautram agʰam na rodāt // svāhā //

Verse: 11 
Sentence: a    
imām agnis trāyatāṃ gārhapatyaḥ
   
imām agniṣ trāyatām gārha-patyas

Sentence: b    
prajām asyai jaradaṣṭiṃ kr̥ṇotu /
   
prajām asyai jarat-aṣṭim kr̥ṇotu /

Sentence: c    
aśūnyopastʰā jīvatām astu mātā
   
a-śūnya=upastʰā jīvatām astu mātā

Sentence: d    
pautram ānandam abʰivibudʰyatām iyam̐ // svāhā //
   
pautram ānandam abʰi-vi=budʰyatām iyam // svāhā //

Verse: 12 
Sentence: a    
dyaus te pr̥ṣtʰam̐ rakṣatu
   
dyauṣ te pr̥ṣtʰam rakṣatu

Sentence: b    
vāyur ūrū aśvinau ca /
   
vāyuṣ ūrū aśvinau ca /

Sentence: c    
stanaṃdʰayān te putrānt savitābʰirakṣatv
   
{stanaṃdʰayān var. lect.; stanaṃdʰayas Ed.}
   
stanam-dʰayān te putrān savitā abʰi-rakṣatu

Sentence: d    
ā vāsasaḥ paridʰānād br̥haspatir
   
ā vāsasas pari-dʰānāt br̥has-patiṣ

Sentence: e    
viśve devā abʰirakṣantu paścāt // svāhā //
   
viśve devās abʰi-rakṣantu paścāt // svāhā //

Verse: 13 
Sentence: a    
te gr̥heṣu niśi gʰoṣa uttʰād
   
te gr̥heṣu niśi gʰoṣas ut-stʰāt

Sentence: b    
anyatra tvad rudatyaḥ sam̐viśantu /
   
anyatra tvat rudatyas sam-viśantu /

Sentence: c    
tvam̐ rudaty ura ābādʰiṣṭʰā
   
{ābādʰiṣṭʰā Konjektur; ābadʰiṣṭʰā Ed.}
   
tvam rudatī uras ā-bādʰiṣṭʰās

Sentence: d    
jīvapatnī patiloke virāja
   
jīva-patnī pati-loke vi-rāja

Sentence: e    
paśyantī prajām̐ sumanasyamānām̐ // svāhā //
   
paśyantī prajām sumanasyamānām // svāhā //

Verse: 14 
Sentence: a    
aprajasyaṃ pautramr̥tyuṃ
   
{pautramr̥tyuṃ var. lect.; pautramartyaṃ Ed.}
   
a-prajasyam pautra-mr̥tyum

Sentence: b    
pāpmānam uta vāgʰam /
   
{vāgʰam Korrektur nach ĀpMp. 1.4.11; agʰam Ed.}
   
pāpmānam uta agʰam /

Sentence: c    
śīrṣṇaḥ srajam ivonmucya
   
śīrṣṇas srajam iva ut-mucya

Sentence: d    
dviṣadbʰyaḥ pratimuñcāmi pāśam̐ // svāhā //
   
dviṣadbʰyas prati-muñcāmi pāśam // svāhā //

Verse: 15 
Sentence: a    
paraitu mr̥tyur amr̥taṃ ma āgād
   
parā-etu mr̥tyuṣ a-mr̥tam me ā-agāt

Sentence: b    
vaivasvato na abʰayaṃ kr̥ṇotu /
   
vaivasvatas nas a-bʰayam kr̥ṇotu /

Sentence: c    
paraṃ mr̥tyo anuparehi pantʰām̐
   
param mr̥tyo anu-parā=ihi pantʰām

Sentence: d    
yatra no anya itaro devayānāt /
   
yatra nas anyas itaras deva-yānāt /

Sentence: e    
cakṣuṣmate śr̥ṇvate te bravīmi
   
cakṣuṣmate śr̥ṇvate te bravīmi

Sentence: f    
naḥ prajām̐ rīriṣo mota vīrānt // svāhā //
   
nas prajām rīriṣas uta vīrān // svāhā //

Next part



This text is part of the TITUS edition of Sama-Veda: Mantra-Brahmana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.