TITUS
Sama-Veda: Mantra-Brahmana
Part No. 2
Previous part

Paragraph: 2 

Verse: 1 
Sentence: a    imam aśmānam ārohā-
   
imam aśmānam ā-roha

Sentence: b    
-śmeva tvam̐ stʰirā bʰava /
   
aśmā iva tvam stʰirā bʰava /

Sentence: c    
dviṣantam apabādʰasva
   
dviṣantam apa-bādʰasva

Sentence: d    
ca tvaṃ dviṣatām adʰaḥ //
   
ca tvam dviṣatām adʰas //

Verse: 2 
Sentence: a    
iyaṃ nāry upabrūte
   
iyam nārī upa-brūte

Sentence: b    
'gnau lājān āvapantī /
   
agnau lājān ā-vapantī /

Sentence: c    
dīrgʰāyur astu me patiḥ
   
dīrgʰa-āyuṣ astu me patiṣ

Sentence: d    
śatam̐ varṣāṇi jīvatv
   
śatam varṣāṇi jīvatu

Sentence: e    
edʰantāṃ jñātayo mama // svāhā //
   
edʰantām jñātayas mama // svāhā //

Verse: 3 
Sentence: a    
aryamaṇaṃ nu devaṃ
   
aryamaṇam nu devam

Sentence: b    
kanyā agnim ayakṣata /
   
kanyās agnim ayakṣata /

Sentence: c    
sa imāṃ devo aryamā
   
sa imām devas aryamā

Sentence: d    
preto muñcatu māmutaḥ // svāhā //
   
pra itas muñcatu amutas // svāhā //

Verse: 4 
Sentence: a    
pūṣaṇaṃ nu devaṃ
   
pūṣaṇam nu devam

Sentence: b    
kanyā agnim ayakṣata /
   
kanyās agnim ayakṣata /

Sentence: c    
sa imāṃ devo pūṣā
   
sa imām devas pūṣā

Sentence: d    
preto muñcatu māmutaḥ // svāhā //
   
pra itas muñcatu amutas // svāhā //

Verse: 5 
Sentence: a    
kanyalā pitr̥bʰyaḥ patilokam̐ yatī-
   
kanyalā pitr̥bʰyas pati-lokam yatī

Sentence: b    
-yam apa dīkṣām ayaṣṭa /
   
iyam apa dīkṣām ayaṣṭa /

Sentence: c    
kanya uta tvayā vayaṃ dʰārā udanyā ivā-
   
{kanya uta Konjektur Stönner, S. XXIX; kanyā uta Ed.}
   
kanye uta tvayā vayam dʰārās udanyās iva

Sentence: d    
-tigāhemahi dviṣaḥ //
   
{-gāhemahi Korrektur nach RV 2.7.3c; -gahemahi Ed.}
   
ati-gāhemahi dviṣas //

Verse: 6 
Sentence: a    
ekam iṣe viṣṇus tvā nayatu //
   
ekam iṣe viṣṇuṣ tvā nayatu //

Verse: 7 
Sentence: a    
dve ūrje viṣṇus tvā nayatu //
   
dve ūrje viṣṇuṣ tvā nayatu //

Verse: 8 
Sentence: a    
trīṇi vratāya viṣṇus tvā nayatu //
   
trīṇi vratāya viṣṇuṣ tvā nayatu //

Verse: 9 
Sentence: a    
catvāri māyobʰavāya viṣṇus tvā nayatu //
   
catvāri māyas-bʰavāya viṣṇuṣ tvā nayatu //

Verse: 10 
Sentence: a    
pañca paśubʰyo viṣṇus tvā nayatu //
   
pañca paśubʰyas viṣṇuṣ tvā nayatu //

Verse: 11 
Sentence: a    
ṣaḍ rāyas poṣāya viṣṇus tvā nayatu //
   
ṣaṭ rāyas poṣāya viṣṇuṣ tvā nayatu //

Verse: 12 
Sentence: a    
sapta saptabʰyo hotrābʰyo viṣṇus tvā nayatu //
   
sapta saptabʰyas hotrābʰyas viṣṇuṣ tvā nayatu //

Verse: 13 
Sentence: a    
sakʰā saptapadī bʰava
   
sakʰā sapta-padī bʰava

Sentence: b    
sakʰyaṃ te gameyam̐
   
sakʰyam te gameyam

Sentence: c    
sakʰyāt te yoṣam̐
   
{sakʰyāt Korrektur nach TB 3.7.7.12 usw., sakʰyaṃ Ed.}
   
{yoṣam̐ Korrektur nach TB 3.7.7.12 usw., yoṣāḥ Ed.}
   
sakʰyāt te yoṣam

Sentence: d    
sakʰyān me yoṣṭʰāḥ //
   
{sakʰyān me Korrektur nach TB 3.7.7.12 usw., sakʰyaṃ te Ed.}
   
sakʰyāt me yoṣṭʰās //

Verse: 14 
Sentence: a    
sumaṅgalīr iyam̐ vadʰūr
   
su-maṅgalīṣ iyam vadʰūṣ

Sentence: b    
imām̐ sameta paśyata /
   
imām sam-ā=ita paśyata /

Sentence: c    
saubʰāgyam asyai dattvāyā-
   
sau-bʰāgyam asyai dattvāya

Sentence: d    
-tʰāstam̐ viparetana //
   
atʰa astam vi-parā=itana //

Verse: 15 
Sentence: a    
samañjantu viśve devāḥ
   
sam-añjantu viśve devās

Sentence: b    
sam āpo hr̥dayāni nau /
   
sam āpas hr̥dayāni nau /

Sentence: c    
saṃ mātariśvā saṃ dʰātā
   
sam mātariśvā sam dʰātā

Sentence: d    
sam u deṣṭrī dadʰātu nau //
   
sam u deṣṭrī dadʰātu nau //

Verse: 16 
Sentence: a    
gr̥bʰnāmi te saubʰagatvāya hastaṃ
   
gr̥bʰnāmi te sau-bʰagatvāya hastam

Sentence: b    
mayā patyā jaradaṣṭir yatʰāsaḥ /
   
mayā patyā jarat-aṣṭiṣ yatʰā asas /

Sentence: c    
bʰago aryamā savitā puraṃdʰir
   
bʰagas aryamā savitā purandʰiṣ

Sentence: d    
mahyam tvādur gārhapatyāya devāḥ //
   
mahyam tvā aduṣ gārha-patyāya devās //

Verse: 17 
Sentence: a    
agʰoracakṣur apatigʰny edʰi
   
a-gʰora=cakṣuṣ a-pati=gʰnī edʰi

Sentence: b    
śivā paśubʰyaḥ sumanāḥ suvarcāḥ /
   
śivā paśubʰyas su-manās su-varcās /

Sentence: c    
vīrasūr jīvasūr devakāmā syonā
   
vīra-sūṣ jīva-sūṣ deva-kāmā syonā

Sentence: d    
śaṃ no bʰava dvipade śaṃ catuṣpade //
   
śam nas bʰava dvi-pade śam catuṣ-pade //

Verse: 18 
Sentence: a    
ā naḥ prajāṃ janayatu prajāpatir
   
ā nas prajām janayatu prajā-patiṣ

Sentence: b    
ā jarasāya samanaktv aryamā /
   
ā jarasāya sam-anaktu aryamā /

Sentence: c    
adurmaṅgalīḥ patilokam āviśa
   
a-duṣ=maṅgalīṣ pati-lokam ā-viśa

Sentence: d    
śaṃ no bʰava dvipade śaṃ catuṣpade //
   
śam nas bʰava dvi-pade śam catuṣ-pade //

Verse: 19 
Sentence: a    
imāṃ tvaṃ indra mīḍʰvaḥ
   
imām tvam indra mīḍʰvas

Sentence: b    
suputrām̐ subʰagāṃ kr̥dʰi /
   
su-putrām su-bʰagām kr̥dʰi /

Sentence: c    
daśāsyāṃ putrān ādʰehi
   
daśa asyām putrān ā-dʰehi

Sentence: d    
patiṃ ekādaśaṃ kuru //
   
patim ekā-daśam kuru //

Verse: 20 
Sentence: a    
samrājñī śvaśure bʰava
   
sam-rājñī śvaśure bʰava

Sentence: b    
samrājñī śvaśrvāṃ bʰava /
   
sam-rājñī śvaśrvām bʰava /

Sentence: c    
nanāndari samrājñī bʰava
   
nanāndari sam-rājñī bʰava

Sentence: d    
samrājñī adʰi devr̥ṣu //
   
sam-rājñī adʰi devr̥ṣu //

Verse: 21 
Sentence: a    
mama vrate te hr̥dayaṃ dadʰātu
   
mama vrate te hr̥dayam dadʰātu

Sentence: b    
mama cittam anu cittaṃ te astu /
   
mama cittam anu cittam te astu /

Sentence: c    
mama vācam ekamanā juṣasva
   
mama vācam eka-manās juṣasva

Sentence: d    
br̥haspatis tvā niyunaktu mahyam //
   
br̥has-patiṣ tvā ni-yunaktu mahyam //

Next part



This text is part of the TITUS edition of Sama-Veda: Mantra-Brahmana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.