TITUS
Sama-Veda: Mantra-Brahmana
Part No. 3
Previous part

Paragraph: 3 

Verse: 1 
Sentence: a    lekʰāsaṃdʰiṣu pakṣmasv
   
lekʰā-sam=dʰiṣu pakṣmasu

Sentence: b    
āvarteṣu ca yāni te /
   
ā-varteṣu ca yāni te /

Sentence: c    
tāni te pūrṇāhutyā
   
tāni te pūrṇa-āhutyā

Sentence: d    
sarvāṇi śamayāmy aham //
   
sarvāṇi śamayāmi aham //

Verse: 2 
Sentence: a    
keśeṣu yac ca pāpakam
   
keśeṣu yat ca pāpakam

Sentence: b    
īkṣite rudite ca yat /
   
īkṣite rudite ca yat /

Sentence: c    
tāni te pūrṇāhutyā
   
tāni te pūrṇa-āhutyā

Sentence: d    
sarvāṇi śamayāmy aham //
   
sarvāṇi śamayāmi aham //

Verse: 3 
Sentence: a    
śīle ca yac ca pāpakaṃ
   
śīle ca yat ca pāpakam

Sentence: b    
bʰāṣite hasite ca yat /
   
bʰāṣite hasite ca yat /

Sentence: c    
tāni te pūrṇāhutyā
   
tāni te pūrṇa-āhutyā

Sentence: d    
sarvāṇi śamayāmy aham //
   
sarvāṇi śamayāmi aham //

Verse: 4 
Sentence: a    
ārokeṣu ca danteṣu
   
ā-rokeṣu ca danteṣu

Sentence: b    
hastayoḥ pādayoś ca yat /
   
hastayoṣ pādayos ca yat /

Sentence: c    
tāni te pūrṇāhutyā
   
tāni te pūrṇa-āhutyā

Sentence: d    
sarvāṇi śamayāmy aham //
   
sarvāṇi śamayāmi aham //

Verse: 5 
Sentence: a    
ūrvor upastʰe jaṅgʰayoḥ
   
ūrvoṣ upastʰe jaṅgʰayoṣ

Sentence: b    
saṃdʰāneṣu ca yāni te /
   
sam-dʰāneṣu ca yāni te /

Sentence: c    
tāni te pūrṇāhutyā
   
tāni te pūrṇa-āhutyā

Sentence: d    
sarvāṇi śamayāmy aham //
   
sarvāṇi śamayāmi aham //

Verse: 6 
Sentence: a    
yāni kāni ca gʰorāṇi
   
yāni kāni ca gʰorāṇi

Sentence: b    
sarvāṅgeṣu tavābʰavan /
   
sarva-aṅgeṣu tava abʰavan /

Sentence: c    
pūrṇāhutibʰir ājyasya
   
pūrṇa-āhutibʰiṣ ājyasya

Sentence: d    
sarvāṇi tāny aśīśamam //
   
sarvāṇi tāni aśīśamam //

Verse: 7 
Sentence: a    
dʰruvā dyaur dʰruvā pr̥tʰivī
   
dʰruvā dyauṣ dʰruvā pr̥tʰivī

Sentence: b    
dʰruvam̐ viśvam idaṃ jagat /
   
dʰruvam viśvam idam jagat /

Sentence: c    
dʰruvāsaḥ parvatā ime
   
dʰruvāsas parvatās ime

Sentence: d    
dʰruvā strī patikule ^ iyam //
   
dʰruvā strī pati-kule iyam //

Verse: 8 
Sentence: a    
annapāśena maṇinā
   
anna-pāśena maṇinā

Sentence: b    
prāṇasūtreṇa pr̥śninā /
   
prāṇa-sūtreṇa pr̥śninā /

Sentence: c    
badʰnāmi satyagrantʰinā
   
badʰnāmi satya-grantʰinā

Sentence: d    
manaś ca hr̥dayaṃ ca te //
   
manas ca hr̥dayam ca te //

Verse: 9 
Sentence: a    
yad etad dʰr̥dayaṃ tava
   
yat etat hr̥dayam tava

Sentence: b    
tad astu hr̥dayaṃ mama /
   
tat astu hr̥dayam mama /

Sentence: c    
yad idam̐ hr̥dayaṃ mama
   
yat idam hr̥dayam mama

Sentence: d    
tad astu hr̥dayaṃ tava //
   
tat astu hr̥dayam tava //

Verse: 10 
Sentence: a    
annaṃ prāṇasya paḍvim̐śas
   
annam prāṇasya paḍvim̐śas

Sentence: b    
tena badʰnāmi tvāsau //
   
tena badʰnāmi tvā asau //

Verse: 11 
Sentence: a    
sukim̐śukam̐ śalmalim̐ viśvarūpam̐
   
su-kim̐śukam śalmalim viśva-rūpam

Sentence: b    
suvarṇavarṇam̐ sukr̥tam̐ sucakram /
   
su=varṇa-varṇam su-kr̥tam su-cakram /

Sentence: c    
āroha sūrye amr̥tasya nābʰim̐
   
ā-roha sūrye a-mr̥tasya nābʰim

Sentence: d    
syonaṃ patye vahatuṃ kr̥ṇuṣva //
   
syonam patye vahatum kr̥ṇuṣva //

Verse: 12 
Sentence: a    
vidan paripantʰino
   
vidan pari-pantʰinas

Sentence: b    
ya āsīdanti dampatī /
   
ye ā-sīdanti dam-patī /

Sentence: c    
sugebʰir durgam atītām
   
sugebʰiṣ durgam ati-itām

Sentence: d    
apadrāntv arātayaḥ //
   
apa-drāntu a-rātayas //

Verse: 13 
Sentence: a    
iha gāvaḥ prajāyadʰvam
   
iha gāvas pra-jāyadʰvam

Sentence: b    
ihāśvā iha pūruṣāḥ /
   
iha aśvās iha pūruṣās /

Sentence: c    
iho sahasradakṣiṇo
   
iha u sahasra-dakṣiṇas

Sentence: d    
'pi pūṣā niṣīdatu //
   
api pūṣā ni-sīdatu //

Verse: 14 
Sentence: a    
iha dʰr̥tir iha svadʰr̥tir
   
iha dʰr̥tiṣ iha sva-dʰr̥tiṣ

Sentence: b    
iha rantir iha ramasva /
   
iha rantiṣ iha ramasva /

Sentence: c    
mayi dʰr̥tir mayi svadʰr̥tir
   
mayi dʰr̥tiṣ mayi sva-dʰr̥tiṣ

Sentence: d    
mayi ramo mayi ramasva //
   
mayi ramas mayi ramasva //

Next part



This text is part of the TITUS edition of Sama-Veda: Mantra-Brahmana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.