TITUS
Text collection: SV 
Sāma-Veda
Text: PB 
Pañcaviṁśa-Brāhmaṇa

Electronic edition by
Martin Kümmel, Arlo Griffiths and Masato Kobayashi,
March 31, 2005;
TITUS version by Jost Gippert,
Frankfurt a/M, 30.8.2009




Chapter: 1 
Paragraph: 1 
Verse: 1    oṁ mahan me voco bʰargo me voco yaśo me vocaḥ stomaṃ me voco bʰuktiṃ me vocaḥ sarvaṃ me vocas tan māvatu tan māviśatu tena bʰukṣiṣīya
Verse: 2    
devo devam etu somaḥ somam etv r̥tasya patʰā
Verse: 3    
vihāya dauṣkr̥tyam
Verse: 4    
badvā nāmasi sr̥tiḥ somasaraṇī somaṃ gameyam
Verse: 5    
pitaro bʰūḥ pitaro bʰūḥ pitaro bʰūḥ
Verse: 6    
nr̥maṇa ūrdʰvabʰarasaṃ tvordʰvabʰarā dr̥śeyam
Verse: 7    
mr̥dā śitʰirā devānāṃ tīrtʰaṃ vedir asi hiṁsīḥ
Verse: 8    
viṣṇoḥ śiro 'si yaśodʰā yaśo mayi dʰehi
Verse: 9    
iṣa ūrja āyuṣe varcase ca

Paragraph: 2 
Verse: 1    
yunajmi te pr̥tʰivīm agninā saha yunajmi vācaṁ saha sūryeṇa yukto vāto 'ntarikṣeṇa te saha yuktās tisro vimr̥jaḥ sūryasya
Verse: 2    
r̥tasya sadane sīdāmi
Verse: 3    
r̥tapātram asi
Verse: 4    
vānaspatyo 'si bārhaspatyo 'si prājāpatyo 'si prajāpater mūrdʰāsy atyāyupātram asīdam ahaṃ māṃ prāñcaṃ prohāmi tejase brahmavarcasāya
Verse: 5    
maruto napāto 'pāṅkṣayāḥ parvatānāṅkakubʰaḥ śyenā ajirā endraṃ vagnunā vahata gʰoṣeṇāmīvāṃ cātayadʰvaṃ yuktāstʰa vahata
Verse: 6    
idam aham amuṃ yajamānaṃ paśuṣv adʰy ūhāmi paśuṣu ca māṃ brahmavarcase ca
Verse: 7    
vasavas tvā gāyatreṇa cʰandasā saṃ mr̥jantu rudrās tvā traiṣṭubʰena cʰandasā saṃ mr̥jantv ādityās tvā jāgatena cʰandasā saṃ mr̥jantu
Verse: 8    
pavitraṃ te vitataṃ brahmaṇaspate prabʰur gātrāṇi pary eṣi viśvato 'taptatanūr na tad āmo aśnute śr̥tāsa id vahantaḥ saṃ tad āśataḥ
Verse: 9    
praśukraitu devīmanīṣāsmad ratʰaḥ sutaṣṭo na vājy āyuṣe me pacasva varcase me pavasva viduḥ pr̥tʰivyā divo janitrāc cʰr̥ṇvantv āpo 'dʰaḥ kṣarantīḥ somehodgāya mām āyuṣe mama brahmavarcasāya yajamānasyarddʰyā amuṣya rājyāya

Paragraph: 3 
Verse: 1    
vekurānāmāsi juṣṭā devebʰyo namo vāce namo vācas pataye devi vāg yat te vāco madʰumat tasmin dʰāḥ sarasvatyai svāhā
Verse: 2    
sūryo divyābʰyo nāṣṭrābʰyaḥ pātu vāyur antarikṣābʰyo 'gniḥ pārtʰivābʰyaḥ svāhā
Verse: 3    
yo 'dya saumyo vadʰo 'gʰāyūnām udīrate viṣūkuhasya dʰanvanāpa tān varuṇo 'pa dʰamatu
Verse: 4    
yo ma ātmā me prajā ye me paśavas tair ahaṃ mano vācaṃ pra sīdāmi
Verse: 5    
agnes tejasendrasyendriyeṇa sūryasya varcasā br̥haspatis tvā yunaktu devebʰyaḥ prāṇāyāgnir yunaktu tapasā somaṃ yajñāya voḍʰave dadʰātv indra indriyaṁ satyāḥ kāmā yajamānasya santu
Verse: 6    
annaṃ kariṣyāmy annaṃ praviṣyāmy annaṃ janayiṣyāmi
Verse: 7    
annam akaram annam abʰūd annam ajījanam
Verse: 8    
śyeno 'si gāyatraccʰandā anu tvā rabʰe svasti saṃ pārayā stotrasya stotraṃ gamyād indravanto vanemahi bʰakṣīmahi prajām iṣam
Verse: 9    
saṃ varcasā payasā saṃ tapobʰir aganmahi manasā saṁ śivena saṃ vijñānena manasaś ca satyair yatʰā vo 'haṃ cārutamaṃ vadānīndro vo dr̥śe bʰūyāsaṁ sūryaś cakṣuṣe vātaḥ prāṇāya somo gandʰāya brahma kṣatrāya
Verse: 10    
namo gandʰarvāya viṣvag vādine varcodʰā asi varco mayi dʰehi

Paragraph: 4 
Verse: 1    
adʰvanām adʰvapate svasti me 'dyāsmin devayāne patʰi bʰūyāt
Verse: 2    
samrāḍ asi kr̥śānuḥ
Verse: 3    
tutʰo 'si janadʰāyo nabʰo 'si pratakvāsaṃmr̥ṣṭo 'si havyasūdanaḥ
Verse: 4    
vibur asi pravāhaṇaḥ
Verse: 5    
vahnir asi havyavāhanaḥ
Verse: 6    
śvātro 'si pracetāḥ
Verse: 7    
tutʰo 'si viśvavedā uśig asi kavir aṅgʰārir asi bambʰārir avasyur asi duvasvān
Verse: 8    
śundʰyur asi mārjālīyaḥ
Verse: 9    
r̥tadʰāmāsi svarjyotiḥ
Verse: 10    
samudro 'si viśvavyacāḥ
Verse: 11    
ahir asi budʰnyaḥ
Verse: 12    
ajo 'sy ekapāt
Verse: 13    
sagarā asi budʰnyaḥ
Verse: 14    
kavyo 'si kavyavāhanaḥ
Verse: 15    
pāta māgnayo raudreṇānīkena piṣṭata namo vo 'stu hiṁsiṣṭa

Paragraph: 5 
Verse: 1    
r̥tasya dvārau stʰo saṃ tāptam
Verse: 2    
namaḥ sakʰibʰyaḥ pūrvasadbʰyo namo parasadbʰyaḥ
Verse: 3    
śyeno nr̥cakṣā agneṣ ṭvā cakṣuṣāva paśyāmi
Verse: 4    
indav indrapītasya ta indriyāvato gāyatraccʰandasaḥ sarvagaṇasya sarvagaṇa upahūta upahūtasya bʰakṣayāmi
Verse: 5    
ūrdʰvaḥ sapta r̥ṣīn upa tiṣṭʰasvendrapīto vācas pate saptartvijo 'bʰyuc cʰrayasva juṣasva lokam mārvāg ava gāḥ
Verse: 6    
soma rārandʰi no hr̥di pitā no 'si mama tan hiṁsīḥ
Verse: 7    
soma gīrbʰiṣ ṭvā vayaṃ vardʰayāmo vācovidaḥ sumr̥ḍīko na ā viśa
Verse: 8    
ā pyāyasva sam etu te viśvataḥ soma vr̥ṣṇyam / bʰavā vājasya saṃgatʰe
Verse: 9    
avamais ta ūrdʰvais te kāvyais te pitr̥bʰir bʰakṣitasya madʰumato nārāśaṁsasya sarvagaṇasya sarvagaṇa upahūta upahūtasya bʰakṣayāmi
Verse: 10    
dīkṣāyai varṇena tapaso rūpeṇa manaso mahimnā vāco vibʰūtyā prajāpatis tvā yunaktu prajābʰyo 'pānāya
Verse: 11    
vāyur yunaktu manasā stomaṃ yajñāya voḍʰave dadʰātv indra indriyaṁ satyāḥ kāmā yajamānasya santu
Verse: 12    
vr̥ṣako 'si triṣṭupcʰandā anu tvā rabʰe svasti saṃ pārayā stotrasya stotraṃ gamyād indravanto vanemahi bʰakṣīmahi prajām iṣam
Verse: 13    
indav indrapītasya ta indriyāvato triṣṭupcʰandasaḥ sarvagaṇasya sarvagaṇa upahūta upahūtasya bʰakṣayāmi
Verse: 14    
sūryo yunaktu vācā stomaṃ yajñāya voḍʰave dadʰātv indra indriyaṁ satyāḥ kāmā yajamānasya santu
Verse: 15    
svaro 'si gayo 'si jagaccʰandā anu tvā rabʰe svasti saṃ pārayā stotrasya stotraṃ gamyād indravanto vanemahi bʰakṣīmahi prajām iṣam
Verse: 16    
indav indrapītasya ta indriyāvato triṣṭupcʰandasaḥ sarvagaṇasya sarvagaṇa upahūta upahūtasya bʰakṣayāmi
Verse: 17    
āyur me prāṇo mano 'si me prāṇa āyupatnyām r̥ci yan me mano yamaṃ gataṃ yad me aparāgataṁ rājñā somena tad vayaṃ punar asmāsu dadʰnasi
Verse: 18    
yan me yamaṃ vaivasvataṃ mano jagāma dūragās tan ma āvartayā punar jīvātave na martave 'tʰo ariṣṭatātaye
Verse: 19    
yenāhy ājim ajayad vicakṣya yena śyenaṁ śakunaṁ suparṇaṃ yad āhuś cakṣur aditāv anantaṁ somo nr̥cakṣā mayi tad dadʰātu

Paragraph: 6 
Verse: 1    
aindraṁ saho 'sarji tasya ta indav indrapītasyendriyāvato 'nuṣṭupcʰandaso harivataḥ sarvagaṇasya sarvagaṇa upahūta upahūtasya bʰakṣayāmi
Verse: 2    
indav indrapītasya ta indriyāvato 'nuṣṭupcʰandasaḥ sarvagaṇasya sarvagaṇa upahūta upahūtasya bʰakṣayāmi
Verse: 3    
stutasya stutam asy ūrjasvat payasvad ā stotrasya strotraṃ. gamyād indravanto vanemahi bʰakṣīmahi prajām iṣam
Verse: 4    
iṣṭayajuṣas te deva soma stutastomasya śastoktʰasya tirohnyasya yo 'śvasanir gosanir bʰakṣas tasyopahūta upahūtasya bʰakṣayāmi
Verse: 5    
r̥tasya tvā deva stomapade viṣṇor dʰāmāni vi muñcāmy etat tvaṃ deva stomān avakaram agann aśīmahi vayaṃ pratiṣṭʰām
Verse: 6    
somehānu mehi soma saha sadasa indriyeṇa
Verse: 7    
subʰūr asi śreṣṭʰo raśmir devānāṁ saṁsad devānāṃ yātur yayā tanvā brahma jinvasi tayā jinva tayā janaya prakāśaṃ kuru
Verse: 8    
apāṃ puṣpam asy oṣadʰīnāṁ rasa indrasya priyatamaṁ haviḥ svāhā
Verse: 9    
hāriyojanasya te deva someṣṭayajuṣaḥ stutastomasya śastoktʰasya yo 'śvasanir gosanir bʰakṣas tasyopahūta upahūtasya bʰakṣayāmi
Verse: 10    
devakr̥tasyainaso 'vayajanam asi pitr̥kr̥tasyainaso 'vayajanam asi manuṣyakr̥tasyainaso 'vayajanam asy asmatkr̥tasyainaso 'vayajanam asi yad divā ca naktaṃ cainaś cakr̥ma tasyāvayajanam asi yat svapantaś ca jāgrataś cainaś cakr̥ma tasyāvayajanam asi yad vidvāṁsaś cāvidvāṁsaś cainaś cakr̥ma tasyāvayajanam asy enasa-enasāvayajanam asi
Verse: 11    
apsu gʰautasya te deva soma nr̥bʰiḥ sutasya
Verse: 12    
madʰumantaṃ bʰakṣaṃ karomi
Verse: 13    
sam adbʰya oṣadʰībʰyaḥ
Verse: 14    
kāmakāmaṃ ma ā vartaya
Verse: 15    
ūrg asy ūrjam mayi dʰehi
Verse: 16    
prāṇa somapītʰe me jāgr̥hi
Verse: 17    
dadʰikrāvṇo akāriṣaṃ jiṣṇor aśvasya vājinaḥ / surabʰi no mukʰā karat pra na āyūṁṣi tāriṣat

Paragraph: 7 
Verse: 1    
aśvo 'sy atyo 'si mayo 'si hayo 'si vājy asi saptir arvāg si vr̥ṣāsi
Verse: 2    
ādityānāṃ patmānv ihi namas te 'stu hiṁsīḥ
Verse: 3    
vāyoṣ ṭvā tejasā prati gr̥hṇāmi nakṣatrāṇāṃ tvāṃ rūpeṇa prati gr̥hṇāmi sūryasya tvā varcasā prati gr̥hṇāmi
Verse: 4    
ratʰantaram asi vāmadevyam asi br̥had asi
Verse: 5    
aṅkānyaṅkū abʰito ratʰaṃ yau dʰvāntaṃ vātāgram abʰisaṃcaratau dūre hetir indriyavān patatrī te no 'gnayaḥ paprayaḥ pārayantu
Verse: 6    
vaiśvānaraḥ pratnatʰā nākam ā ruha divaḥ pr̥ṣṭʰe mandamānaḥ sumanmabʰiḥ sapūrvavaj jantave dʰanāḥ samānam ayman pary eti jāgr̥viḥ
Verse: 7    
gidaiṣa te ratʰa eṣa vām aśvinā ratʰo 'riṣṭo viśvabʰeṣajaḥ
Verse: 8    
kr̥śāno savyān ā yaccʰa
Verse: 9    
dāsāno dakṣiṇān ava gr̥hāṇa

Paragraph: 8 
Verse: 1    
devasya tvā savituḥ prasave 'śvinor bāhubʰyāṃ pūṣṇo hastābʰyāṃ prati gr̥hṇāmi
Verse: 2    
varuṇas tvā nayatu devi dakṣiṇe varuṇāyāśvaṃ tenāmr̥tatvam aśīya vayo dātre bʰūyān mayo mahyaṃ pratigrahītre
Verse: 3    
varuṇas tvā nayatu devi dakṣiṇe rudrāya gāṃ tayāmr̥tatvam aśīya vayo dātre bʰūyān mayo mahyaṃ pratigrahītre
Verse: 4    
varuṇas tvā nayatu devi dakṣiṇe 'gnaye 'jam
Verse: 5    
agnaye hiraṇyam
Verse: 6    
agnīṣomābʰyām ajān mayāmr̥tatvam aśīya vayo dātre bʰūyān mayo mahyaṃ pratigrahītre
Verse: 7    
annasyānnapatiḥ prādād anamīvasya śuṣmiṇo namo viśvajanasya kṣāmāya bʰuñjati hiṁsīḥ
Verse: 8    
varuṇas tvā nayatu devi dakṣiṇe tvaṣṭre 'viṃ tayāmr̥tatvam aśīya vayo dātre bʰūyān mayo mahyaṃ pratigrahītre
Verse: 9    
gnās tvā 'kr̥ntann apaso 'tanvata vayitryo 'vayan
Verse: 10    
varuṇas tvā nayatu devi dakṣiṇe br̥haspataye vāsas tenāmr̥tatvam aśīya vayo dātre bʰūyān mayo mahyaṃ pratigr̥hītre
Verse: 11    
varuṇas tvā nayatu devi dakṣiṇe uttānāyāṅgirasāyāprāṇat tenāmr̥tatvam aśīya vayo dātre bʰūyān mayo mahyaṃ pratigrahītre
Verse: 12    
varuṇas tvā nayatu devi dakṣiṇe pūṣṇa uṣṭram
Verse: 13    
vāyave mr̥gaṃ tenāmr̥tatvam aśīya vayo dātre bʰūyān mayo mahyaṃ pratigrahītre
Verse: 14    
jāpataye hastinaṃ prajāpataye varāhaṃ prajāpataye vrīhiyavāṁs tair amr̥tatvam aśīya vayo dātre bʰūyān mayo mahyaṃ pratigrahītre
Verse: 15    
varuṇas tvā nayatu devi dakṣiṇe kṣetrapataye tilamāṣās tair amr̥tatvam aśīya vayo dātre bʰūyān mayo mahyaṃ pratigrahītre
Verse: 16    
varuṇas tvā nayatu devi dakṣiṇe savitre 'śvataraṃ vāśvatarīṃ tayāmr̥tatvam aśīya vayo dātre bʰūyān mayo mahyaṃ pratigrahītre
Verse: 17    
ka idaṃ kasmā adāt kāmaḥ kāmāyādāt kāmo dātā kāmaḥ pratigrahītā kāmaḥ samudram āviśat kāmena tvā prati gr̥hṇāmi kāmaitat te

Paragraph: 9 
Verse: 1    
raśmir asi kṣayāya tvā kṣayaṃ jinva savitr̥prasūtā br̥haspataye stuta
Verse: 2    
pretir asi dʰarmaṇe tvā dʰarmaṃ jinva savitr̥prasūtā br̥haspataye stuta
Verse: 3    
anvitir asi dive tvā divaṃ jinva savitr̥prasūtā br̥haspataye stuta
Verse: 4    
saṃdʰir asy antarikṣāya tvāntarikṣaṃ jinva savitr̥prasūtā br̥haspataye stuta
Verse: 5    
pratidʰir asi pr̥tʰivyai tvā pr̥tʰivīṃ jinva savitr̥prasūtā br̥haspataye stuta
Verse: 6    
viṣṭambʰo 'si vr̥ṣṭyai tvā vr̥ṣṭiṃ jinva savitr̥prasūtā br̥haspataye stuta
Verse: 7    
prāco 'sy ahne tvāhar jinva savitr̥prasūtā br̥haspataye stuta
Verse: 8    
anvāsi rātryai rātriṃ jinva savitr̥prasūtā br̥haspataye stuta
Verse: 9    
uśig asi vasubʰyas tvā vasūn jinva savitr̥prasūtā br̥haspataye stuta
Verse: 10    
praketo 'si rudrebʰyas tvā rudrān jinva savitr̥prasūtā br̥haspataye stuta
Verse: 11    
sudītir asy ādityebʰyas tvādityān jinva savitr̥prasūtā br̥haspataye stuta
Verse: 12    
ojo 'si pitr̥bʰyas tvā pitr̥̄n jinva savitr̥prasūtā br̥haspataye stuta

Paragraph: 10 
Verse: 1    
tantur asi prajābʰyas tvā prajā jinva savitr̥prasūtā br̥haspataye stuta
Verse: 2    
rodasy asy oṣadʰībʰyas tvauṣadʰīr jinva savitr̥prasūtā br̥haspataye stuta
Verse: 3    
pr̥tanāṣāḍ asi paśubʰyas tvā paśūn jinva savitr̥prasūtā br̥haspataye stuta
Verse: 4    
abʰijid asi yuktagrāvendrāya tvendraṃ jinva savitr̥prasūtā br̥haspataye stuta
Verse: 5    
adʰipatir asi prāṇāya tvā prāṇān jinva savitr̥prasūtā br̥haspataye stuta
Verse: 6    
dʰaruṇo 'sy apānāya tvāpānān jinva savitr̥prasūtā br̥haspataye stuta
Verse: 7    
saṁsarpo 'si cakṣuṣe tvā cakṣur jinva savitr̥prasūtā br̥haspataye stuta
Verse: 8    
vayodʰā asi kṣetrāya tvā kṣetraṃ jinva savitr̥prasūtā br̥haspataye stuta
Verse: 9    
trivr̥d asi trivr̥te tvā savr̥d asi savr̥te tvā pravr̥d asi pravr̥te tvānuvr̥d asy anuvr̥te tvā savitr̥prasūtā br̥haspataye stuta
Verse: 10    
niroho 'si nirohāya tvā saṁroho 'si saṁrohāya tvā praroho 'si prarohāya tvānuroho 'sy anurohāya tvā savitr̥prasūtā br̥haspataye stuta
Verse: 11    
vasuko 'si vasyaṣṭir asi veṣaśrīr asi savitr̥prasūtā br̥haspataye stuta
Verse: 12    
ākramo 'sy ākramāya tvā saṃkramo 'si saṃkramāya tvotkramo 'sy utkramāya tvotkrāntir asy utkrāntyai tvā savitr̥prasūtā br̥haspataye stuta

Next part



This text is part of the TITUS edition of Sama-Veda: Pancavimsa-Brahmana.

Copyright TITUS Project, Frankfurt a/M, 30.8.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.