TITUS
Sama-Veda: Pancavimsa-Brahmana
Part No. 3
Previous part

Chapter: 3 
Paragraph: 1 
Verse: 1    navabʰyo hiṅ karoti sa tisr̥bʰiḥ sa pañcabʰiḥ sa ekayā navabʰyo hiṅ karoti sa ekayā sa tisr̥bʰiḥ sa pañcabʰir navabʰyo hiṅ karoti sa pañcabʰiḥ sa ekayā sa tisr̥bʰiḥ
Verse: 2    
vajro vai triṇavo vajram eva tad vyūhati śāntyai
Verse: 3    
pañcabʰir vihitaikā paricarā pāṅktāḥ paśavo yajamānaḥ paricarā yat pañcabʰir vidadʰāty ekā paricarā bʰavati yajamānam eva tat paśuṣu pratiṣṭʰāpayaty eṣā vai pratiṣṭʰitā triṇavasya viṣṭutiḥ pratitiṣṭʰati ya etayā stute

Paragraph: 2 
Verse: 1    
saptabʰyo hiṅ karoti sa tisr̥bʰiḥ sa ekayā navabʰyo hiṅ karoti sa ekayā sa tisr̥bʰiḥ sa pañcabʰir ekādaśabʰyo hiṅ karoti sa pañcabʰiḥ sa tisr̥bʰiḥ sa tisr̥bʰir udyatī triṇavasya viṣṭutiḥ
Verse: 2    
etayā vai devāḥ svargaṃ lokam āyan svargakāmaḥ stuvīta svargasya lokasya samaṣṭyai svargāl lokān na cyavate tuṣṭuvāno 'bʰikrāmantī viṣṭutir abʰikrāntyā evābʰikrāntena hi yajñasyardʰnoti tasmād etayā stotavyam r̥ddʰyā eva

Paragraph: 3 
Verse: 1    
ekādaśabʰyo hiṅ karoti sa tisr̥bʰiḥ sa saptabʰiḥ sa ekayaikādaśabʰyo hiṅ karoti sa ekayā sa tisr̥bʰiḥ sa saptabʰir ekādaśabʰyo hiṅ karoti sa saptabʰiḥ sa ekayā sa tisr̥bʰiḥ
Verse: 2    
anto vai trayastriṁśaḥ paramo vai trayastriṁśa stomānāṁ saptabʰir vihitaikā paricarā sapta grāmyāḥ paśavo yajamānaḥ paricarā yat saptabʰir vidadʰāty ekā paricarā bʰavati yajamānam eva tad antataḥ paśuṣu pratiṣṭʰāpayaty eṣā vai pratiṣṭʰitā trayastriṁśasya viṣṭutiḥ pratitiṣṭʰati ya etayā stute

Paragraph: 4 
Verse: 1    
ekādaśabʰyo hiṅ karoti sa tisr̥bʰiḥ sa pañcabʰiḥ sa tisr̥bʰir ekādaśabʰyo hiṅ karoti sa tisr̥bʰiḥ sa tisr̥bʰiḥ sa pañcabʰir ekādaśabʰyo hiṅ karoti sa pañcabʰiḥ sa tisr̥bʰiḥ sa tisr̥bʰir nedīyaḥsaṃkramā
Verse: 2    
anto vai trayastriṁśo yatʰā mahāvr̥kṣasyāgraṁ sr̥ptvā nedīyaḥsaṃkramāt saṃkrāmaty evam etan nedīyaḥsaṃkramayā nedīyaḥsaṃkramāt saṃkrāmati
Verse: 3    
pañcabʰir vihitās tisraḥ paricarāḥ pāṅktāḥ paśava etāvān puruṣo yadātmā prajā jāyā yat pañcabʰir vidadʰāti tisraḥ paricarā bʰavanti yajamānam eva tat paśuṣu pratiṣṭʰāpayati paśumān bʰavati ya etayā stute

Paragraph: 5 
Verse: 1    
navabʰyo hiṅ karoti sa tisr̥bʰiḥ sa pañcabʰiḥ sa ekayaikādaśabʰyo hiṅ karoti sa ekayā sa tisr̥bʰiḥ sa saptabʰis trayodaśabʰyo hiṅ karoti sa saptabʰiḥ sa tisr̥bʰir udyatī trayastriṁśasya viṣṭutiḥ
Verse: 2    
etayā vai devāḥ svargaṃ lokam āyan svargakāmaḥ stuvīta svargasya lokasya samaṣṭyai svargāl lokān na cyavate tuṣṭuvāno 'grād agraṁ rohaty abʰikrāmantī viṣṭutir abʰikrāntyā evābʰikrāntena hi yajñasyardʰnoti tasmād etayā stotavyam r̥ddʰyā eva

Paragraph: 6 
Verse: 1    
trayodaśabʰyo hiṅ karoti sa tisr̥bʰiḥ sa pañcabʰiḥ sa pañcabʰir ekādaśabʰyo hiṅ karoti sa pañcabʰiḥ sa tisr̥bʰiḥ sa tisr̥bʰir navabʰyo hiṅ karoti sa tisr̥bʰiḥ sa tisr̥bʰiḥ sa tisr̥bʰiḥ pratyavarohiṇītrayastriṁśasya viṣṭutiḥ
Verse: 2    
yatʰā mahāvr̥kṣasyāgraṁ sr̥ptvā śākʰāyāḥ śākʰām ālambʰam upāvarohed evam etayemaṃ lokam upāvarohati pratiṣṭʰityai
Verse: 3    
trivr̥tā praiti trivr̥todeti prāṇā vai trivr̥t prāṇenaiva praiti prāṇam abʰyudeti sarvam āyur eti na purāyuṣaḥ pramīyate ya etayā stute
Verse: 4    
tām etāṃ karadviṣa upāsate tasmāt te sarvam āyur yanti

Paragraph: 7 
Verse: 1    
pañcadaśabʰyo hiṅ karoti sa tisr̥bʰiḥ sa pañcabʰir ekādaśabʰyo hiṅ karoti sa pañcabʰiḥ sa tisr̥bʰiḥ sa tisr̥bʰiḥ saptabʰyo hiṅ karoti sa tisr̥bʰiḥ sa ekayā sa tisr̥bʰiḥ
Verse: 2    
yo vai trayastriṁśam ekaviṁśe pratiṣṭʰitaṃ veda pratitiṣṭʰati pratiṣṭʰā ekaviṁśaḥ stomānāṃ yad etāḥ sapta trayastriṁśasyottamā bʰavanti saptavidʰaikaviṁśasya viṣṭutir ekaviṁśa eva tat trayastriṁśaṃ pratiṣṭʰāpayati pratitiṣṭʰati ya etayā stute

Paragraph: 8 
Verse: 1    
aṣṭābʰyo hiṅ karoti sa tisr̥bʰiḥ sa catasr̥bʰiḥ sa ekayāṣṭābʰyo hiṅ karoti sa ekayā sa tisr̥bʰiḥ sa catasr̥bʰir aṣṭābʰyo hiṅ karoti sa catasr̥bʰiḥ sa ekayā sa tisr̥bʰiḥ
Verse: 2    
paśavo vai cʰandogā yad aṣṭābʰyo-'ṣṭābʰyo hiṅ karoti aṣṭāśapʰāḥ paśavaḥ śapʰaśas tat paśūn āpnoti
Verse: 3    
catasr̥bʰir vihitaikā paricarā catuṣpādāḥ paśavo yajamānaḥ paricarā yac catasr̥bʰir vidadʰāty ekā paricarā bʰavati yajamānam eva tat paśuṣu pratiṣṭʰāpayaty eṣā vai pratiṣṭʰitā caturviṁśasya viṣṭutiḥ pratitiṣṭʰati ya etayā stute

Paragraph: 9 
Verse: 1    
pañcadaśabʰyo hiṅ karoti sa tisr̥bʰiḥ sa ekādaśabʰiḥ sa ekayā caturdaśabʰyo hiṅ karoti sa ekayā sa tisr̥bʰiḥ sa daśabʰiḥ pañcadaśabʰyo hiṅ karoti sa ekādaśabʰiḥ sa ekayā sa tisr̥bʰiḥ
Verse: 2    
brahmaṇo āyatanaṃ pratʰamā kṣatrasya madʰyamā viśa uttamā yat pañcadaśinyau pūrve bʰavataś caturdaśottamā brahmaṇi caiva tat kṣatre caujo vīryaṃ dadʰāti brahmaṇe caiva tat kṣatrāya ca viśam anugāṃ karoti kṣatrasyevāsya prakāśo bʰavati ya etayā stute
Verse: 3    
astomā ete yac cʰandogā ayujo hi stomā yugmanti cʰandāṁsi yad eṣā yujinī catuścatvāriṁśasya viṣṭutis tenāstomāḥ
Verse: 4    
eṣā vai pratiṣṭʰitā catuścatvāriṁśasya viṣṭutiḥ pratitiṣṭʰait ya etayā stute

Paragraph: 10 
Verse: 1    
caturdaśabʰyo hiṅ karoti sa tisr̥bʰiḥ sa daśabʰiḥ sa ekayā pañcadaśabʰyo hiṅ karoti sa ekayā sa tisr̥bʰiḥ sa ekādaśabʰiḥ pañcadaśabʰyo hiṅ karoti sa ekādaśabʰiḥ sa ekayā sa tisr̥bʰir nirmadʰyā
Verse: 2    
astīva ayaṃ loko 'stīvāsau cʰidram ivedam antarikṣaṃ yad eṣā nirmadʰyā bʰavatīmān eva lokān anu prajāyate pra prajayā pra paśubʰir jāyate ya etayā stute

Paragraph: 11 
Verse: 1    
pañcadaśabʰyo hiṅ karoti sa tisr̥bʰiḥ sa ekādaśabʰiḥ sa ekayā pañcadaśabʰyo hiṅ karoti sa ekayā sa tisr̥bʰiḥ sa ekādaśabʰiḥ caturdaśabʰyo hiṅ karoti sa daśabʰiḥ sa ekayā sa tisr̥bʰiḥ
Verse: 2    
ājyānāṃ pratʰamā pr̥ṣṭʰānāṃ dvitīyoktʰānāṃ tr̥tīyā
Verse: 3    
yājyānāṁ hotur pr̥ṣṭʰānāṁ maitrāvaruṇasya yoktʰānāṁ brāhmaṇāccʰaṁsino yaiva hotuḥ sāccʰāvākasya pr̥ṣṭʰānāṁ sahotur yoktʰānāṁ maitrāvaruṇasya yājyānāṁ brāhmaṇāccʰaṁsino yaiva hotuḥ sāccʰāvākasya yoktʰānāṁ hotur yājyānāṁ maitrāvaruṇasya pr̥ṣṭʰānāṁ brāhmaṇāccʰaṁsino yaiva hotuḥ sāccʰāvākasya sarvā ājyeṣu sarvāḥ pr̥ṣtʰeṣu sarvā uktʰeṣu
Verse: 4    
paśavo vai samīṣantī yad eṣā sarvāṇi savanāny anusaṃcaraty anusavanam evainaṃ paśubʰiḥ samardʰayati paśuman bʰavati ya etayā stute

Paragraph: 12 
Verse: 1    
ṣoḍaśabʰyo hiṅ karoti sa tisr̥bʰiḥ sa dvadaśabʰiḥ sa ekayā ṣoḍaśabʰyo hiṅ karoti sa ekayā sa tisr̥bʰiḥ sa dvādaśabʰiḥ ṣoḍaśabʰyo hiṅ karoti sa dvādaśabʰiḥ sa ekayā sa tisr̥bʰiḥ
Verse: 2    
anto aṣṭācatvāriṁśaḥ paśavaś cʰandogā yat ṣoḍaśabʰyaḥ-ṣoḍaśabʰyo hiṅ karoti ṣoḍaśakalāḥ paśavaḥ kalāśas tat paśūn āpnoti
Verse: 3    
dvādaśabʰir vihitaikā paricarā dvādaśamāsās saṁvvatsaro yajamānaḥ paricarā yad dvādaśabʰir vidadʰāty ekā paricarā bʰavati yajamānam eva tad antatas saṁvvatsare paśuṣu pratiṣṭʰāpayaty eṣā vai pratiṣṭʰitāṣṭācatvāriṁśasya viṣṭutiḥ pratitiṣṭʰati ya etayā stute

Paragraph: 13 
Verse: 1    
ṣoḍaśabʰyo hiṅ karoti sa tisr̥bʰiḥ sa daśabʰiḥ sa tisr̥bʰiḥ ṣoḍaśabʰyo hiṅ karoti sa tisr̥bʰiḥ sa tisr̥bʰiḥ sa daśabʰiḥ ṣoḍaśabʰyo hiṅ karoti sa daśabʰiḥ sa tisr̥bʰiḥ sa tisr̥bʰir nedīyaḥsaṃkramā
Verse: 2    
anto aṣṭācatvāriṁśo yatʰā mahāvr̥kṣasyāgraṁ sr̥ptvā nedīyaḥsaṃkramāt saṃkrāmaty evam etan nedīyaḥsaṃkramayā nedīyaḥsaṃkramāt saṃkrāmati
Verse: 3    
daśabʰir vihitā tisraḥ paricarā daśākṣarā virāḍ etāvān puruṣo yad ātmā prajā jāyā yad daśabʰir vidadʰātt tisraḥ paricarā bʰavanti yajamānam eva tad virājy annādye 'ntataḥ pratiṣṭʰāpayaty annādo bʰavati ya etayā stute

Next part



This text is part of the TITUS edition of Sama-Veda: Pancavimsa-Brahmana.

Copyright TITUS Project, Frankfurt a/M, 30.8.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.