TITUS
Sama-Veda: Sama-Veda-Samhita (Kauthuma-Sakha)
Part No. 2
Previous part

Prapathaka: 2 
Ardha-Prapathaka: 1 
dvitīya prapāṭʰakaḥ \ pratʰamo 'rdʰaḥ


Dasati: 1 
Rca: 1 
Pada: a    puru tvā dāśivām̐ voce 'riragne tava svidā \
Pada: c    
todasyeva śaraṇa ā mahasya \\ 97

Rca: 2 
Pada: a    
pra hotre pūrvyaṃ vaco 'gnaye bʰaratā br̥hat \
Pada: c    
vipāṃ jyotīm̐ṣi bibʰrate na vedʰase \\ 98

Rca: 3 
Pada: a    
agne vājasya gomata īśānaḥ sahaso yaho \
Pada: c    
asme dʰehi jātavedo mahi śravaḥ \\ 99

Rca: 4 
Pada: a    
agne yajiṣṭʰo adʰvare devāṃ devayate yaja \
Pada: c    
hotā mandro vi rājasyati sridʰaḥ \\ 100

Rca: 5 
Pada: a    
jajñānaḥ sapta mātr̥bʰirmedʰāmāśāsata śriye \
Pada: c    
ayaṃ dʰruvo rayīṇāṃ ciketadā \\ 101

Rca: 6 
Pada: a    
uta syā no divā matiraditirūtyāgamat \
Pada: c    
śantātā mayaskaradapa sridʰaḥ \\ 102

Rca: 7 
Pada: a    
īḍiṣvā hi pratīvyā3ṃ yajasva jātavedasam \
Pada: c    
cariṣṇudʰūmamagr̥bʰītaśociṣam \\ 103

Rca: 8 
Pada: a    
na tasya māyayā ca na ripurīśīta martyaḥ \
Pada: c    
yo agnaye dadāśa havyadātaye \\ 104

Rca: 9 
Pada: a    
apa tyaṃ vr̥jinam̐ ripum̐ stenamagne durādʰyam \
Pada: c    
daviṣṭʰamasya satpate kr̥dʰī sugam \\ 105

Rca: 10 
Pada: a    
śruṣṭyagne navasya me stomasya vīra viśpate \
Pada: c    
ni māyinastapasā rakṣaso daha \\ 106

Dasati: 2 
Rca: 1 
Pada: a    
pra mam̐hiṣṭʰāya gāyata r̥tāvne br̥hate śukraśociṣe \
Pada: c    
upastutāso agnaye \\ 107

Rca: 2 
Pada: a    
pra so agne tavotibʰiḥ suvīrābʰistarati vājakarmabʰiḥ \
Pada: c    
yasya tvam̐ sakʰyamāvitʰa \\ 108

Rca: 3 
Pada: a    
taṃ gūrdʰayā svarṇaraṃ devāso devamaratiṃ dadʰanvire \
Pada: c    
devatrā havyamūhiṣe \\ 109

Rca: 4 
Pada: a    
no hr̥ṇītʰā atitʰiṃ vasuragniḥ purupraśasta eśaḥ \
Pada: c    
yaḥ suhotā svadʰvaraḥ \\ 110

Rca: 5 
Pada: a    
bʰadro no agnirāhuto bʰadrā rātiḥ subʰaga bʰadro adʰvaraḥ \
Pada: c    
bʰadrā uta praśastayaḥ \\ 111

Rca: 6 
Pada: a    
yajiṣṭʰaṃ tvā vavr̥mahe devaṃ devatrā hotāramamartyam \
Pada: c    
asya yajñasya sukratum \\ 112

Rca: 7 
Pada: a    
tadagne dyumnamā bʰara yatsāsāhā sadane kaṃ cidatriṇam \
Pada: c    
manyuṃ janasya dūḍʰyam \\ 113

Rca: 8 
Pada: a    
yadvā u viśpatiḥ śitaḥ suprīto manuṣo viśe \
Pada: c    
viśvedagniḥ prati rakṣām̐si sedʰati \\ 114



ityāgneya parvaṃ kāṇḍam

aindra kāṇḍam


Dasati: 3 
Rca: 1 
Pada: a    
tadvo gāya sute sacā puruhūtāya satvane \
Pada: c    
śaṃ yadgave na śākine \\ 115

Rca: 2 
Pada: a    
yaste nūnam̐ śatakratavindra dyumnitamo madaḥ \
Pada: c    
tena nūnaṃ made madeḥ \\ 116

Rca: 3 
Pada: a    
gāva upa vadāvaṭe mahi yajñasya rapsudā \
Pada: c    
ubʰā karṇā hiraṇyayā \\ 117

Rca: 4 
Pada: a    
aramaśvāya gāyata śrutakakṣāraṃ gave \
Pada: c    
aramindrasya dʰāmne \\ 118

Rca: 5 
Pada: a    
tamindraṃ vājayāmasi mahe vr̥trāya hantave \
Pada: c    
sa vr̥ṣā vr̥ṣabʰo bʰuvat \\ 119

Rca: 6 
Pada: a    
tvamindra balādadʰi sahaso jāta ojasaḥ \
Pada: c    
tvam̐ sanvr̥ṣanvr̥ṣedasi \\ 120

Rca: 7 
Pada: a    
yajña indramavardʰayadyadbʰūmiṃ vyavartayat \
Pada: c    
cakrāṇa opaśaṃ divi \\ 121

Rca: 8 
Pada: a    
yadindrāhaṃ tatʰā tvamīśīya vasva eka it \
Pada: c    
stotā me gosakʰā syāt \\ 122

Rca: 9 
Pada: a    
panyaṃpanyamitsotāra ā dʰāvata madyāya \
Pada: c    
somaṃ vīrāya śūrāya \\ 123

Rca: 10 
Pada: a    
idaṃ vaso sutamandʰaḥ pibā supūrṇamudaram \
Pada: c    
anābʰayinrarimā te \\ 124

Dasati: 4 
Rca: 1 
Pada: a    
uddʰedabʰi śrutāmagʰaṃ vr̥ṣabʰaṃ naryāpasam \
Pada: c    
astārameṣi sūrya \\ 125

Rca: 2 
Pada: a    
yadadya kacca vr̥trahannudagā abʰi sūrya \
Pada: c    
sarvaṃ tadindra te vaśe \\ 126

Rca: 3 
Pada: a    
ya ānayatparāvataḥ sunītī turvaśaṃ yadum \
Pada: c    
indraḥ sa no yuvā sakʰā \\ 127

Rca: 4 
Pada: a    
na indrābʰyā ' '3 diśaḥ sūro aktuṣvā yamata \
Pada: c    
tvā yujā vanema tat \\ 128

Rca: 5 
Pada: a    
endra sānasim̐ rayim̐ sajitvānam̐ sadāsaham \
Pada: c    
varṣiṣṭʰamūtaye bʰara \\ 129

Rca: 6 
Pada: a    
indraṃ vayaṃ mahādʰana indramarbʰe havāmahe \
Pada: c    
yujaṃ vr̥treṣu vajriṇam \\ 130

Rca: 7 
Pada: a    
apibatkadruvaḥ sutamindraḥ sahasrabāhve \
Pada: c    
tatrādadiṣṭa paum̐syam \\ 131

Rca: 8 
Pada: a    
vayamindra tvāyavo 'bʰi pra nonumo vr̥ṣan \
Pada: c    
viddʰī tvā3sya no vaso \\ 132

Rca: 9 
Pada: a    
ā gʰā ye agnimindʰate str̥ṇanti barhirānuṣak \
Pada: c    
yeṣāmindro yuvā sakʰā \\ 133

Rca: 10 
Pada: a    
bʰindʰi viśvā apa dviṣaḥ pari bādʰo jahī mr̥dʰaḥ \
Pada: c    
vasu spārhaṃ tadā bʰara \\ 134

Dasati: 5 
Rca: 1 
Pada: a    
iheva śr̥ṇva eṣāṃ kaśā hasteṣu yadvadān \
Pada: c    
ni yāmaṃ citramr̥ñjate \\ 135

Rca: 2 
Pada: a    
ima u tvā vi cakṣate sakʰāya indra sominaḥ \
Pada: c    
puṣṭāvanto yatʰā paśum \\ 136

Rca: 3 
Pada: a    
samasya manyave viśo viśvā namanta kr̥ṣṭayaḥ \
Pada: c    
samudrāyeva sindʰavaḥ \\ 137

Rca: 4 
Pada: a    
devānāmidavo mahattadā vr̥ṇīmahe vayam \
Pada: c    
vr̥ṣṇāmasmabʰyamūtaye \\ 138

Rca: 5 
Pada: a    
somānām̐ svaraṇaṃ kr̥ṇuhi brahmaṇaspate \
Pada: c    
kakṣīvantaṃ ya auśijaḥ \\ 139

Rca: 6 
Pada: a    
bodʰanmanā idastu no vr̥trahā bʰūryāsutiḥ \
Pada: c    
śr̥ṇotu śakra āśiṣam \\ 140

Rca: 7 
Pada: a    
adya no deva savitaḥ prajāvatsāvīḥ saubʰagam \
Pada: c    
parā duḥṣvapnyam̐ suva \\ 141

Rca: 8 
Pada: a    
kvā3sya vr̥ṣabʰo yuvā tuvigrīvo anānataḥ \
Pada: c    
brahmā kastam̐ saparyati \\ 142

Rca: 9 
Pada: a    
upahvare girīṇām̐ saṅgame ca nadīnām \
Pada: c    
dʰiyā vipro ajāyata \\ 143

Rca: 10 
Pada: a    
pra samrājaṃ carṣaṇīnāmindram̐ stotā navyaṃ gīrbʰiḥ \
Pada: c    
naraṃ nr̥ṣāhaṃ mam̐hiṣṭʰam \\ 144




Ardha-Prapathaka: 2 
dvitīya prapāṭʰakaḥ \ dvitīyo 'rdʰaḥ


Dasati: 6 
Rca: 1 
Pada: a    
apādu śiprayandʰasaḥ sudakṣasya prahoṣiṇaḥ \
Pada: c    
indrorindro yavāśiraḥ \\ 145

Rca: 2 
Pada: a    
imā u tvā puruvaso 'bʰi pra nonavurgiraḥ \
Pada: c    
gāvo vatsaṃ na dʰenavaḥ \\ 146

Rca: 3 
Pada: a    
atrāha goramanvata nāma tvaṣṭurapīcyam \
Pada: c    
ittʰā candramaso gr̥he \\ 147

Rca: 4 
Pada: a    
yadindro anayadrito mahīrapo vr̥ṣantamaḥ \
Pada: c    
tatra pūṣābʰuvatsacā \\ 148

Rca: 5 
Pada: a    
gaurdʰayati marutām̐ śravasyurmātā magʰonām
Pada: c    
yuktā vahnī ratʰānām \\ 149

Rca: 6 
Pada: a    
upa no haribʰiḥ sutaṃ yāhi madānāṃ pate \
Pada: c    
upa no haribʰiḥ sutam \\ 150

Rca: 7 
Pada: a    
iṣṭā hotrā asr̥kṣatendraṃ vr̥dʰanto adʰvare \
Pada: c    
accʰāvabʰr̥tʰamojasā \\ 151

Rca: 8 
Pada: a    
ahamiddʰi pituṣpari medʰāmr̥tasya jagraha \
Pada: c    
aham̐ sūrya ivājani \\ 152

Rca: 9 
Pada: a    
revatīrnaḥ sadʰamāda indre santu tuvivājāḥ \
Pada: c    
kṣumanto yābʰirmadema \\ 153

Rca: 10 
Pada: a    
somaḥ pūṣā ca cetaturviśvāsām̐ sukṣitīnām \
Pada: c    
devatrā ratʰyorhitā \\ 154

Dasati: 7 
Rca: 1 
Pada: a    
pāntamā vo andʰasa indramabʰi pra gāyata \
Pada: c    
viśvāsāham̐ śatakratuṃ mam̐hiṣṭʰaṃ carṣaṇīnām \\ 155

Rca: 2 
Pada: a    
pra va indrāya mādanam̐ haryaśvāya gāyata \
Pada: c    
sakʰāyaḥ somapāvne \\ 156

Rca: 3 
Pada: a    
vayamu tvā tadidartʰā indra tvāyantaḥ sakʰāyaḥ \
Pada: c    
kaṇvā uktʰebʰirjarante \\ 157

Rca: 4 
Pada: a    
indrāya madvane sutaṃ pari ṣṭobʰantu no giraḥ \
Pada: c    
arkamarcantu kāravaḥ \\ 158

Rca: 5 
Pada: a    
ayaṃ ta indra somo nipūto adʰi barhiṣi \
Pada: c    
ehīmasya dravā piba \\ 159

Rca: 6 
Pada: a    
surūpakr̥tnumūtaye sudugʰāmiva goduhe \
Pada: c    
juhūmasi dyavidyavi \\ 160

Rca: 7 
Pada: a    
abʰi tvā vr̥ṣabʰā sute sutam̐ sr̥jāmi pītaye \
Pada: c    
tr̥mpā vyaśnuhī madam \\ 161

Rca: 8 
Pada: a    
ya indra camaseṣvā somaścamūṣu te sutaḥ \
Pada: c    
pibedasya tvamīśiṣe \\ 162

Rca: 9 
Pada: a    
yogeyoge tavastaraṃ vājevāje havāmahe \
Pada: c    
sakʰāya indramūtaye \\ 163

Rca: 10 
Pada: a    
ā tvetā ni ṣīdatendramabʰi pra gāyata \
Pada: c    
sakʰāyaḥ stomavāhasaḥ \\ 164

Dasati: 8 
Rca: 1 
Pada: a    
idam̐ hyanvojasā sutam̐ rādʰānāṃ pate \
Pada: c    
pibā tvā3sya girvaṇaḥ \\ 165

Rca: 2 
Pada: a    
mahām̐ indraḥ puraśca no mahitvamastu vajriṇe \
Pada: c    
dyaurna pratʰinā śavaḥ \\ 166

Rca: 3 
Pada: a    
ā na indra kṣumantaṃ citraṃ grābʰam̐ saṃ gr̥bʰāya \
Pada: c    
mahāhastī dakṣiṇena \\ 167

Rca: 4 
Pada: a    
abʰi pra gopatiṃ girendramarca yatʰā vide \
Pada: c    
sūnum̐ satyasya satpatim \\ 168

Rca: 5 
Pada: a    
kayā naścitra ā bʰuvadūtī sadāvr̥dʰaḥ sakʰā \
Pada: c    
kayā śaciṣṭʰayā vr̥tā \\ 169

Rca: 6 
Pada: a    
tyamu vaḥ satrāsāhaṃ viśvāsu gīrṣvāyatam \
Pada: c    
ā cyāvayasyūtaye \\ 170

Rca: 7 
Pada: a    
sadasaspatimadbʰutaṃ priyamindrasya kāmyam \
Pada: c    
saniṃ medʰāmayāsiṣam \\ 171

Rca: 8 
Pada: a    
ye te pantʰā adʰo divo yebʰirvyaśvamairayaḥ \
Pada: c    
uta śroṣantu no bʰuvaḥ \\ 172

Rca: 9 
Pada: a    
bʰadraṃbʰadraṃ na ā bʰareṣamūrjam̐ śatakrato \
Pada: c    
yadindra mr̥ḍayāsi naḥ \\ 173

Rca: 10 
Pada: a    
asti somo ayam̐ sutaḥ pibantyasya marutaḥ \
Pada: c    
uta svarājo aśvinā \\ 174

Dasati: 9 
Rca: 1 
Pada: a    
īṅkʰayantīrapasyuva indraṃ jātamupāsate \
Pada: c    
vanvānāsaḥ suvīryam \\ 175

Rca: 2 
Pada: a    
na ki devā inīmasi na kyā yopayāmasi \
Pada: c    
mantraśrutyaṃ carāmasi \\ 176

Rca: 3 
Pada: a    
doṣo āgādbr̥hadgāya dyumadgāmannātʰarvaṇa \
Pada: c    
stuhi devam̐ savitāram \\ 177

Rca: 4 
Pada: a    
eṣo uṣā apūrvyā vyuccʰati priyā divaḥ \
Pada: c    
stuṣe vāmaśvinā br̥hat \\ 178

Rca: 5 
Pada: a    
indro dadʰīco astʰabʰirvr̥trāṇyapratiṣkutaḥ \
Pada: c    
jagʰāna navatīrnava \\ 179

Rca: 6 
Pada: a    
indrehi matsyandʰaso viśvebʰiḥ somaparvabʰiḥ \
Pada: c    
mahām̐ abʰiṣṭirojasā \\ 180

Rca: 7 
Pada: a    
ā na indra vr̥trahannasmākamardʰamā gahi \
Pada: c    
mahānmahībʰirūtibʰiḥ \\ 181

Rca: 8 
Pada: a    
ojastadasya titviṣa ubʰe yatsamavartayat \
Pada: c    
indraścarmeva rodasī \\ 182

Rca: 9 
Pada: a    
ayamu te samatasi kapota iva garbʰadʰim \
Pada: c    
vacastaccinna ohase \\ 183

Rca: 10 
Pada: a    
vāta ā vātu beṣajam̐ śambʰu mayobʰu no hr̥de \
Pada: c    
pra na ayūm̐ṣi tāriṣat \\ 184

Dasati: 10 
Rca: 1 
Pada: a    
yam̐ rakṣanti pracetaso varuṇo mitro aryamā \
Pada: c    
na kiḥ sa dabʰyate janaḥ \\ 185

Rca: 2 
Pada: a    
gavyo ṣu ṇo yatʰā purāśvayota ratʰayā \
Pada: c    
varivasyā mahonām \\ 186

Rca: 3 
Pada: a    
imāsta indra pr̥śnayo gʰr̥taṃ duhata āśiram \
Pada: c    
enāmr̥tasya pipyuṣīḥ \\ 187

Rca: 4 
Pada: a    
ayā dʰiyā ca gavyayā puruṇāmanpuruṣṭuta \
Pada: c    
yatsomesoma ābʰuvaḥ \\ 188

Rca: 5 
Pada: a    
pāvakā naḥ sarasvatī vājebʰirvājinīvatī \
Pada: c    
yajñaṃ vaṣṭu dʰiyāvasuḥ \\ 189

Rca: 6 
Pada: a    
ka imaṃ nāhuṣīṣvā indram̐ somasya tarpayāt \
Pada: c    
sa no vasūnyā bʰarāt \\ 190

Rca: 7 
Pada: a    
ā yāhi suṣumā hi ta indra somaṃ pibā imam \
Pada: c    
edaṃ barhiḥ sado mama \\ 191

Rca: 8 
Pada: a    
mahi trīṇāmavarastu dyukṣaṃ mitrasyāryamṇaḥ \
Pada: c    
durādʰarṣaṃ varuṇasya \\ 192

Rca: 9 
Pada: a    
tvāvataḥ purūvaso vayamindra praṇetaḥ \
Pada: c    
smasi stʰātarharīṇām \\ 193




Next part



This text is part of the TITUS edition of Sama-Veda: Sama-Veda-Samhita (Kauthuma-Sakha).

Copyright TITUS Project, Frankfurt a/M, 1.11.2013. No parts of this document may be republished in any form without prior permission by the copyright holder.