TITUS
Sama-Veda: Sama-Veda-Samhita (Kauthuma-Sakha)
Part No. 3
Previous part

Prapathaka: 3 
Ardha-Prapathaka: 1 
tr̥tīya prapāṭʰakaḥ \ pratʰamo 'rdʰaḥ


Dasati: 1 
Rca: 1 
Pada: a    uttvā mandantu somāḥ kr̥ṇuṣva rādʰo adrivaḥ \
Pada: c    
ava brahmadviṣo jahi \\ 194

Rca: 2 
Pada: a    
girvaṇaḥ pāhi naḥ sutaṃ madʰordʰārābʰirajyase \
Pada: c    
indra tvādātamidyaśaḥ \\ 195

Rca: 3 
Pada: a    
sadā va indraścarkr̥ṣadā upo nu sa saparyan \
Pada: c    
na devo vr̥taḥ śūra indraḥ \\ 196

Rca: 4 
Pada: a    
ā tvā viśantvindavaḥ samudramiva sindʰavaḥ \
Pada: c    
na tvāmindrāti ricyate \\ 197

Rca: 5 
Pada: a    
indramidgātʰino br̥hadindramarkebʰirarkiṇaḥ \
Pada: c    
indraṃ vāṇīranūṣata \\ 198

Rca: 6 
Pada: a    
indra iṣe dadātu na r̥bʰukṣaṇamr̥bʰum̐ rayim \
Pada: c    
vājī dadātu vājinam \\ 199

Rca: 7 
Pada: a    
indro aṅga mahadbʰayamabʰī ṣadapa cucyavat \
Pada: c    
sa hi stʰiro vicarṣaṇiḥ \\ 200

Rca: 8 
Pada: c    
imā u tvā sutesute nakṣante girvaṇo giraḥ \
Pada: a    
gāvo vatsaṃ na dʰenavaḥ \\ 201

Rca: 9 
Pada: a    
indrā nu pūṣaṇā vayam̐ sakʰyāya svastaye \
Pada: c    
huvema vājasātaye \\ 202

Rca: 10 
Pada: a    
na ki indra tvaduttaraṃ na jyāyo asti vr̥trahan \
Pada: c    
na kyevaṃ yatʰā tvam \\ 203

Dasati: 2 
Rca: 1 
Pada: a    
taraṇiṃ vo janānāṃ tradaṃ vājasya gomataḥ \
Pada: c    
samānamu pra śam̐siṣam \\ 204

Rca: 2 
Pada: a    
asr̥gramindra te giraḥ prati tvāmudahāsata \
Pada: c    
sajoṣā vr̥ṣabʰaṃ patim \\ 205

Rca: 3 
Pada: a    
sunītʰo gʰā sa martyo yaṃ maruto yamaryamā \
Pada: c    
mitrāspāntyadruhaḥ \\ 206

Rca: 4 
Pada: a    
yadvīḍāvindra yatstʰire yatparśāne parābʰr̥tam \
Pada: c    
vasu spārhaṃ tadā bʰara \\ 207

Rca: 5 
Pada: a    
śrutaṃ vo vr̥trahantamaṃ pra śardʰaṃ carṣaṇīnām \
Pada: c    
āśiṣe rādʰase mahe \\ 208

Rca: 6 
Pada: a    
araṃ ta indra śravase gamema śūra tvāvataḥ \
Pada: c    
aram̐ śakra paremaṇi \\ 209

Rca: 7 
Pada: a    
dʰānāvantaṃ karambʰiṇamapūpavantamuktʰinam \
Pada: c    
indra prātarjuṣasva naḥ \\ 210

Rca: 8 
Pada: a    
apāṃ pʰenena namuceḥ śira indrodavartayaḥ \
Pada: c    
viśvā yadajaya spr̥dʰaḥ \\ 211

Rca: 9 
Pada: a    
ime ta indra somāḥ sutāso ye ca sotvāḥ \
Pada: c    
teṣāṃ matsva prabʰūvaso \\ 212

Rca: 10 
Pada: a    
tubʰyam̐ sutāsaḥ somāḥ stīrṇaṃ barhirvibʰāvaso \
Pada: c    
stotr̥bʰya indra mr̥ḍaya \\ 213

Dasati: 3 
Rca: 1 
Pada: a    
ā va indra kr̥viṃ yatʰā vājayantaḥ śatakratum \
Pada: c    
mam̐hiṣṭʰam̐ siñca indubʰiḥ \\ 214

Rca: 2 
Pada: a    
ataścidindra na upā yāhi śatavājayā \
Pada: c    
iṣā sahasravājayā \\ 215

Rca: 3 
Pada: a    
ā bundaṃ vr̥trahā dade jātaḥ pr̥ccʰadvi mātaram \
Pada: c    
ka ugrāḥ ke ha śr̥ṇvire \\ 216

Rca: 4 
Pada: a    
br̥baduktʰam̐ havāmahe sr̥prakarasnamūtaye \
Pada: c    
sādʰaḥ kr̥ṇvantamavase \\ 217

Rca: 5 
Pada: a    
r̥junītī no varuṇo mitro nayati vidvān \
Pada: c    
aryamā devaiḥ sajoṣāḥ \\ 218

Rca: 6 
Pada: a    
dūrādiheva yatsato 'ruṇapsuraśiśvitat \
Pada: c    
vi bʰānuṃ viśvatʰātanat \\ 219

Rca: 7 
Pada: a    
ā no mitrāvaruṇā gʰr̥tairgavyūtimukṣatam \
Pada: c    
madʰvā rajām̐si sukratū \\ 220

Rca: 8 
Pada: a    
udu tye sūnavo giraḥ kāṣṭʰā yajñeṣvatnata \
Pada: c    
vāśrā abʰijñu yātave \\ 221

Rca: 9 
Pada: a    
idaṃ viṣṇurvi cakrame tredʰā ni dadʰe padam \
Pada: c    
samūḍʰamasya pām̐sule \\ 222

Dasati: 4 
Rca: 1 
Pada: a    
atīhi manyuṣāviṇam̐ suṣuvām̐samuperaya \
Pada: c    
asya rātau sutaṃ piba \\ 223

Rca: 2 
Pada: a    
kadu pracetase mahe vaco devāya śasyate \
Pada: c    
tadidʰyasya vardʰanam \\ 224

Rca: 3 
Pada: a    
uktʰaṃ ca na śasyamānaṃ nāgo rayirā ciketa \
Pada: c    
na gāyatraṃ gīyamānam \\ 225

Rca: 4 
Pada: a    
indra uktʰebʰirmandiṣṭʰo vājānāṃ ca vājapatiḥ \
Pada: c    
harivāntsutānām̐ sakʰā \\ 226

Rca: 5 
Pada: a    
ā yāhyupa naḥ sutaṃ vājebʰirmā hr̥ṇīyatʰāḥ \
Pada: c    
mahām̐ iva yuvajāniḥ \\ 227

Rca: 6 
Pada: a    
kadā vaso stotram̐ haryata ā ava śmaśā rudʰadvāḥ \
Pada: c    
dīrgʰam̐ sutam vātāpyāya \\ 228

Rca: 7 
Pada: a    
brāhmaṇādindra rādʰasaḥ pibā somamr̥tūm̐ ranu \
Pada: c    
tavedam̐ sakʰyamastr̥tam \\ 229

Rca: 8 
Pada: a    
vayaṃ gʰā te api smasi stotāra indra girvaṇaḥ \
Pada: c    
tvaṃ no jinva somapāḥ \\ 230

Rca: 9 
Pada: a    
endra pr̥kṣu kāsu cinnr̥mṇaṃ tanūṣu dʰehi naḥ \
Pada: c    
satrājidugra paum̐syam \\ 231

Rca: 10 
Pada: a    
evā hyasi vīrayurevā śūra uta stʰiraḥ \
Pada: c    
evā te rādʰyaṃ manaḥ \\ 232

Dasati: 5 
Rca: 1 
Pada: a    
abʰi tvā śūra nonumo 'dugdʰā iva dʰenavaḥ \
Pada: c    
īśānamasya jagataḥ svardr̥śamīśānamindra tastʰuṣaḥ \\ 233

Rca: 2 
Pada: a    
tvāmiddʰi havāmahe sātau vājasya kārvaḥ \
Pada: c    
tvāṃ vr̥treṣvindra satpatiṃ narastvāṃ kāṣṭʰāsvarvataḥ \\ 234

Rca: 3 
Pada: a    
abʰi pra vaḥ surādʰasamindramarca yatʰā vide \
Pada: c    
yo jaritr̥bʰyo magʰavā purūvasuḥ sahasreṇeva śikṣati \\ 235

Rca: 4 
Pada: a    
taṃ vo dasmamr̥tīṣahaṃ vasormandānamandʰasaḥ \
Pada: c    
abʰi vatsaṃ na svasareṣu dʰenava indraṃ gīrbʰirnavāmahe \\ 236

Rca: 5 
Pada: a    
tarobʰirvo vidadvasumindram̐ sabādʰa ūtaye \
Pada: c    
br̥hadgāyantaḥ sutasome adʰvare huve bʰaraṃ na kāriṇam \\ 237

Rca: 6 
Pada: a    
taraṇiritsiṣāsati vājaṃ purandʰyā yujā \
Pada: c    
ā va indraṃ puruhūtaṃ name girā nemiṃ taṣṭeva sudruvam \\ 238

Rca: 7 
Pada: a    
pibā sutasya rasino matsvā na indra gomataḥ \
Pada: c    
āpirno bodʰi sadʰamādye vr̥dʰe3 'smām̐ avantu te dʰiyaḥ \\ 239

Rca: 8 
Pada: a    
tvam̐ hyehi cerave vidā bʰagaṃ vasuttaye \
Pada: c    
udvāvr̥ṣasva magʰavangaviṣṭaya udindrāśvamiṣṭaye \\ 240

Rca: 9 
Pada: a    
na hi vaścaramaṃ ca na vasiṣṭʰaḥ parimam̐ste \
Pada: c    
asmākamadya marutaḥ sute sacā viśve pibantu kāminaḥ \\ 241

Rca: 10 
Pada: a    
cidanyadvi śam̐sata sakʰāyo riṣaṇyata \
Pada: c    
indramitstotā vr̥ṣaṇam̐ sacā sute muhuruktʰā ca śam̐sata \\ 242


Dasati: 6 
Rca: 1 
Pada: a    
na kiṣṭaṃ karmaṇā naśadyaścakāra sadāvr̥dʰam \
Pada: c    
indraṃ na yajñairviśvagūrtamr̥bʰvasamadʰr̥ṣṭaṃ dʰr̥ṣṇumojasā \\ 243



Ardha-Prapathaka: 2 
tr̥tīya prapāṭʰakaḥ \ dvitīyo 'rdʰaḥ


Dasati: 6 

Rca: 2 
Pada: a    
ya r̥te cidabʰiśriṣaḥ purā jatrubʰya ātr̥daḥ \
Pada: c    
sandʰātā sandʰiṃ magʰavā purūvasurniṣkartā vihrutaṃ punaḥ \\ 244

Rca: 3 
Pada: a    
ā tvā sahasramā śataṃ yuktā ratʰe hiraṇyaye \
Pada: c    
brahmayujo haraya indra keśino vahantu somapītaye \\ 245

Rca: 4 
Pada: a    
ā mandrairindra haribʰiryāhi mayūraromabʰiḥ \
Pada: c    
tvā ke cinni yemurinna pāśino 'ti dʰanveva tām̐ ihi \\ 246

Rca: 5 
Pada: a    
tvamaṅga pra śam̐siṣo devaḥ śaviṣṭʰa martyam \
Pada: c    
na tvadanyo magʰavannasti marḍitendra bravīmi te vacaḥ \\ 247

Rca: 6 
Pada: a    
tvamindra yaśā asyr̥jīṣī śavasaspatiḥ \
Pada: c    
tvaṃ vr̥trāṇi ham̐syapratīnyeka itpurvanuttaścarṣaṇīdʰr̥tiḥ \\ 248

Rca: 7 
Pada: a    
indramiddevatātaya indraṃ prayatyadʰvare \
Pada: c    
indram̐ samīke vanino havāmaha indraṃ dʰanasya sātaye \\ 249

Rca: 8 
Pada: a    
imā u tvā purūvaso giro vardʰantu mama \
Pada: c    
pāvakavarṇāḥ śucayo vipaścito 'bʰi stomairanūṣata \\ 250

Rca: 9 
Pada: a    
udu tye madʰumattamā gira stomāsa īrate \
Pada: c    
satrājito dʰanasā akṣitotayo vājayanto ratʰā iva \\ 251

Rca: 10 
Pada: a    
yatʰā gauro apā kr̥taṃ tr̥ṣyannetyaveriṇam \
Pada: c    
āpitve naḥ prapitve tūyamā gahi kaṇveṣu su sacā piba \\ 252

Dasati: 7 
Rca: 1 
Pada: a    
śagdʰyū3ṣu śacīpata indra viśvābʰirūtibʰiḥ \
Pada: c    
bʰagaṃ na hi tvā yaśasaṃ vasuvidamanu śūra carāmasi \\ 253

Rca: 2 
Pada: a    
indra bʰuja ābʰaraḥ svarvām̐ asurebʰyaḥ \
Pada: c    
stotāraminmagʰavannasya vardʰaya ye ca tve vr̥ktabarhiṣaḥ \\ 254

Rca: 3 
Pada: a    
pra mitrāya prāryamṇe sacatʰyamr̥tāvaso \
Pada: c    
varūtʰye3 varuṇe cʰandyaṃ vacaḥ stotram̐ rājasu gāyata \\ 255

Rca: 4 
Pada: a    
abʰi tvā pūrvapītaya indra stomebʰirāyavaḥ \
Pada: c    
samīcīnāsa r̥bʰavaḥ samasvaranrudrā gr̥ṇanta pūrvyam \\ 256

Rca: 5 
Pada: a    
pra va indrāya br̥hate maruto brahmārcata \
Pada: c    
vr̥tram̐ hanati vr̥trahā śatakraturvajreṇa śataparvaṇā \\ 257

Rca: 6 
Pada: a    
br̥hadindrāya gāyata maruto vr̥trahantamam \
Pada: c    
yena jyotirajanayannr̥tāvr̥dʰo devaṃ devāya jāgr̥vi \\ 258

Rca: 7 
Pada: a    
indra kratuṃ na ā bʰara pitā putrebʰyo yatʰā \
Pada: c    
śikṣā ṇo asminpuruhūta yāmani jīvā jyotiraśīmahi \\ 259

Rca: 8 
Pada: a    
na indra parā vr̥ṇagbʰavā naḥ sadʰamādye \
Pada: c    
tvaṃ na ūtī tvaminna āpyam na indra parā vr̥ṇak \\ 260

Rca: 9 
Pada: a    
vayaṃ gʰa tvā sutāvanta āpo na vr̥ktabarhiṣaḥ \
Pada: c    
pavitrasya prasravaṇeṣu vr̥trahanpari stotāra āsate \\ 261

Rca: 10 
Pada: a    
yadindra nāhuṣīṣvā ojo nr̥mṇaṃ ca kr̥ṣṭiṣu \
Pada: c    
yadvā pañca kṣitīnāṃ dyumnamā bʰara satrā viśvāni paum̐syā \\ 262

Dasati: 8 
Rca: 1 
Pada: a    
satyamittʰā vr̥ṣedasi vr̥ṣajūtirno 'vitā \
Pada: c    
vr̥ṣā hyugra śr̥ṇviṣe parāvati vr̥ṣo arvāvati śrutaḥ \\ 263

Rca: 2 
Pada: a    
yaccʰakrāsi parāvati yadarvāvati vr̥trahan \
Pada: c    
atastvā gīrbʰirdyugadindra keśibʰiḥ sutāvām̐ ā vivāsati \\ 264

Rca: 3 
Pada: a    
abʰi vo vīramandʰaso madeṣu gāya girā mahā vicetasam \
Pada: c    
indraṃ nāma śrutyam̐ śākinaṃ vaco yatʰā \\ 265

Rca: 4 
Pada: a    
indra tridʰātu śaraṇaṃ trivarūtʰam̐ svastaye \
Pada: c    
cʰardiryaccʰa magʰavadbʰyaśca mahyaṃ ca yāvayā didyumebʰyaḥ \\ 266

Rca: 5 
Pada: a    
śrāyanta iva sūryaṃ viśvedindrasya bʰakṣata \
Pada: c    
vasūni jāto janimānyojasā prati bʰāgaṃ na dīdʰimaḥ \\ 267

Rca: 6 
Pada: a    
na sīmadeva āpa tadiṣaṃ dīrgʰāyo martyaḥ \
Pada: c    
etagvā cidyā etaśo yuyojata indro harī yuyojate \\ 268

Rca: 7 
Pada: a    
ā no viśvāsu havyamindram̐ samatsu bʰūṣata \
Pada: c    
upa brahmāṇi savanāni vr̥trahanparamajyā r̥cīṣama \\ 269

Rca: 8 
Pada: a    
tavedindrāvamaṃ vasu tvaṃ puṣyasi madʰyamam \
Pada: c    
satrā viśvasya paramasya rājasi na kiṣṭvā goṣu vr̥ṇvate \\ 270

Rca: 9 
Pada: a    
kveyatʰa kvedasi purutrā ciddʰi te manaḥ \
Pada: c    
alarṣi yudʰma kʰajakr̥tpurandara pra gāyatrā agāsiṣuḥ \\ 271

Rca: 10 
Pada: a    
vayamenamidā hyopīpemeha vajriṇam \
Pada: c    
tasmā u adya savane sutaṃ bʰarā nūnaṃ bʰūṣata śrute \\ 272

Dasati: 9 
Rca: 1 
Pada: a    
yo rājā carṣaṇīnāṃ yātā ratʰebʰiradʰriguḥ \
Pada: c    
viśvāsāṃ tarutā pr̥tanānāṃ jyeṣṭʰaṃ yo vr̥trahā gr̥ṇe \\ 273

Rca: 2 
Pada: a    
yata indra bʰayāmahe tato no abʰayaṃ kr̥dʰi \
Pada: c    
magʰavañcʰagdʰi tava tanna ūtaye vi dviṣo vi mr̥dʰo jahi \\ 274

Rca: 3 
Pada: a    
vāstoṣpate dʰruvā stʰūṇām̐ satram̐ somyānām \
Pada: c    
drapsaḥ purāṃ bʰettā śaśvatīnāmindro munīnām̐ sakʰā \\ 275

Rca: 4 
Pada: a    
baṇmahām̐ asi sūrya baḍāditya mahām̐ asi \
Pada: c    
mahaste sato mahimā paniṣṭama mahnā deva mahām̐ asi \\ 276

Rca: 5 
Pada: a    
aśvī ratʰī surūpa idgomām̐ yadindra te sakʰā \
Pada: c    
śvātrabʰājā vayasā sacate sadā candrairyāti sabʰāmupa \\ 277

Rca: 6 
Pada: a    
yaddyāva indra te śatam̐ śataṃ bʰūmīruta syuḥ \
Pada: c    
na tvā vajrintsahasram̐ sūryā anu na jātamaṣṭa rodasī \\ 278

Rca: 7 
Pada: a    
yadindra prāgapāgudagnyagvā hūyase nr̥bʰiḥ \
Pada: c    
simā purū nr̥ṣūto asyānave 'si praśardʰa turvaśe \\ 279

Rca: 8 
Pada: a    
kastamindra tvā vasavā martyo dadʰarṣati \
Pada: c    
śraddʰā hi te magʰavanpārye divi vājī vājam̐ siṣāsati \\ 280

Rca: 9 
Pada: a    
indrāgnī apādiyaṃ pūrvāgātpadvatībʰyaḥ \
Pada: c    
hitvā śiro jihvayā rārapaccarattrim̐śatpadā nyakramīt \\ 281

Rca: 10 
Pada: a    
indra nedīya edihi mitamedʰābʰirūtibʰiḥ \
Pada: c    
ā śaṃ tama śaṃ tamābʰirabʰiṣṭibʰirā svāpe svāpibʰiḥ \\ 282

Dasati: 10 
Rca: 1 
Pada: a    
ita ūtī vo ajaraṃ prahetāramaprahitam \
Pada: c    
āśuṃ jetāram̐ hetāram̐ ratʰītamamatūrtaṃ tugriyāvr̥dʰam \\ 283

Rca: 2 
Pada: a    
mo ṣu tvā vāgʰataśca nāre asmanni rīraman \
Pada: c    
ārāttādvā sadʰamādaṃ na ā gahīha sannupa śrudʰi \\ 284

Rca: 3 
Pada: a    
sunota somapāvne somamindrāya vajriṇe \
Pada: c    
pacatā paktīravase kr̥ṇudʰvamitpr̥ṇannitpr̥ṇate mayaḥ \\ 285

Rca: 4 
Pada: a    
yaḥ satrāhā vicarṣaṇirindraṃ tam̐ hūmahe vayam \
Pada: c    
sahasramanyo tuvinr̥mṇa satpate bʰavā samatsu no vr̥dʰe \\ 286

Rca: 5 
Pada: a    
śacībʰirnaḥ śacīvasū divānaktaṃ diśasyatam \
Pada: c    
vām̐ rātirupa dasatkadā ca nāsmadrātiḥ kadā ca na \\ 287

Rca: 6 
Pada: a    
yadā kadā ca mīḍʰuṣe stotā jareta martyaḥ \
Pada: c    
ādidvandeta varuṇaṃ vipā girā dʰarttāraṃ vivratānām \\ 288

Rca: 7 
Pada: a    
pāhi andʰaso mada indrāya medʰyātitʰe \
Pada: c    
yaḥ sammiślo haryoryo hiraṇyaya indro vajrī hiraṇyayaḥ \\ 289

Rca: 8 
Pada: a    
ubʰayam̐ śr̥ṇavacca na indro arvāgidaṃ vacaḥ \
Pada: c    
satrācyā magʰavāntsomapītaye dʰiyā śaviṣṭʰa ā gamat \\ 290

Rca: 9 
Pada: a    
mahe ca na tvādrivaḥ parā śulkāya dīyase \
Pada: c    
na sahasrāya nāyutāye vajrivo na śatāya śatāmagʰa \\ 291

Rca: 10 
Pada: a    
vasyām̐ indrāsi me pituruta bʰrāturabʰuñjataḥ \
Pada: c    
mātā ca me cʰadayatʰaḥ samā vaso vasutvanāya rādʰase \\ 292




Next part



This text is part of the TITUS edition of Sama-Veda: Sama-Veda-Samhita (Kauthuma-Sakha).

Copyright TITUS Project, Frankfurt a/M, 1.11.2013. No parts of this document may be republished in any form without prior permission by the copyright holder.