TITUS
Sama-Veda: Chandogya-Upanisad
Part No. 3
Previous part

Khanda: 3 
Paragraph: 1 
Sentence: 1    atʰādʰi(daivam S devatam) \
   
atʰa+ adʰi-(daivam S devatam) \

Sentence: 2    
ya evāsau tapati tam udgītʰam upāsīta \
   
ya eva+ asau tapati tam udgītʰam upāsīta \

Sentence: 3    
udyan eṣa prajābʰya udgāyati \
   
udyan vāai+ eṣa+ prajābʰya+ udgāyati \

Sentence: 4    
udyaṃs tamo bʰayam apahanti \
   
udyaṃs+ tamo+ bʰayam apahanti \

Sentence: 5    
apahantā ha vai bʰayasya tamaso bʰavati ya evaṃ veda \\103.1\
   
apahantā ha vai bʰayasya tamaso+ bʰavati ya+ evaṃ+ veda \\103.1\

Paragraph: 2 
Sentence: 1    
samāna u evāyaṃ cāsau ca \
   
samāna+ u eva+ ayaṃ+ ca+ asau ca \

Sentence: 2    
uṣṇo 'yam uṣṇo 'sau \
   
uṣṇo+ +ayam uṣṇo+ +asau \

Sentence: 3    
svara itīmam ācakṣate svara iti pratyāsvara ity amum \
   
svara+ iti+ imam ācakṣate svara+ iti pratyāsvara+ ity+ amum \

Sentence: 4    
tasmād etam imam amuṃ ca udgītʰam upāsīta \\103.2\
   
tasmād+ vāai+ etam imam amuṃ+ ca udgītʰam upāsīta \\103.2\

Paragraph: 3 
Sentence: 1    
atʰa kʰalu vyānam evodgītʰam upāsīta \
   
atʰa kʰalu vyānam eva+ udgītʰam upāsīta \

Sentence: 2    
yad vai prāṇiti sa prāṇaḥ \
   
yad+ vai prāṇiti sa+ prāṇaḥ \

Sentence: 3    
yad apāniti so 'pānaḥ \
   
yad+ apāniti so+ +apānaḥ \

Sentence: 4    
atʰa yaḥ prāṇāpānayoḥ saṃdʰiḥ sa vyānaḥ \
   
atʰa yaḥ prāṇa-apānayoḥ saṃdʰiḥ sa+ vyānaḥ \

Sentence: 5    
yo vyānaḥ vāk \
   
yo+ vyānaḥ vāk \

Sentence: 6    
tasmād aprāṇann anapānan vācam abʰivyāharati \\103.3\
   
tasmād+ a-prāṇann+ an-apānan vācam abʰivyāharati \\103.3\

Paragraph: 4 
Sentence: 1    
vāk sark \
   
vāk sā+ r̥k \

Sentence: 2    
tasmād aprāṇann anapānann r̥cam abʰvyāharati \
   
tasmād+ a-prāṇann+ an-apānann+ r̥cam abʰvyāharati \

Sentence: 3    
yark tat sāma \
   
yā+ r̥k tat sāma \

Sentence: 4    
tasmād aprāṇann anapānan sāma gāyati \
   
tasmād+ a-prāṇann+ an-apānan sāma gāyati \

Sentence: 5    
yat sāma sa udgītʰaḥ \
   
yat sāma sa+ udgītʰaḥ \

Sentence: 6    
tasmād aprānann anapānann udgāyati \\103.4\
   
tasmād+ a-prānann+ an-apānann+ udgāyati \\103.4\

Paragraph: 5 
Sentence: 1    
ato yāny anyāni vīryavanti karmāṇi yatʰāgner mantʰanam ājeḥ saraṇaṃ dr̥ḍʰasya dʰanuṣa āyamanam aprāṇann anapānaṃs tāni karoti \
   
ato+ yāny+ anyāni vīryavanti karmāṇi yatʰā+ agner+ mantʰanam ājeḥ saraṇaṃ+ dr̥ḍʰasya dʰanuṣa+ āyamanam a-prāṇann+ an-apānaṃs+ tāni karoti \

Sentence: 2    
etasya hetor vyānam evodgītʰam upāsīta \\103.5\
   
etasya hetor+ vyānam eva+ udgītʰam upāsīta \\103.5\

Paragraph: 6 
Sentence: 1    
atʰa kʰalūdgītʰākṣarāṇy upāsīta ud_ tʰa iti \
   
atʰa kʰalu+ udgītʰa-a-kṣarāṇy+ upāsīta ud_ tʰa iti \

Sentence: 2    
prāṇa evot \
   
prāṇa+ eva+ ut \

Sentence: 3    
prāṇena hy uttiṣṭʰati \
   
prāṇena hy+ uttiṣṭʰati \

Sentence: 4    
vag gīḥ \
   
vag+ gīḥ \

Sentence: 5    
vāco ha gira ity ācakṣate \
   
vāco+ ha gira+ ity+ ācakṣate \

Sentence: 6    
annaṃ tʰam \
   
annaṃ+ tʰam \

Sentence: 7    
anne hīdaṃ sarvaṃ stʰitam \\103.6\
   
anne hi+ idaṃ+ sarvaṃ+ stʰitam \\103.6\

Paragraph: 7 
Sentence: 1    
dyaur evot \
   
dyaur+ eva+ ut \

Sentence: 2    
antarikṣaṃ gīḥ \
   
antarikṣaṃ+ gīḥ \

Sentence: 3    
pr̥tʰivī tʰam \
   
pr̥tʰivī tʰam \

Sentence: 4    
āditya evot \
   
āditya+ eva+ ut \

Sentence: 5    
vāyur gīḥ \
   
vāyur+ gīḥ \

Sentence: 6    
agnis tʰam \
   
agnis+ tʰam \

Sentence: 7    
sāmaveda evot \
   
sāma-veda+ eva+ ut \

Sentence: 8    
yajurvedo gīḥ \
   
yajur-vedo+ gīḥ \

Sentence: 9    
r̥gvedas tʰam \
   
r̥g-vedas+ tʰam \

Sentence: 1    
dugdʰe asmai vāg dohaṃ yo vāco dohaḥ \
   
dugdʰe +asmai vāg+ dohaṃ+ yo+ vāco+ dohaḥ \

Sentence: 11    
annavān annādo bʰavati \
   
annavān anna-ado+ bʰavati \

Sentence: 12    
ya etāny evaṃ vidvān udgītʰākṣarāṇy upāsta ud_ tʰa iti \\103.7\
   
ya+ etāny+ evaṃ+ vidvān udgītʰa-a-kṣarāṇy+ upāstae+ ud_ tʰa iti \\103.7\

Paragraph: 8 
Sentence: 1    
atʰa kʰalv āśīḥ samr̥ddʰiḥ \
   
atʰa kʰalv+ āśīḥ samr̥ddʰiḥ \

Sentence: 2    
upasaraṇānīty upāsīta \
   
upasaraṇāni+ ity+ upāsīta \

Sentence: 3    
yena sāmnā stoṣyan syāt tat sāmopadʰāvet \\103.8\
   
yena sāmnā stoṣyan syāt tat sāma+ upadʰāvet \\103.8\

Paragraph: 9 
Sentence: 1    
yasyām r̥ci tām r̥caṃ , yad ārṣeyaṃ tam r̥ṣiṃ , yāṃ devatām abʰiṣṭoṣyan syāt tāṃ devatām upadʰāvet \\103.9\
   
yasyām r̥ci tām r̥caṃ+ , yad+ ārṣeyaṃ+ tam r̥ṣiṃ+ , yāṃ+ devatām abʰiṣṭoṣyan syāt tāṃ+ devatām upadʰāvet \\103.9\

Paragraph: 10 
Sentence: 1    
yena ccʰandasā stoṣyan syāt tac cʰanda upadʰāvet \
   
yena +ccʰandasā stoṣyan syāt tac+ cʰanda+ upadʰāvet \

Sentence: 2    
yena stomena stoṣyamāṇaḥ syāt taṃ stomam upadʰāvet \\103.10\
   
yena stomena stoṣyamāṇaḥ syāt taṃ+ stomam upadʰāvet \\103.10\

Paragraph: 11 
Sentence: 1    
yāṃ diśam abʰiṣṭoṣyan syāt tāṃ diśam upadʰāvet \\103.11\
   
yāṃ+ diśam abʰiṣṭoṣyan syāt tāṃ+ diśam upadʰāvet \\103.11\

Paragraph: 12 
Sentence: 1    
ātmānam antata upasr̥tya stuvīta kāmaṃ dʰyāyann apramattaḥ \
   
ātmānam antata+ upasr̥tya stuvīta kāmaṃ+ dʰyāyann+ a-pramattaḥ \

Sentence: 2    
abʰyāśo ha yad asmai sa kāmaḥ smr̥dʰyeta yatkāmaḥ stuvīteti yatkāmaḥ stuvīteti \\103.12\
   
abʰyāśo+ ha yad+ asmai sa+ kāmaḥ smr̥dʰyeta yat-kāmaḥ stuvīta+ iti yat-kāmaḥ stuvīta+ iti \\103.12\

Next part



This text is part of the TITUS edition of Sama-Veda: Chandogya-Upanisad.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.