TITUS
Text collection: SV 
Sāma-Veda
Text: KenUp 
Kena-Upaniṣad

Edited by Marcos Albino,
Erlangen 1996;
TITUS version by Jost Gippert,
Frankfurt a/M, 31.1.1997 / 28.2.1998 / 21.6.1998 / 20.10.1999 / 1.6.2000 / 7.12.2008 / 21.4.2012




Paragraph: 0 
āūṃ


Verse: 1 
Sentence: 1    āpyāyantu mamāṅgāni vāk prāṇaś cakṣuḥ śrotram
   
āpyāyantu mama~ aṅgāni vāk prāṇas~ cakṣus~ śrotram
Sentence: 2    
atho balam indriyāṇi ca sarvāṇi
   
atha~u balam indriyāṇi ca sarvāṇi

Verse: 2 
Sentence: 1    
sarvaṃ brahmopaniṣadaṃ
   
sarvam~ brahma~-upaniṣadam~
Sentence: 2    
māhaṃ brahma nirākuryāṃ
   
~ aham~ brahma nis~-ā-kuryām~
Sentence: 3    
brahma nirākārod
   
brahma nis~-ā-kārot~
Sentence: 4    
anirākaraṇam astv anirākaraṇaṃ me 'stu
   
anirākaraṇam astu~ anirākaraṇam~ me ~astu

Verse: 3 
Sentence: 1    
tad ātmani nirate
   
tad ātmani ni-rate
Sentence: 2    
ya upaniṣatsu dharmās
   
ye~ upaniṣatsu dharmāḥ~
Sentence: 3    
te mayi santu te mayi santu
   
te mayi santu te mayi santu
Sentence: 4    
āūṃ śāntiḥ śāntiḥ śāntiḥ
   
āūm~ śāntis~ śāntis~ śāntis~



Next part



This text is part of the TITUS edition of Sama-Veda: Kena-Upanisad.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.