TITUS
Sama-Veda: Kena-Upanisad
Part No. 3
Previous part

Paragraph: 2 
Part II


Verse: 1 
Sentence: 1    yadi manyase suvedeti
   
yadi manyase suveda~ iti
Sentence: 2    
daharam evāpi nūnaṃ tvaṃ vettha brahmaṇo rūpaṃ
   
daharam eva~ api nūnam~ tvam~ vettha brahmaṇas~ rūpam~
Sentence: 3    
yad asya tvaṃ yad asya deveṣv
   
yad asya tvam~ yad asya deveṣu~
Sentence: 4    
atha nu mīmām̐syam eva te
   
atha nu mīmām̐syam eva te
Sentence: 5    
manye viditam
   
manye viditam

Verse: 2 
Sentence: 1    
nāhaṃ manye suvedeti
   
na~ aham~ manye suveda~ iti
Sentence: 2    
no na vedeti veda ca
   
na~ u na veda~ iti veda ca
Sentence: 3    
yo nas tad veda tad veda
   
yo naḥ~ tad veda tad veda
Sentence: 4    
no na vedeti veda ca
   
na~ u na veda~ iti veda ca

Verse: 3 
Sentence: 1    
yasyāmataṃ tasya mataṃ
   
yasya~ amataṃ tasya
Sentence: 2    
mataṃ yasya na veda saḥ
   
matam~ matam~ yasya na veda sas~
Sentence: 3    
avijñātaṃ vijānatāṃ
   
avijñātam~ vijānatām~
Sentence: 4    
vijñātam avijānatām
   
vijñātam avijānatām

Verse: 4 
Sentence: 1    
pratibodhaviditaṃ matam
   
pratibodha-viditam~ matam
Sentence: 2    
amr̥tatvaṃ hi vindate
   
amr̥tatvam~ hi vindate
Sentence: 3    
ātmanā vindate vīryaṃ
   
ātmanā vindate vīryam~
Sentence: 4    
vidyayā vindate 'mr̥tam
   
vidyayā vindate ~amr̥tam

Verse: 5 
Sentence: 1    
iha ced avedīd
   
iha ced avedīt~
Sentence: 2    
atha satyam asti
   
atha satyam asti
Sentence: 3    
na ced ihāvedīn
   
na ced iha~ avedīt~
Sentence: 4    
mahatī vinaṣṭiḥ
   
mahatī vinaṣṭis~
Sentence: 5    
bhūteṣu bhūteṣu vicitya dhīrāḥ
   
bhūteṣu bhūteṣu vi-citya dhīrās~
Sentence: 6    
pretyāsmāl lokād
   
pra~-itya~ asmād~ lokād
Sentence: 7    
amr̥tā bhavanti
   
amr̥tās~ bhavanti



Next part



This text is part of the TITUS edition of Sama-Veda: Kena-Upanisad.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.