Verse: 1
Sentence: 1 āpyāyantu mamāṅgāni vāk prāṇaś cakṣuḥ śrotram
āpyāyantu mama~ aṅgāni vāk prāṇas~ cakṣus~ śrotram
Sentence: 2 atho balam indriyāṇi ca sarvāṇi
atha~u balam indriyāṇi ca sarvāṇi
Verse: 2
Sentence: 1 sarvaṃ brahmopaniṣadaṃ
sarvam~ brahma~-upaniṣadam~
Sentence: 2 māhaṃ brahma nirākuryāṃ
mā~ aham~ brahma nis~-ā-kuryām~
Sentence: 3 mā mā brahma nirākārod
mā mā brahma nis~-ā-kārot~
Sentence: 4 anirākaraṇam astv anirākaraṇaṃ me 'stu
anirākaraṇam astu~ anirākaraṇam~ me ~astu
Verse: 3
Sentence: 1 tad ātmani nirate
tad ātmani ni-rate
Sentence: 2 ya upaniṣatsu dharmās
ye~ upaniṣatsu dharmāḥ~
Sentence: 3 te mayi santu te mayi santu
te mayi santu te mayi santu
Sentence: 4 āūṃ śāntiḥ śāntiḥ śāntiḥ
āūm~ śāntis~ śāntis~ śāntis~
Verse: 1
Sentence: 1 keneṣitaṃ patati preṣitaṃ manaḥ
kena~ iṣitam~ patati pra~-iṣitam~ manas~
Sentence: 2 kena prāṇaḥ prathamaḥ praiti yuktaḥ
kena prāṇas~ prathamas~ pra~-eti yuktas~
Sentence: 3 keneṣitāṃ vācam imāṃ vadanti
kena~ iṣitām~ vācam imām~ vadanti
Sentence: 4 cakṣuḥ śrotraṃ ka u devo yunakti
cakṣus~ śrotram~ kas~ u devas~ yunakti
Verse: 2
Sentence: 1 śrotrasya śrotraṃ manaso mano yad
śrotrasya śrotram~ manasas~ manas~ yad
Sentence: 2 vāco ha vācaṃ sa u prāṇasya prāṇaḥ
vācas~ ha vācam~ sa u prāṇasya prāṇas~
Sentence: 3 cakṣuṣaś cakṣur atimucya dhīrāḥ
cakṣuṣas~ cakṣus~ ati-mucya dhīrās~
Sentence: 4 pretyāsmāl lokād amr̥tā bhavanti
pra~-itya~ asmād~ lokād amr̥tās~ bhavanti
Verse: 3
Sentence: 1 na tatra cakṣur gacchati
na tatra cakṣus~ gacchati
Sentence: 2 na vāg gacchati no manaḥ
na vāk~ gacchati na~ u manas~
Sentence: 3 na vidmo na vījānīmo
na vidmas~ na vījānīmas~
Sentence: 4 yathaitad anuśiṣyāt
yathā~ etad anu-śiṣyāt
Verse: 4
Sentence: 1 anyad eva tad viditād
anyad eva tad viditād
Sentence: 2 atho aviditād adhi
atha~ u aviditād adhi
Sentence: 3 iti śuśruma pūrveṣāṃ
iti śuśruma pūrveṣām~
Sentence: 4 ye nas tad vyācacakṣire
ye naḥ~ tad vi~-ā-cacakṣire
Verse: 5
Sentence: 1 yad vācānabhyuditaṃ
yad vācā~ anabhyuditaṃ
Sentence: 2 yena vāg abhyudyate
yena vāk~ abhi~-udyate
Sentence: 3 tad eva brahma tvaṃ viddhi
tad eva brahma tvam~ viddhi
Sentence: 4 nedaṃ yad idam upāsate
na~ idam~ yad idam upa~-āsate
Verse: 6
Sentence: 1 yan manasā na manute
yad~ manasā na manute
Sentence: 2 yenāhur mano matam
yena~ āhur manas~ matam
Sentence: 3 tad eva brahma tvaṃ viddhi
tad eva brahma tvam~ viddhi
Sentence: 4 nedaṃ yad idam upāsate
na~ idam~ yad idam upa~-āsate
Verse: 7
Sentence: 1 yac cakṣuṣā na paśyati
yad~ cakṣuṣā na paśyati
Sentence: 2 yena cakṣūm̐ṣi paśyati
yena cakṣūm̐ṣi paśyati
Sentence: 3 tad eva brahma tvaṃ viddhi
tad eva brahma tvam~ viddhi
Sentence: 4 nedaṃ yad idam upāsate
na~ idam~ yad idam upa~-āsate
Verse: 8
Sentence: 1 yac chrotreṇa na śr̥ṇoti
yad~ chrotreṇa na śr̥ṇoti
Sentence: 2 yena śrotram idaṃ śrutam
yena śrotram idam~ śrutam
Sentence: 3 tad eva brahma tvaṃ viddhi
tad eva brahma tvam~ viddhi
Sentence: 4 nedaṃ yad idam upāsate
na~ idam~ yad idam upa~-āsate
Verse: 9
Sentence: 1 yat prāṇena na prāṇiti
yad~ prāṇena na pra~-aṇiti
Sentence: 2 yena prāṇaḥ praṇīyate
yena prāṇas~ pra-~nīyate
Sentence: 3 tad eva brahma tvaṃ viddhi
tad eva brahma tvam~ viddhi
Sentence: 4 nedaṃ yad idam upāsate
na~ idam~ yad idam upa~-āsate
Verse: 1
Sentence: 1 yadi manyase suvedeti
yadi manyase suveda~ iti
Sentence: 2 daharam evāpi nūnaṃ tvaṃ vettha brahmaṇo rūpaṃ
daharam eva~ api nūnam~ tvam~ vettha brahmaṇas~ rūpam~
Sentence: 3 yad asya tvaṃ yad asya deveṣv
yad asya tvam~ yad asya deveṣu~
Sentence: 4 atha nu mīmām̐syam eva te
atha nu mīmām̐syam eva te
Sentence: 5 manye viditam
manye viditam
Verse: 2
Sentence: 1 nāhaṃ manye suvedeti
na~ aham~ manye suveda~ iti
Sentence: 2 no na vedeti veda ca
na~ u na veda~ iti veda ca
Sentence: 3 yo nas tad veda tad veda
yo naḥ~ tad veda tad veda
Sentence: 4 no na vedeti veda ca
na~ u na veda~ iti veda ca
Verse: 3
Sentence: 1 yasyāmataṃ tasya mataṃ
yasya~ amataṃ tasya
Sentence: 2 mataṃ yasya na veda saḥ
matam~ matam~ yasya na veda sas~
Sentence: 3 avijñātaṃ vijānatāṃ
avijñātam~ vijānatām~
Sentence: 4 vijñātam avijānatām
vijñātam avijānatām
Verse: 4
Sentence: 1 pratibodhaviditaṃ matam
pratibodha-viditam~ matam
Sentence: 2 amr̥tatvaṃ hi vindate
amr̥tatvam~ hi vindate
Sentence: 3 ātmanā vindate vīryaṃ
ātmanā vindate vīryam~
Sentence: 4 vidyayā vindate 'mr̥tam
vidyayā vindate ~amr̥tam
Verse: 5
Sentence: 1 iha ced avedīd
iha ced avedīt~
Sentence: 2 atha satyam asti
atha satyam asti
Sentence: 3 na ced ihāvedīn
na ced iha~ avedīt~
Sentence: 4 mahatī vinaṣṭiḥ
mahatī vinaṣṭis~
Sentence: 5 bhūteṣu bhūteṣu vicitya dhīrāḥ
bhūteṣu bhūteṣu vi-citya dhīrās~
Sentence: 6 pretyāsmāl lokād
pra~-itya~ asmād~ lokād
Sentence: 7 amr̥tā bhavanti
amr̥tās~ bhavanti
Verse: 1
Sentence: 1 brahma ha devebhyo vijigye
brahma ha devebhyas~ vi-jigye
Sentence: 2 tasya ha brahmaṇo vijaye devā amahīyanta
tasya ha brahmaṇas~ vijaye devās~ amahīyanta
Sentence: 3 ta aikṣantāsmākam evāyaṃ vijayo 'smākam evāyaṃ mahimeti
te~ aikṣanta~ asmākam eva~ ayam~ vijayas~ asmākam eva~ ayam~ mahimā~ iti
Verse: 2
Sentence: 1 tad dhaiṣāṃ vijajñau
tad ~ha~ eṣām~ vijajñau
Sentence: 2 tebhyo ha prādur babhūva
tebhyas~ ha prādur babhūva
Sentence: 3 tan na vyajānata
tad~ na vi~-ajānata
Sentence: 4 kim idaṃ yakṣam iti
kim idam~ yakṣam iti
Verse: 3
Sentence: 1 te 'gnim abruvañ
te ~agnim abruvan~
Sentence: 2 jātaveda etad vijānīhi
jātavedas~ etad vi-jānīhi
Sentence: 3 kim idaṃ yakṣam iti
kim idam~ yakṣam iti
Sentence: 4 tatheti
tathā~ ~iti
Verse: 4
Sentence: 1 tad abhyadravat
tad abhi~-adravat
Sentence: 2 tam abhyavadat
tam abhi~-avadat
Sentence: 3 ko 'sīty
kas~ asi~ iti~
Sentence: 4 agnir vā aham asmīty abravīj
agnis~ vai~ aham asmi~ iti~ abravīt~
Sentence: 5 jātavedā vā aham asmīti
jātavedās~ vai~ aham asmi~ iti
Verse: 5
Sentence: 1 tasmim̐s tvayi kiṃ vīryam ity
tasmin~ tvayi kim~ vīryam iti~
Sentence: 2 apīdaṃ sarvaṃ daheyaṃ
api~ idam~ sarvam~ daheyam~
Sentence: 3 yad idaṃ pr̥thivyām iti
yad idam~ pr̥thivyām iti
Verse: 6
Sentence: 1 tasmai tr̥ṇaṃ nidadhāv
tasmai tr̥ṇam~ ni-dadhau~
Sentence: 2 etad daheti
etad daha~ iti
Sentence: 3 tad upapreyāya sarvajavena
tad upa-pra~-iyāya sarva-javena
Sentence: 4 tan na śaśāka dagdhuṃ
tad~ na śaśāka dagdhum~
Sentence: 5 sa tata eva nivavr̥te
sa tatas~ eva ni-vavr̥te
Sentence: 6 naitad aśakaṃ vijñātuṃ
na~ etad aśakam~ vijñātum~
Sentence: 7 yad etad yakṣam iti
yad etad yakṣam iti
Verse: 7
Sentence: 1 atha vāyum abruvan
atha vāyum abruvan
Sentence: 2 vāyav etad vijānīhi
vāyo~ etad vi-jānīhi
Sentence: 3 kim etad yakṣam iti
kim etad yakṣam iti
Sentence: 4 tatheti
tathā~ iti
Verse: 8
Sentence: 1 tad abhyadravat
tad abhi~-adravat
Sentence: 2 tam abhyavadat
tam abhi-~avadat
Sentence: 3 ko 'sīti
kas~ asi~ iti
Sentence: 4 vāyur vā aham asmīty abravīn
vāyus~ vai~ aham asmi~ iti~ abravīt~
Sentence: 5 mātariśvā vā aham asmīti
mātariśvā vai~ aham asmi~ iti
Verse: 9
Sentence: 1 tasmim̐s tvayi kiṃ vīryam ity
tasmin~ tvayi kim~ vīryam iti~
Sentence: 2 apīdaṃ sarvam ādadīya
api~ idam~ sarvam ā-dadīya
Sentence: 3 yad idaṃ pr̥thivyām iti
yad idam~ pr̥thivyām iti
Verse: 10
Sentence: 1 tasmai tr̥ṇaṃ nidadhāv
tasmai tr̥ṇam~ ni-dadhau~
Sentence: 2 etad ādatsveti
etad ā-datsva~ iti
Sentence: 3 tad upapreyāya sarvajavena
tad upa-pra~-iyāya sarva-javena
Sentence: 4 tan na śaśākādatum
tad~ na śaśāka~ ā-datum~
Sentence: 5 sa tata eva nivavr̥te
sa tatas~ eva ni-vavr̥te
Sentence: 6 naitad aśakaṃ vijñātuṃ
na~ etad aśakam~ vi-jñātum~
Sentence: 7 yad etad yakṣam iti
yad etad yakṣam iti
Verse: 11
Sentence: 1 athendram abruvan
atha~ indram abruvan
Sentence: 2 maghavann etad vijānīhi
maghavan~ etad vi-jānīhi
Sentence: 3 kim etad yakṣam iti
kim etad yakṣam iti
Sentence: 4 tatheti
tathā~ iti
Sentence: 5 tad abhyadravat
tad abhi~-adravat
Sentence: 6 tasmāt tirodadhe
tasmād~ tiras~-dadhe
Verse: 12
Sentence: 1 sa tasminn evākāśe striyam ājagāma bahuśobhamānām umāṃ haimavatīṃ
sa tasmin~ eva~ ākāśe striyam ā-jagāma bahu-śobhamānām umām~ haimavatīm~
Sentence: 2 tāṃ hovāca
tām~ ha~ uvāca
Sentence: 3 kim etad yakṣam iti
kim etad yakṣam iti
Verse: 1
Sentence: 1 sā brahmeti hovāca
sā brahmā~ iti ha~ uvāca
Sentence: 2 brahmaṇo vā etad vijaye mahīyadhvam iti
brahmaṇas~ vai~ etad vijaye mahīyadhvam iti
Sentence: 3 tato haiva vidāṃ cakāra brahmeti
tatas~ ha~ eva vidām~ cakāra brahmā~ iti
Verse: 2
Sentence: 1 tasmād vā ete devā atitarām ivānyān devān
tasmād vai~ ete devās~ ati-tarām iva~ anyān
Sentence: 2 yad agnir vāyur indras
devān yad agnis~ vāyus~ indraḥ~
Sentence: 3 te hy enan nediṣṭhaṃ pasparśus
te hi~ enad~ nediṣṭham~ pasparśur~
Sentence: 4 te hy enat prathamā vidāṃ cakrur brahmeti
te hi~ enad~ prathamās~ vidām~ cakrur brahmā~ iti
Verse: 3
Sentence: 1 tasmād vā indro 'titarām ivānyān devān
tasmād vai~ indras~ atitarām iva~ anyān devān
Sentence: 2 sa hy enan nediṣṭhaṃ pasparśa
sa hi~ enad~ nediṣṭham~ pasparśa
Sentence: 3 sa hy enat prathamo vidāṃ cakāra brahmeti
sa hi~ enad~ prathamas~ vidām~ cakāra brahmā~ iti
Verse: 4
Sentence: 1 tasyaiṣa ādeśo
tasya~ eṣa ādeśas~
Sentence: 2 yad etad vidyuto vyadyutadā itīn nyamīmiṣadā
yad etad vidyutas~ vyadyutadās~ itīn nyamīmiṣadās~
Sentence: 3 ity adhidaivatam
iti~ adhidaivatam
Verse: 5
Sentence: 1 athādhyātmaṃ
atha~ adhyātmam~
Sentence: 2 yad etad gacchatīva ca mano
yad etad gacchati~ iva ca manas~
Sentence: 3 'nena caitad upasmaraty
anena ca~ etad upa-smarati~
Sentence: 4 abhīkṣṇaṃ saṅkalpaḥ
abhīkṣṇam~ saṅkalpas~
Verse: 6
Sentence: 1 tad dha tadvanaṃ nāma
tad ~ha tad-vanam~ nāma
Sentence: 2 tadvanam ity upāsitavyaṃ
tad-vanam iti~ upa~-āsitavyam~
Sentence: 3 sa ya etad evaṃ vedābhi hainaṃ sarvāṇi bhūtāni sam̐vāñchanti
sa yas~ etad evam~ veda~ abhi ha~ enam~ sarvāṇi bhūtāni sam~-vāñchanti
Verse: 7
Sentence: 1 upaniṣadaṃ bho brūhīty
upaniṣadam~ bho brūhi~ iti~
Sentence: 2 uktā ta upaniṣad
uktā te~ upaniṣad
Sentence: 3 brāhmīṃ vāva ta upaniṣadam abrūmeti
brāhmīm~ vāva te~ upaniṣadam abrūma~ iti
Verse: 8
Sentence: 1 tasyai tapo damaḥ karmeti pratiṣṭhā
tasyai tapas~ damas~ karma~ iti pratiṣṭhā
Sentence: 2 vedāḥ sarvāṅgāni
vedās~ sarva~-aṅgāni
Sentence: 3 satyam āyatanam
satyam āyatanam
Verse: 9
Sentence: 1 yo vā etām evaṃ vedāpahatya pāpmānam
yas~ vai~ etām evam~ veda~ apa-hatya pāpmānam
Sentence: 2 anante svarge loke jyeye pratitiṣṭhati pratitiṣṭhati
anante svarge loke jyeye prati-tiṣṭhati prati-tiṣṭhati
Copyright TITUS Project,
Frankfurt a/M, 22.4.2012.
No parts of this document may be republished in any form
without prior permission by the copyright holder.