TITUS
Text collection: SV 
Sāma-Veda
Text: KenUp 
Kena-Upaniṣad

Edited by Marcos Albino,
Erlangen 1996;
TITUS version by Jost Gippert,
Frankfurt a/M, 31.1.1997 / 28.2.1998 / 21.6.1998 / 20.10.1999 / 1.6.2000 / 7.12.2008 / 21.4.2012




Paragraph: 0 
āūṃ


Verse: 1 
Sentence: 1    āpyāyantu mamāṅgāni vāk prāṇaś cakṣuḥ śrotram
   
āpyāyantu mama~ aṅgāni vāk prāṇas~ cakṣus~ śrotram
Sentence: 2    
atho balam indriyāṇi ca sarvāṇi
   
atha~u balam indriyāṇi ca sarvāṇi

Verse: 2 
Sentence: 1    
sarvaṃ brahmopaniṣadaṃ
   
sarvam~ brahma~-upaniṣadam~
Sentence: 2    
māhaṃ brahma nirākuryāṃ
   
~ aham~ brahma nis~-ā-kuryām~
Sentence: 3    
brahma nirākārod
   
brahma nis~-ā-kārot~
Sentence: 4    
anirākaraṇam astv anirākaraṇaṃ me 'stu
   
anirākaraṇam astu~ anirākaraṇam~ me ~astu

Verse: 3 
Sentence: 1    
tad ātmani nirate
   
tad ātmani ni-rate
Sentence: 2    
ya upaniṣatsu dharmās
   
ye~ upaniṣatsu dharmāḥ~
Sentence: 3    
te mayi santu te mayi santu
   
te mayi santu te mayi santu
Sentence: 4    
āūṃ śāntiḥ śāntiḥ śāntiḥ
   
āūm~ śāntis~ śāntis~ śāntis~



Paragraph: 1 
Part I

āūṃ


Verse: 1 
Sentence: 1       
keneṣitaṃ patati preṣitaṃ manaḥ
      
kena~ iṣitam~ patati pra~-iṣitam~ manas~
Sentence: 2       
kena prāṇaḥ prathamaḥ praiti yuktaḥ
      
kena prāṇas~ prathamas~ pra~-eti yuktas~
Sentence: 3       
keneṣitāṃ vācam imāṃ vadanti
      
kena~ iṣitām~ vācam imām~ vadanti
Sentence: 4       
cakṣuḥ śrotraṃ ka u devo yunakti
      
cakṣus~ śrotram~ kas~ u devas~ yunakti

Verse: 2 
Sentence: 1       
śrotrasya śrotraṃ manaso mano yad
      
śrotrasya śrotram~ manasas~ manas~ yad
Sentence: 2       
vāco ha vācaṃ sa u prāṇasya prāṇaḥ
      
vācas~ ha vācam~ sa u prāṇasya prāṇas~
Sentence: 3       
cakṣuṣaś cakṣur atimucya dhīrāḥ
      
cakṣuṣas~ cakṣus~ ati-mucya dhīrās~
Sentence: 4       
pretyāsmāl lokād amr̥tā bhavanti
      
pra~-itya~ asmād~ lokād amr̥tās~ bhavanti


Verse: 3 
Sentence: 1       
na tatra cakṣur gacchati
      
na tatra cakṣus~ gacchati
Sentence: 2       
na vāg gacchati no manaḥ
      
na vāk~ gacchati na~ u manas~
Sentence: 3       
na vidmo na vījānīmo
      
na vidmas~ na vījānīmas~
Sentence: 4       
yathaitad anuśiṣyāt
      
yathā~ etad anu-śiṣyāt

Verse: 4 
Sentence: 1       
anyad eva tad viditād
      
anyad eva tad viditād
Sentence: 2       
atho aviditād adhi
      
atha~ u aviditād adhi
Sentence: 3       
iti śuśruma pūrveṣāṃ
      
iti śuśruma pūrveṣām~
Sentence: 4       
ye nas tad vyācacakṣire
      
ye naḥ~ tad vi~-ā-cacakṣire

Verse: 5 
Sentence: 1       
yad vācānabhyuditaṃ
      
yad vācā~ anabhyuditaṃ
Sentence: 2       
yena vāg abhyudyate
      
yena vāk~ abhi~-udyate
Sentence: 3       
tad eva brahma tvaṃ viddhi
      
tad eva brahma tvam~ viddhi
Sentence: 4       
nedaṃ yad idam upāsate
      
na~ idam~ yad idam upa~-āsate

Verse: 6 
Sentence: 1       
yan manasā na manute
      
yad~ manasā na manute
Sentence: 2       
yenāhur mano matam
      
yena~ āhur manas~ matam
Sentence: 3       
tad eva brahma tvaṃ viddhi
      
tad eva brahma tvam~ viddhi
Sentence: 4       
nedaṃ yad idam upāsate
      
na~ idam~ yad idam upa~-āsate

Verse: 7 
Sentence: 1       
yac cakṣuṣā na paśyati
      
yad~ cakṣuṣā na paśyati
Sentence: 2       
yena cakṣūm̐ṣi paśyati
      
yena cakṣūm̐ṣi paśyati
Sentence: 3       
tad eva brahma tvaṃ viddhi
      
tad eva brahma tvam~ viddhi
Sentence: 4       
nedaṃ yad idam upāsate
      
na~ idam~ yad idam upa~-āsate

Verse: 8 
Sentence: 1       
yac chrotreṇa na śr̥ṇoti
      
yad~ chrotreṇa na śr̥ṇoti
Sentence: 2       
yena śrotram idaṃ śrutam
      
yena śrotram idam~ śrutam
Sentence: 3       
tad eva brahma tvaṃ viddhi
      
tad eva brahma tvam~ viddhi
Sentence: 4       
nedaṃ yad idam upāsate
      
na~ idam~ yad idam upa~-āsate

Verse: 9 
Sentence: 1       
yat prāṇena na prāṇiti
      
yad~ prāṇena na pra~-aṇiti
Sentence: 2       
yena prāṇaḥ praṇīyate
      
yena prāṇas~ pra-~nīyate
Sentence: 3       
tad eva brahma tvaṃ viddhi
      
tad eva brahma tvam~ viddhi
Sentence: 4       
nedaṃ yad idam upāsate
      
na~ idam~ yad idam upa~-āsate



Paragraph: 2 
Part II


Verse: 1 
Sentence: 1    
yadi manyase suvedeti
   
yadi manyase suveda~ iti
Sentence: 2    
daharam evāpi nūnaṃ tvaṃ vettha brahmaṇo rūpaṃ
   
daharam eva~ api nūnam~ tvam~ vettha brahmaṇas~ rūpam~
Sentence: 3    
yad asya tvaṃ yad asya deveṣv
   
yad asya tvam~ yad asya deveṣu~
Sentence: 4    
atha nu mīmām̐syam eva te
   
atha nu mīmām̐syam eva te
Sentence: 5    
manye viditam
   
manye viditam

Verse: 2 
Sentence: 1    
nāhaṃ manye suvedeti
   
na~ aham~ manye suveda~ iti
Sentence: 2    
no na vedeti veda ca
   
na~ u na veda~ iti veda ca
Sentence: 3    
yo nas tad veda tad veda
   
yo naḥ~ tad veda tad veda
Sentence: 4    
no na vedeti veda ca
   
na~ u na veda~ iti veda ca

Verse: 3 
Sentence: 1    
yasyāmataṃ tasya mataṃ
   
yasya~ amataṃ tasya
Sentence: 2    
mataṃ yasya na veda saḥ
   
matam~ matam~ yasya na veda sas~
Sentence: 3    
avijñātaṃ vijānatāṃ
   
avijñātam~ vijānatām~
Sentence: 4    
vijñātam avijānatām
   
vijñātam avijānatām

Verse: 4 
Sentence: 1    
pratibodhaviditaṃ matam
   
pratibodha-viditam~ matam
Sentence: 2    
amr̥tatvaṃ hi vindate
   
amr̥tatvam~ hi vindate
Sentence: 3    
ātmanā vindate vīryaṃ
   
ātmanā vindate vīryam~
Sentence: 4    
vidyayā vindate 'mr̥tam
   
vidyayā vindate ~amr̥tam

Verse: 5 
Sentence: 1    
iha ced avedīd
   
iha ced avedīt~
Sentence: 2    
atha satyam asti
   
atha satyam asti
Sentence: 3    
na ced ihāvedīn
   
na ced iha~ avedīt~
Sentence: 4    
mahatī vinaṣṭiḥ
   
mahatī vinaṣṭis~
Sentence: 5    
bhūteṣu bhūteṣu vicitya dhīrāḥ
   
bhūteṣu bhūteṣu vi-citya dhīrās~
Sentence: 6    
pretyāsmāl lokād
   
pra~-itya~ asmād~ lokād
Sentence: 7    
amr̥tā bhavanti
   
amr̥tās~ bhavanti



Paragraph: 3 
Part III


Verse: 1 
Sentence: 1    
brahma ha devebhyo vijigye
   
brahma ha devebhyas~ vi-jigye
Sentence: 2    
tasya ha brahmaṇo vijaye devā amahīyanta
   
tasya ha brahmaṇas~ vijaye devās~ amahīyanta
Sentence: 3    
ta aikṣantāsmākam evāyaṃ vijayo 'smākam evāyaṃ mahimeti
   
te~ aikṣanta~ asmākam eva~ ayam~ vijayas~ asmākam eva~ ayam~ mahimā~ iti

Verse: 2 
Sentence: 1    
tad dhaiṣāṃ vijajñau
   
tad ~ha~ eṣām~ vijajñau
Sentence: 2    
tebhyo ha prādur babhūva
   
tebhyas~ ha prādur babhūva
Sentence: 3    
tan na vyajānata
   
tad~ na vi~-ajānata
Sentence: 4    
kim idaṃ yakṣam iti
   
kim idam~ yakṣam iti

Verse: 3 
Sentence: 1    
te 'gnim abruvañ
   
te ~agnim abruvan~
Sentence: 2    
jātaveda etad vijānīhi
   
jātavedas~ etad vi-jānīhi
Sentence: 3    
kim idaṃ yakṣam iti
   
kim idam~ yakṣam iti
Sentence: 4    
tatheti
   
tathā~ ~iti

Verse: 4 
Sentence: 1    
tad abhyadravat
   
tad abhi~-adravat
Sentence: 2    
tam abhyavadat
   
tam abhi~-avadat
Sentence: 3    
ko 'sīty
   
kas~ asi~ iti~
Sentence: 4    
agnir aham asmīty abravīj
   
agnis~ vai~ aham asmi~ iti~ abravīt~
Sentence: 5    
jātavedā aham asmīti
   
jātavedās~ vai~ aham asmi~ iti

Verse: 5 
Sentence: 1    
tasmim̐s tvayi kiṃ vīryam ity
   
tasmin~ tvayi kim~ vīryam iti~
Sentence: 2    
apīdaṃ sarvaṃ daheyaṃ
   
api~ idam~ sarvam~ daheyam~
Sentence: 3    
yad idaṃ pr̥thivyām iti
   
yad idam~ pr̥thivyām iti

Verse: 6 
Sentence: 1    
tasmai tr̥ṇaṃ nidadhāv
   
tasmai tr̥ṇam~ ni-dadhau~
Sentence: 2    
etad daheti
   
etad daha~ iti
Sentence: 3    
tad upapreyāya sarvajavena
   
tad upa-pra~-iyāya sarva-javena
Sentence: 4    
tan na śaśāka dagdhuṃ
   
tad~ na śaśāka dagdhum~
Sentence: 5    
sa tata eva nivavr̥te
   
sa tatas~ eva ni-vavr̥te
Sentence: 6    
naitad aśakaṃ vijñātuṃ
   
na~ etad aśakam~ vijñātum~
Sentence: 7    
yad etad yakṣam iti
   
yad etad yakṣam iti

Verse: 7 
Sentence: 1    
atha vāyum abruvan
   
atha vāyum abruvan
Sentence: 2    
vāyav etad vijānīhi
   
vāyo~ etad vi-jānīhi
Sentence: 3    
kim etad yakṣam iti
   
kim etad yakṣam iti
Sentence: 4    
tatheti
   
tathā~ iti

Verse: 8 
Sentence: 1    
tad abhyadravat
   
tad abhi~-adravat
Sentence: 2    
tam abhyavadat
   
tam abhi-~avadat
Sentence: 3    
ko 'sīti
   
kas~ asi~ iti
Sentence: 4    
vāyur aham asmīty abravīn
   
vāyus~ vai~ aham asmi~ iti~ abravīt~
Sentence: 5    
mātariśvā aham asmīti
   
mātariśvā vai~ aham asmi~ iti

Verse: 9 
Sentence: 1    
tasmim̐s tvayi kiṃ vīryam ity
   
tasmin~ tvayi kim~ vīryam iti~
Sentence: 2    
apīdaṃ sarvam ādadīya
   
api~ idam~ sarvam ā-dadīya
Sentence: 3    
yad idaṃ pr̥thivyām iti
   
yad idam~ pr̥thivyām iti

Verse: 10 
Sentence: 1    
tasmai tr̥ṇaṃ nidadhāv
   
tasmai tr̥ṇam~ ni-dadhau~
Sentence: 2    
etad ādatsveti
   
etad ā-datsva~ iti
Sentence: 3    
tad upapreyāya sarvajavena
   
tad upa-pra~-iyāya sarva-javena
Sentence: 4    
tan na śaśākādatum
   
tad~ na śaśāka~ ā-datum~
Sentence: 5    
sa tata eva nivavr̥te
   
sa tatas~ eva ni-vavr̥te
Sentence: 6    
naitad aśakaṃ vijñātuṃ
   
na~ etad aśakam~ vi-jñātum~
Sentence: 7    
yad etad yakṣam iti
   
yad etad yakṣam iti

Verse: 11 
Sentence: 1    
athendram abruvan
   
atha~ indram abruvan
Sentence: 2    
maghavann etad vijānīhi
   
maghavan~ etad vi-jānīhi
Sentence: 3    
kim etad yakṣam iti
   
kim etad yakṣam iti
Sentence: 4    
tatheti
   
tathā~ iti
Sentence: 5    
tad abhyadravat
   
tad abhi~-adravat
Sentence: 6    
tasmāt tirodadhe
   
tasmād~ tiras~-dadhe

Verse: 12 
Sentence: 1    
sa tasminn evākāśe striyam ājagāma bahuśobhamānām umāṃ haimavatīṃ
   
sa tasmin~ eva~ ākāśe striyam ā-jagāma bahu-śobhamānām umām~ haimavatīm~
Sentence: 2    
tāṃ hovāca
   
tām~ ha~ uvāca
Sentence: 3    
kim etad yakṣam iti
   
kim etad yakṣam iti



Paragraph: 4 
Part IV


Verse: 1 
Sentence: 1    
brahmeti hovāca
   
brahmā~ iti ha~ uvāca
Sentence: 2    
brahmaṇo etad vijaye mahīyadhvam iti
   
brahmaṇas~ vai~ etad vijaye mahīyadhvam iti
Sentence: 3    
tato haiva vidāṃ cakāra brahmeti
   
tatas~ ha~ eva vidām~ cakāra brahmā~ iti

Verse: 2 
Sentence: 1    
tasmād ete devā atitarām ivānyān devān
   
tasmād vai~ ete devās~ ati-tarām iva~ anyān
Sentence: 2    
yad agnir vāyur indras
   
devān yad agnis~ vāyus~ indraḥ~
Sentence: 3    
te hy enan nediṣṭhaṃ pasparśus
   
te hi~ enad~ nediṣṭham~ pasparśur~
Sentence: 4    
te hy enat prathamā vidāṃ cakrur brahmeti
   
te hi~ enad~ prathamās~ vidām~ cakrur brahmā~ iti

Verse: 3 
Sentence: 1    
tasmād indro 'titarām ivānyān devān
   
tasmād vai~ indras~ atitarām iva~ anyān devān
Sentence: 2    
sa hy enan nediṣṭhaṃ pasparśa
   
sa hi~ enad~ nediṣṭham~ pasparśa
Sentence: 3    
sa hy enat prathamo vidāṃ cakāra brahmeti
   
sa hi~ enad~ prathamas~ vidām~ cakāra brahmā~ iti

Verse: 4 
Sentence: 1    
tasyaiṣa ādeśo
   
tasya~ eṣa ādeśas~
Sentence: 2    
yad etad vidyuto vyadyutadā itīn nyamīmiṣadā
   
yad etad vidyutas~ vyadyutadās~ itīn nyamīmiṣadās~
Sentence: 3    
ity adhidaivatam
   
iti~ adhidaivatam

Verse: 5 
Sentence: 1    
athādhyātmaṃ
   
atha~ adhyātmam~
Sentence: 2    
yad etad gacchatīva ca mano
   
yad etad gacchati~ iva ca manas~
Sentence: 3    
'nena caitad upasmaraty
   
anena ca~ etad upa-smarati~
Sentence: 4    
abhīkṣṇaṃ saṅkalpaḥ
   
abhīkṣṇam~ saṅkalpas~

Verse: 6 
Sentence: 1    
tad dha tadvanaṃ nāma
   
tad ~ha tad-vanam~ nāma
Sentence: 2    
tadvanam ity upāsitavyaṃ
   
tad-vanam iti~ upa~-āsitavyam~
Sentence: 3    
sa ya etad evaṃ vedābhi hainaṃ sarvāṇi bhūtāni sam̐vāñchanti
   
sa yas~ etad evam~ veda~ abhi ha~ enam~ sarvāṇi bhūtāni sam~-vāñchanti

Verse: 7 
Sentence: 1    
upaniṣadaṃ bho brūhīty
   
upaniṣadam~ bho brūhi~ iti~
Sentence: 2    
uktā ta upaniṣad
   
uktā te~ upaniṣad
Sentence: 3    
brāhmīṃ vāva ta upaniṣadam abrūmeti
   
brāhmīm~ vāva te~ upaniṣadam abrūma~ iti

Verse: 8 
Sentence: 1    
tasyai tapo damaḥ karmeti pratiṣṭhā
   
tasyai tapas~ damas~ karma~ iti pratiṣṭhā
Sentence: 2    
vedāḥ sarvāṅgāni
   
vedās~ sarva~-aṅgāni
Sentence: 3    
satyam āyatanam
   
satyam āyatanam

Verse: 9 
Sentence: 1    
yo etām evaṃ vedāpahatya pāpmānam
   
yas~ vai~ etām evam~ veda~ apa-hatya pāpmānam
Sentence: 2    
anante svarge loke jyeye pratitiṣṭhati pratitiṣṭhati
   
anante svarge loke jyeye prati-tiṣṭhati prati-tiṣṭhati


Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.