TITUS
Text collection: SV 
Sāma-Veda
Text: VB 
Vaṃśa-Brāhmaṇa

Edited by Anshuman Pandey
apandey@u.washington.edu
23 January 1998;

TITUS version by Jost Gippert,
Frankfurt a/M, 21.10.1999 / 1.6.2000 / 7.12.2008




Paragraph: 1 
Sentence: 1    
namo brahmaṇe namo brāhmaṇebʰyo nama ācāryebʰyo nama r̥ṣibʰyo namo devebʰyo
   
nama vāyave ca mr̥tyave ca viṣṇave ca namo vaiśravaṇāya ca // \\


Sentence: 2    upajāyata śarvadattād gārgyāt śārvadatto gārgyaḥ // \\
Sentence: 3    
śarvadatto gārgyo rudrabʰūterdrāhyāyaṇāt // \\
Sentence: 4    
rudrabʰūtirdrāhyāyaṇastrātādaiṣumāt // \\
Sentence: 5    
trāta eṣumato nigaḍāt pārṇavalkeḥ // \\
Sentence: 6    
nigaḍaḥ pārṇavalkiḥ giriśarmaṇaḥ kāṇṭʰeviddʰeḥ // \\
Sentence: 7    
giriśarmā kāṇṭʰeviddʰirbrahmavr̥ddʰeścʰandogamāhakeḥ // \\
Sentence: 9    
brahmavr̥ddʰiścʰandogamāhakirmitravarcasaḥ stʰairakāyanāt // \\
Sentence: 9    
mitravarcāḥ stʰairakāyanaḥ supratītādaulundyāt // \\
Sentence: 10    
supratīta aulundyo br̥haspatiguptāccʰāyastʰeḥ // \\
Sentence: 11    
br̥haspatiguptaḥ śāyastʰirbʰavatrātāccʰāyastʰeḥ // \\
Sentence: 12    
bʰavatrātaḥ śāyastʰiḥ kustukāccʰārkarākṣyāt // \\
Sentence: 13    
kustukaḥ śārkarāskṣyaḥ śravaṇadattāt kauhalāt // \\
Sentence: 14    
śravaṇadattaḥ kauhalaḥ suśāradāccʰālaṅkāyanāt // \\
Sentence: 15    
suśāradaḥ śālaṅkāyana ūrjayata aupamanyavāt // \\
Sentence: 16    
ūrjayannaupamanyavo bʰānumata aupamanyavāt // \\
Sentence: 17    
bʰānumānaupamanyava ānandajāccāndʰanāyanāt // \\
Sentence: 18    
ānandajaścāndʰanāyanaḥ śāmbāccʰārkarākṣyāt kāmbojāccopamanyavāt // \\
Sentence: 19    
śāmbaḥ śārkarākṣyaḥ kāmbojaścaupamanyavo madrakārāccʰauṅgāyaneḥ // \\
Sentence: 20    
madrakāraḥ śauṅgāyaniḥ svāterauṣṭrākṣeḥ // \\
Sentence: 21    
svātirauṣṭrākṣiḥ suśravaso vārṣagaṇyāt // \\
Sentence: 22    
suśravā vārṣagaṇyaḥ prātarahnāt kauhalāt // \\
Sentence: 23    
prātarahnaḥ kauhalaḥ ketorvādyāt // \\
Sentence: 24    
keturvādyo mitravindāt kauhalāt // \\
Sentence: 25    
mitravindaḥ kauhalaḥ sunītʰāt kāpaṭavāt // \\
Sentence: 26    
sunītʰaḥ kāpaṭavaḥ sutemanasaḥ śāṇḍilyāyanāt // \\
Sentence: 27    
sutemanāḥ śāṇḍilyāyano'm̐śordʰānaṃjayyāt // \\

Next part



This text is part of the TITUS edition of Sama-Veda: Vamsa-Brahmana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.