TITUS
Black Yajur-Veda: Agnivesya-Grhya-Sutra
Part No. 3
Previous part

Adhyaya: 3 
atʰa tr̥tīyo 'dʰyāyaḥ


Paragraph: 1 
Sentence: 1    vedamadʰītya snāsyannupakalpayate erakāṃ copabarhaṇaṃ ca nāpitaṃ ca kṣuraṃ ca pālāśīṃ ca samidʰaṃ dārūṇi copastaraṇaṃ vr̥kalāṃśca dantadʰāvanaṃ ca śītāścoṣṇāścāpaḥ sarvasurabʰipiṣṭaṃ candanaṃ cāhataṃ vāsaḥ sāntaraṃ ca prāvāraṃ vādaramaṇiṃ svarṇopahitaṃ sūtram ca pravartau cājyaṃ ca darvī ca mālāṃ cādarśaṃ cāñjanaṃ ca daṇḍaṃ ca cʰatraṃ copānahau cānaḍuhaṃ carma sarvalohitamityete 'sya sambʰārā upaklr̥ptā bʰavanti \

Sentence: 2    
snānasya mīmāṃsā \

Sentence: 3    
rohiṇyāṃ snāyādityekam \

Sentence: 4    
prājāpatyaṃ etannakṣatraṃ tadasya prājāpatye eva nakṣatre snātaṃ bʰavati atʰo sarvān rohān rohati iti \

Sentence: 5    
tiṣye snāyādityekam \

Sentence: 6    
bārhaspatyaṃ etannakṣatraṃ tadasya bārhaspatya eva nakṣatre snātaṃ bʰavati atʰo br̥haspatiprasūto 'sāni iti \

Sentence: 7    
uttarayoḥ pʰalgunyoḥ snāyādityekam \

Sentence: 8    
bʰagasya etannakṣatraṃ tadasya bʰagya eva nakṣatre snārtaṃ bʰavati atʰo bʰagyo 'sāni iti \

Sentence: 9    
haste snāyādityekam \

Sentence: 10    
sāvitraṃ etannakṣatraṃ tadasya sāvitra eva nakṣatre snātaṃ bʰavati atʰo savitr̥prasūto 'sāni iti \

Sentence: 11    
citrāyāṃ snāyādityekam \

Sentence: 12    
aindraṃ etannakṣatraṃ tadasyaindra eva nakṣatre snātaṃ bʰavati atʰo citro 'sāni iti \

Sentence: 13    
viśākʰāyoḥ snāyādityekam \

Sentence: 14    
aindrāgnaṃ etannakṣatraṃ tadasyaindrāgna eva nakṣatre snātaṃ bʰavati atʰo viśākʰo 'sānīti prajayā paśubʰiḥ iti \

Sentence: 15    
eteṣām ekatamasmin nakṣatre \\1\\

Paragraph: 2 
Sentence: 1    
purādityasyodayād vrajaṃ prapadyeta \

Sentence: 2    
nainametadaharādityo 'bʰitapet \

Sentence: 3    
tadahaḥsnātānāṃ mukʰaṃ etattejasā yaśasā tapati \

Sentence: 4    
antarlomnā carmaṇā vrajamabʰinigʰnate tam \

Sentence: 5    
pūrvārdʰe vrajasyāgnimupasamādʰāya atʰāharedetān sambʰārān sakr̥deva sarvān yat saha sarvāṇi mānuṣāṇi ityetatasmād brāhmaṇāt \

Sentence: 6    
paristīryottarataḥ pālāśīṃ samidʰamupasādya dakṣiṇato nāpitastiṣṭʰati \

Sentence: 7    
āmadʰyandinaṃ bʰikṣāṃ dadyāt \

Sentence: 8    
apīha gāṃ paced vaśā cet syād atraitām \

Sentence: 9    
pālāśīṃ samidʰamājyenāktvā madʰyandine 'bʰyādadʰāti imaṃ stomamarhate jātavedase radʰamiva sammahemā manīṣayā \

Sentence: 10    
bʰadrā hi naḥ pramatirasya saṃsadyagne sakʰye riṣāmā vayaṃ tava svāhā iti atʰāpareṇāgnimudīcīpratiṣevaṇāmerakāmāstr̥ṇāti \

Sentence: 11    
tasyāmudīcīnaśirā nipadyate tryāyuṣaṃ kaśyapasyāgastyasya tryāyuṣaṃ jamadagnestryāyuṣaṃ yaddevānāṃ tryāyuṣaṃ tanme astu tryāyuṣam iti \

Sentence: 12    
udyamānamanumantrayate śivā me bʰava śaṅkarā iti \

Sentence: 13    
kṣuramanumantrayate kṣuro nāmāsi svadʰitiste pitā namaste astu hiṃsīḥ iti upyamānamanumantrayate yatkṣureṇa vr̥ścayasi vaptā vapasi keśaśmaśru varcayā me mukʰaṃ ma āyuḥ pramoṣīḥ iti \

Sentence: 14    
śmaśrūṇyagre vaptvātʰopapakṣāvatʰa keśān yatʰopapādamaṅgāni \

Sentence: 15    
taddʰyeṣā jarasā pūrvā āyuṣe prayānti \

Sentence: 16    
pūrvāyuṣe 'nnādā bʰavanti \

Sentence: 17    
yasmādevaṃ vidvāṃso lomāni vapante tasmānnu hetyu vidvān kāmameva lomāni vāpayet \

Sentence: 18    
kāmaṃ nu nakʰāni nikr̥tya lomāni vāpayet \

Sentence: 19    
sa yadi lomāni vāpayiṣyamāṇo bʰavati tāni brahmacāriṇe prayaccʰannāha imāni prācīṃ hr̥tvā goṣṭʰe darbʰastambe nidʰattād iti \

Sentence: 20    
tāni sa nidadʰāti \\2\\

Paragraph: 3 
Sentence: 1    
atʰāpareṇāgniṃ prāgupaviśya mekʰalāṃ visraṃsayati imaṃ viṣyāmi varunasya pāśam iti \

Sentence: 2    
sa yastatra rātiḥ syāt tasmai prayaccʰannāha imāṃ prācīṃ hr̥tvā nyagrodʰe vaudumbare nidʰattād iti \

Sentence: 3    
tāmu sa tatra nidadʰāti idamahamamuṣyāmuṣyāyaṇasya pāpmānamapagūhāmyuttarasya dviṣadbʰya iti vr̥kalaiḥ pradʰāvya dantān pradʰāvate \

Sentence: 4    
annādyāya vyūhadʰve bʰago rājā yamāgamat \

Sentence: 5    
sa me mukʰaṃ prasarpatu āyuṣe ca bʰagāya ca iti \

Sentence: 6    
atʰobʰayīrapaḥ sanniṣiñcati uṣṇāsu śītā ānayati devamānuṣasya vyāvr̥ttyā iti tāsāmañjalinā trirabʰiṣiñcati āpo hi ṣṭʰā mayobʰuva iti tisr̥bʰiḥ hiraṇyavarṇāḥ śucayaḥ pāvakā iti catasr̥bʰiḥ ṣoḍʰā vihito vai puruṣa ityetasmād brāhmaṇāt \

Sentence: 7    
nidʰāya etadvāsaḥ svā tanūrāviśa iti sāntaraṃ vāsaḥ paridʰatte \

Sentence: 8    
atʰaitasya sarvasurabʰiṣaḥ samudāyutyāñjalinā triḥ pariṣiñcati namaḥ śākajañjabʰābʰyāṃ namastābʰyo devatābʰyo abʰigrāhiṇīḥ iti \

Sentence: 9    
evaṃ candanasya \

Sentence: 10    
evamevāta ūrdʰvaṃ nidʰāya etadvāsaḥ svā tanūrāviśa ityahataṃ vāsaḥ paridʰatte \

Sentence: 11    
evamāsaṅgyamevamuṣṇīṣamevamevāta ūrdʰvam \

Sentence: 12    
atʰainaṃ bādaramaṇiṃ suvarṇopahitaṃ mūtre protya darvyāmādāya darvīdaṇḍasūtreṇa paryasya juhoti \\3\\

Paragraph: 4 
Sentence: 1    
iyamoṣadʰe trāyamāṇā sahamānā sahasvatī \

Sentence: 2    
pituriva nāmāgrahaṃ karotu somavarcasaṃ karotu sūryavarcasaṃ brahmavarcasinamannādaṃ karotu svāhā iti \

Sentence: 3    
atʰainamudapātre pariplāvayati viśvā uta tvayā vayam iti \

Sentence: 4    
apāśo 'si ityuktvākṣṇayā pariharati \

Sentence: 5    
vadʰyaṃ hi pratyañcaṃ pratimuñcanti vyāvr̥ttyai ityetasmād brāhmaṇāt \

Sentence: 6    
atʰaitau pravartau sūtre protya darvyāyādʰāya darvīdaṇḍe sūtreṇa paryasya juhoti āyuṣyaṃ varcasyaṃ rāyaspoṣamudbʰidam \

Sentence: 7    
idaṃ hiraṇyaṃ varcase jaitryāyāviśatādimaṃ rayiṃ svāhā iti \

Sentence: 8    
dvitoyāṃ juhoti śunamivāhaṃ hiraṇyasya pituriva nāmāgraham \

Sentence: 9    
taṃ karotu somavarcasaṃ karotu sūryavarcasaṃ brahmavarcasinamannādaṃ karotu svāhā iti \

Sentence: 10    
tr̥tīyāṃ juhoti uccairvāji pr̥tanāsāhaṃ sabʰāsāhaṃ dʰanañjayam \

Sentence: 11    
sarvāḥ samr̥ddʰīrr̥ddʰaya hiraṇye yāḥ samāhitāḥ svāhā iti \

Sentence: 12    
caturtʰī juhoti virājaṃ ca svarājaṃ ca abʰiśrīryā ca no gr̥he \

Sentence: 13    
śrī rāṣṭrasya mukʰe tayā saṃsr̥ja svāhā iti \

Sentence: 14    
pañcamīṃ juhoti yaśo kuru brāhmaṇeṣu yaśo rājasu kuru \

Sentence: 15    
yaśo viśyeṣu śūdreṣvahamasmi yaśastapāḥ svāhā iti \

Sentence: 16    
atʰaināvudapātre pariplāvayati viśvā uta tvayā vayam iti \

Sentence: 17    
apāśo 'si ityuktvānyataraṃ pravartaṃ prakṣālya dakṣiṇe karṇe āmūhati \\4\\

Paragraph: 5 
Sentence: 1    
āyuṣyaṃ varcasyam ityetābʰiḥ pañcabʰiḥ sahānukaroti r̥tubʰistvārtavaiḥ saṃvatsarasya dʰāyasā taistvā sahānukaromi iti \

Sentence: 2    
evamevocaram \

Sentence: 3    
apāśo 'si ityuktvākṣṇayaiva srajaṃ pariharati śubʰike śira āroha śobʰayantī mukʰaṃ mama \

Sentence: 4    
mukʰaṃ hi mama śobʰaya bʰūyāṃsaṃ ca bʰagaṃ kuru \

Sentence: 5    
yāṃ me jahāra jamadagniḥ śraddʰāyai rāgāyānyai \

Sentence: 6    
imāṃ tāṃ matimuñce 'hamāyuṣe ca bʰagāya ca iti \

Sentence: 7    
ādarśe samavekṣate yanme manaḥ parāgatamātmānamādarśe paripaśyati \

Sentence: 8    
idaṃ tatpunarādade 'hamāyuṣe ca bʰagāya ca iti \

Sentence: 9    
atʰāñjanenārukte yadāñjanaṃ graikakudaṃ jātaṃ himavata upari \

Sentence: 10    
tena māṃ cāyuṣyaṃ varcasyaṃ me astu iti \

Sentence: 11    
daṇḍamādatte sakʰā me gopāya iti \

Sentence: 12    
cʰatramādatte dyaurasi suparṇo 'ntarikṣānmā gopāya iti \

Sentence: 13    
atʰopānahāvupamuñcate dyaurasi iti dakṣiṇāṃ pr̥tʰivyasi ityuttarām \

Sentence: 14    
diśamupaniṣkramya diśamupatiṣṭʰate devīṣṣaḍurvīruruṇaḥ kr̥ṇota viśve devāsa iha vīrayadʰvam iti \

Sentence: 15    
hāsmahi prajayā tanūbʰirmā radʰāma dviṣate soma rājan iti candramasamupastʰāyaiva diśo yatra kāmayate tadeti \\5\\


Paragraph: col. 
Sentence: 1  vedamadʰītya purādityasyodayād atʰāpareṇāgniṃprāgupaviśya iyamoṣadʰe trāyamāṇā āyuṣyaṃ varcasyamityetābʰiḥ pañcabʰiriti \\

Sentence: 2 
ityāgniveśyagr̥hyasūtre pratʰamapraśne tr̥tīyo 'dʰyāyaḥ \\



Next part



This text is part of the TITUS edition of Black Yajur-Veda: Agnivesya-Grhya-Sutra.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.